________________
महोह ]
२ जिनको सर्प के आकार से विक्रिया करना रुचिकर होता है उनका नाम महोरग है । महोह - चतुरशीतिमहोहाङ्गशतसहस्राण्येकं महोहम् । ( ज्योतिष्क. मलय. वृ. ७० ) । चौरासी लाख महा ऊहाङ्गों का एक महोह ( महाकह ) होता है ।
०२. जैन - लक्षणावली
मंगल - १. गालयदि विणासयदे धादेदि दहेति हंति सोधयदे । विद्धंसेदि मलाई जम्हा तम्हा य मगलं भणिदं ॥ श्रहवा बहुभेयगयं णाणावरणादिदव्व-भाव मलभेदा । ताइं गालेदि पुढं जदो तदो मंगलं भणिदं ॥ अहवा मंगं सोक्खं लादि हु गेहेदि मंगलं तम्हा । एदेण कज्जसिद्धि मंगइ गच्छेदि गंथकत्तारो || पावं मलं ति भण्णइ उवचारसरूवण जीवाणं । तं गालेदि विणासं णेदित्ति भणति मंगलंई ॥ ( ति.प. १-६, १४-१५ व १७ ) । २. जं गालयते पावं मं लाइव कहममंगलं तं ते । जाय श्रणुष्णा सव्वा, कहमिच्छसि मंगलं तं तु । (बृहत्क. भा. ८०६ ) । ३. मंगिज्जएऽधिगम्मइ जेण हिप्रं तेण मंगलं होइ । श्रहवा मंगो घम्मो तं लाइ तयं समादत्ते ॥ श्रहवा निवायणाश्रो मंगलमिट्ठत्थपगइ-पच्चयो । सत्थे सिद्धे जं जह तयं जहाजोगमाग्रोज्जं ॥ मं गालयइ भवाश्री व मंगल मिह एवमाइनेरुता । भाति सत्यवसप्रो नामाइ चउव्विहं तं च ॥ (विशेषा. भा. २२-२४ ) । ४. मंगं नारकादिषु पवडतं सो लाति मंगलं, लाति गेण्हइत्ति वृत्तं भवति । ( दशवं. चू. पृ. १५) । ५. मङ्गयते हितमनेनेति मङ्गलम् मङ्गयतेऽधिगम्यते साध्यत इति यावत्, अथवा मंगेति धर्माभिधानम्, × × × मंगं लातीति मङ्गलम् धर्मोपादान हेतुरित्यर्थः, श्रथवा मां गालयति भवादिति मंगलम्, संसारादपनयतीत्यर्थः । ( श्राव. हरि. वृ. पृ. ४; दश. नि. हरि. वृ. १, पृ. ३ )। ६. मङ्गलं पुण्यं पूतं पवित्रं प्रशस्तं शिवं शुभं कल्याणं भद्रं सौख्यमित्येवमादीनि मंगलपर्यायवचनानि | X XX मङ्गलस्य निरुक्तिरुच्यते--मलं गालयति विनाशयति दहति हन्ति विशोधयति विध्वंसयतीति मंगलम् । ××× श्रथवा मंगं सुखम्, तल्लाति श्रादत्ते इति वा मंगलम् । उक्तं च — मङ्गशब्दोऽयमुद्दिष्ट: पुण्यार्थस्याभिधायकः । तल्लातीत्युच्यते सद्भिमंगलं मंगलार्थिभि: । ( बव. पु. १, पृ. ३१-३३ ) । ७. मंगलं
Jain Education International
[ मंगल
मलं पापं गालयति विनाशयतीति, मंगं पुण्यं लात्यादत्ते इति वा मंगलम् । ( चारित्रभ. टो. ८) । ८. मथ्नाति विनाशयति शास्त्रपारगमनविघ्नान्, गमयति प्रापयति शास्त्रस्थैर्यम्, लालयति च श्लेष-यति तदेव शिष्य प्रशिष्यपरम्परायामिति मङ्गलम् । यद्वा मन्यन्ते श्रनापायसिद्धि गायन्ति प्रबन्धप्रतिष्ठिति लान्ति वा व्यवच्छिन्नसन्तानाः शिष्य-प्रशिव्यादयः शास्त्रमस्मिन्निति मङ्गलम् । (उत्तरा. शा.. वृ. पृ. २) । ६. मलं पापं गालयति विध्वऩयतीति मंगलम् । अथवा मंगं पुण्यं सुखम् तल्लाति प्रादत्ते गृह्णाति वा मंगलम् । (पंचा. का. जय. वृ. १, पृ. ५) । १०. मङ्गयतेऽधिगम्यते हितमनेनेति मंगलम् । अथवा मङ्ग इति धर्मस्याख्या, तं लाति श्रादत्ते इति मंगलम् । XX X यदि वा मां गालयति अपनयति भवादिति मंगलम् । मा भूद् गलो विघ्नो गालो वा नाशः शास्त्रस्यास्मादिति मंगलम् । ( जीवाजी. मलय. वृ. पृ. २) । ११. मयते श्रधिगम्यते, प्राप्यते इति यावत्, हितमनेनेति मंगलम् × × × अथवा मयते प्राप्यते स्वर्गोऽपवर्गो वा श्रनेनेति मंग:, मंगो नाम धर्मः XX X तं लाति श्रादत्ते इति मंगलम् XX X मंगो नाम धर्मः, धर्मोपादानहेतुरिति भाव:, XX X श्रपरे पुनरेवं व्युत्पत्तिमाचक्षते - मडु भूषायाम् मण्ड्यते शास्त्रमलं क्रियतेऽनेनेति मंगलम्, XXX मन्यते ज्ञायते निश्चीयते विघ्नभावोऽनेनेति मंगलम् । यदि वा 'मदै हर्षे' माद्यन्ति, विघ्नाभावेन हृष्यन्ति शिष्या अनेन, 'मह पूजायां' वा मह्यते पूज्यते शास्त्रमनेनेति मंगलम् X XX मां गालयति - अपनयति संसारादिति मङ्गलम्, यदि वा मलं पापं गालयति स्फेटयति मंगलम् मा भूत् गलो विघ्नोऽस्मादिति वा मंगलम् । (श्राव. मलय. वृ. पृ. ५) । १२. मां लाति दुर्गती पतन्तं गृह्णति पापं च गालयतीति मंगलम् । (बृहत्. क्षे. वृ. ८०९ ) । १३. मं मलं पापं गालयति मंगं वा पुण्यं लात्यादत्ते इति मंगलम् । ( न. घ. १-६ ) । १४. मलं पापं गालयति ध्वंसयति, भंगं पुण्यं लात्यादत्ते अस्मादिति मंगलम् । ( लघीय. अभय वृ. १) । १५. मलं पापं गालयन्ति मूलादुन्मूलयन्ति निर्मूलकाषं कपन्तीति मंगलम्, अथवा मंगं सुखं परमानन्दलक्षणं लान्ति ददति इति मंगलम् । एते पञ्चपरमेष्ठिनो मंगल-
1
For Private & Personal Use Only
www.jainelibrary.org