________________
मात्सर्य (अतिचारविशेष ) ]
१.
वा
मात्सर्य ( श्रतिचार विशेष ) देखो मत्सर । प्रयच्छतोऽप्यादराभावोऽन्यदातृगुणासहनं मात्सर्यम् । ( स. सि. ७-३६ ) । २. प्रयच्छतोप्यादराभावो मात्सर्यम् । प्रयच्छतोऽपि सतः श्रादरमन्तरेण दानं मात्सर्यमिति प्रतीयते । (त. वा. ७, (३६, ४) । ३. मात्सर्यमिति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति । तेन तावद् द्रमकेण दत्तम्, किमहं ततोऽपि न्यूनः इति मात्सर्याद् ददाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति । ( श्रा. प्र. टी. ३२७) । ४. प्रयच्छतो ऽपि सत श्रादरमन्तरेण दानं मात्सर्यम् । (चा. सा. पृ. १४) ५. मत्सरः प्रसहनं साधुभिर्याचितस्य कोपकरणं तेन रङ्कन याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकम्पो वा, सोऽस्यातीति मत्सरी, तद्भावो मात्सर्यम् । (ध. बि. मु. वृ. ३, ३४) । ६. यद् दानं प्रददन्नपि आदरं न कुरुते प्रपरदातृगुणान् न क्षमते वा तन्मात्सर्यमुच्यते । ( त. वृत्ति श्रुत. ७-३६) । ७ प्रयच्छन्नच्छमन्नादि गर्वमुहते यदि । दूषणं लभते सोऽपि महामात्सर्य संज्ञकम् । (लाटीसं. ६-३० ) ।
१ श्राहारादि को देते हुए भी आदरभाव न रखना तथा अन्य दाता के गुणों को सहन न करना, इसे मात्सर्य कहा जाता है । यह प्रतिथिसंविभागवत का एक प्रतिचार है । ३ याचना करने पर क्रोध करना, देय द्रव्य के होते हुए भी न देना, दूसरे की उन्नति में खिन्न होना, तथा याचना करने पर उस दरिद्र ने तो दिया है, क्या मैं उससे भी हीन हूँ, इस प्रकार ईर्ष्याभाव से अथवा कषाय- कलुषित हृदय से देना, यह मात्सर्य नामक प्रतिथिसंविभागव्रत का एक प्रतिचार है । मात्सर्य (ज्ञानप्रतिबन्धक कारण ) - १. कुतश्चित्कारणाद् भावितमपि विज्ञानं दानामपि यतो न दीयते तन्मात्सर्यम् । ( स. सि. ६-१० ) । २. याव द्यथावद्वेयज्ञानाप्रदानं मात्सर्यम् । कुतश्चित्कारणादात्मना भावितज्ञानं दानामपि योग्याय यतो न दीयते तन्मात्सर्यम् । (त. वा. ६, १०, ३) । ३. याबहाथावद्वेषस्य [देयस्या- ] प्रदानं मात्सर्यम् । (त. इलो. ६–१०) । ४, श्रात्मसदभ्यस्तमपि ज्ञानं दातुं योग्यमपि दानयोग्यायापि पुंसे केनापि हेतुना यन्न दीयते
1
ल. ११५
Jain Education International
[मान ( मापविशेष )
तन्मात्सर्यमुच्यते । (त. वृत्ति भुत. ६-१० ) । १ किसी कारण से अभ्यस्त या सुसंस्कृत और देने योग्य ज्ञान के होते हुए भी जिस कारण से उसे दिया नहीं जाता है उसे मात्सर्य कहा जाता है । यह ज्ञानावरण के बन्धक कारणों में से एक है । माध्यस्थभावना -- १. राम-द्वेषपूर्वकपक्षपाताभावो माध्यस्थम् । ( स. सि. ७-११; त. इलो. ७-११) ० २. माध्यस्थ्य मौदासीन्यमुपेक्षेत्यनर्थान्तरम् । (त. भा. ७-६ ) । ३. राग-द्वेषपूर्वकपक्षपाताभावो माध्यस्थ्यम् । रागात् द्वेषाच्च कस्यचित् पक्षे पतनं पक्षपातः, तदभावात् मध्ये तिष्ठतीति मध्यस्थः, मध्यस्थस्य भावः कर्म वा माध्यस्थ्यम् । (त. वा. ७, ११, ४) । ४. हर्षामर्षोज्झिता वृत्तिर्माध्यस्थ्यं निर्गुणात्मनि । ( उपासका ३३७) । ५. क्रोधविद्वेषु सत्त्वेषु निस्त्रिशक्रूरकर्मसु । मधु-मांस - सुरान्यस्त्रीलुब्धेष्वत्यतपापिषु ॥ देवागम-यतिव्रातनिन्दकेष्वात्मशंसिषु । नास्तिकेषु च माध्यस्थ्यं यत्सोपेक्षा प्रकीर्तिता ॥ ( ज्ञाना. २७, १३ – १४, पृ. २७३ ) । ६. रागद्वेषयोरन्तरालं मध्यम्, तत्र स्थितो मध्यस्थः रागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । ( योगशा. स्व. विव. ४-११७ ) ; क्रूरकर्मसु निःशंकं देवतागुरुनिन्दिषु । श्रात्मशसिषु योपेक्षा तन्माध्यस्थमुदीरितम् । (योगशा. ४ - १२१ ) । ७. प्रतिमि याविनः पापा मद्य मांसातिलोलुपाः । नाराध्या न विराध्यास्ते मधास्यमिति भाव्यते । ( धर्मसं. श्री. १०- १०५) । ८. मध्यस्यस्य भावः कर्म वा माध्य स्थं राग-द्वेषजनितपक्षपातस्याभाव: माध्यस्थम् । (त. वृत्ति श्रुत. ७-११) ।
६०५, जैन- लक्षणावली
१ राग या द्वेष के वशीभूत होकर पक्षपात न करना, इसका नाम माध्यस्थ्य है । २ माध्यस्थ्य, उदासीनता और उपेक्षा ये समानार्थक शब्द हैं ।
माध्यस्थ्य - देवो माध्यस्थभावना ।
मान ( मापविशेष ) - १. प्रस्थादि मानम् । (त. वा. ७, २७, ४) । २. प्रस्थः चतुः सेरमानम्, तत्काष्ठादिना घटितं मानमुच्यते । (त. वृत्ति श्रुत. ७-२७) ।
१ प्रस्थ ( चार कुडव प्रमाण) प्रति रूप मापने के उपकरण मान कहलाते हैं ।
For Private & Personal Use Only
www.jainelibrary.org