________________
मनोयोग] ८६०, जैन-लक्षणवली
[मनोयोग मणबलाणामा। (ति. प. ४, १०६१-६२)। २. जो जीवस्स संकोच-विकोचो सो मणजोगो । मनःश्रुतावरण-वीर्यान्तरायक्षयोपशमप्रकर्षे सत्यन्त- (धव. पु. ७, पृ. ७६); वीरियंतराइयस्स सव्व
__ श्रुतार्थचिन्तनेऽवदाता मनोबलिनः । घादिफद्दयाणं संतोवसमेण देसघादिफद्दयाणमुदएण (त. वा. ३, ३६, ३)। ३. बारहंगुद्दिट्ठतिकाल- णोइंदियावरणस्स सव्वघादिफयाणमुदयक्खएण
तटू-वंजणपज्जायाइण्णछदव्वाणि णिरन्तरं तेसिं चेव सन्तोवसमेण देसधादिफयाणमुदएण मणचितिदे वि खेयाभावो मणबलो, एसो मणबलो पज्जत्तीए पज्जत्तयदस्स जेण मणजोगो समुप्पज्जजेसिमत्थि ते मणबलिणो। (धव. पु. ६, प. ६२)। दि xxx। (धव. पु. ७, प.७७): बज्झ४. श्रुतावरण-वीर्यान्तरायक्षयोपशमप्रकर्षे सति चिंतावावदमणादो समुप्पण्णजीवपदेसपरिप्फंदो खेदमन्तरेणान्तर्मुहूर्ते सकलश्रुतार्थचिन्तनेऽवदाता मनो- मणजोगो णाम । (धव. पु. १०, पृ. ४३७) । ५. बलिनः । (चा. सा. पृ. १०१) । ५. तत्र प्रकृष्ट- मनोवर्गणालम्बनो (ह्यात्मप्रदेशपरिष्पन्दो) मनोज्ञानावरण-बीर्यान्तरायक्षयोपशमविशेषेण वस्तूद्- योगः। (प्राप्तप. १११, पृ. २४२)। ६. तेन धृत्यान्तर्मुहूर्तेन सकलश्रुतोदध्यवगाहनावदातमनसो मनसा सहकारिकारणभूतेन योगो मनोयोगो मनोमनोबलिनः । (योगशा. स्वो. विव. १-८, पृ. ३८, विषयो योगो वा मनोयोगः। (शतक. मल. हेम. ३६)। ६. अन्तर्मुहुर्तेन निखिलश्रुतचिन्तनसमर्था ये वृ. २)। ७. मननं मनः-प्रौदारिकादिशरीरव्याते मनोबलिनः । (त. वृत्ति श्रुत. ३-३६)। पाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनो१ जिस ऋद्धि के प्रभाव से जीव श्रुतज्ञानावरण योग इति भावः, मन्यते वा ऽनेनेति मनोद्रव्यमात्रऔर वीर्यान्तराय के उत्कृष्ट क्षयोपशम के होने मेवेति । (स्थानां. अभय. वृ. १६, पृ. २०); पर एक अन्तर्मुहूर्त मात्र में समस्त श्रुत का चिन्तन मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो करता है व उसे जानता है उसका नाम मनोबल दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति । ऋद्धि है। ३ बारह अंगों में उद्दिष्ट तीनों कालों xxx मनसो वा योगः करण-कारणानुमतिसम्बन्धी अनन्त अर्थपर्यायों एवं व्यञ्जनपर्यायों ___ रूपो व्यापारो मनोयोगः। (स्थानां अभय. व. से व्याप्त छह द्रव्यों का निरन्तर चिन्तन करने पर १२४, पृ. १०७)। ८. तत्रात्मना शरीरवता सर्वभी खेद को प्राप्त न होना, इसे मनोबल कहते हैं, प्रदेशर्गहीता मनोयोग्याः दगलाः शुभादिमननाथ यह मनोबल ऋद्धि जिनके होती है वे मनोबली करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमकहलाते हैं।
विशेषो मनोयोगः। (योगशा. स्वो. विव. ४-७४)। मनोयोग-१. अभ्यन्तरवीर्यान्तराय-नोइन्द्रिया- ६. तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोवरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनि- योगेन मनस्त्वेन परिणमितानि वस्तचिन्ताप्रबर्तमित्तमनोवर्गणालम्बने च सति मनःपरिणामाभि- कानि द्रव्याणि मनः इत्युच्यन्ते, तेन मनसा सहकामुखस्यात्मनः प्रदेशपरिस्पन्दो मनोयोगः। (स. सि. रिकारणभूतेन योगो मनोयोगः, मनोविषयो वा ६-१; त. वा. ६, १, १०)। २. मनोयोग्यपुद्ग- योगो मनोयोगः । (षडशी. दे. स्वो. पृ. १०)। लात्मप्रदेशपरिणामो मनोयोगः । (त. भा. ६-१)। १०. नोइन्द्रियावरणक्षयोपशमयुक्तजीवप्रदेशप्रचये ३. औदारिक-वक्रियिकाहारकशरीरव्यापाराहृत- लब्ध्युपयोगलक्षणं भाव मनः, तद्व्यापारो मनोयोगः। मनोद्रव्यसमूहसाचिघ्याज्जीवव्यापारो मनोयोगः । (गो. जी. जी. प्र. ७०३) । ११. अभ्यन्तरवीर्यान्त(नन्दी. हरि. वृ. पृ. ४६; ध्यानश. हरि. वृ. ३; राय - मानसावरणक्षयोपशमस्वरूपमनोलव्धिनकट्य स्थानां. अभय. वृ. ५१, पृ. २८; योगशा. स्वो. सति बाह्यकारणमनोवर्गणालम्बने च सति चित्त
व. ११-१०)। ४. भावमनसः समुत्पत्त्यर्थः परिणामसन्मुखस्य जीवस्य प्रदेशानां परिस्पन्दनं प्रयत्नो मनोयोगः । (घव. पु. १, पृ. २७६); परिचलनं परिस्फुरणं मनोयोग इति मन्यते । (त. चतां मनसां सामान्यं मनः, तज्जनितवीर्येण परि- वत्ति बत. ६-१)। पादलक्षणेन योगो मनोयोगः। (घव. पु. १, पृ. १ अभ्यन्तर वीर्यान्तराय और नोइन्द्रियावरण के ३०): मणवग्गुणादो णिप्फण्णदव्वमणमवलंबिय क्षयोपशम रूप मनोलब्धि की समीपता के होने पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org