________________
मनोगुप्ति]. ८८८, जन-लक्षणावली
[मनोज्ञ (आध्यान) सा मनोगुप्तिरित्युच्यते । अथैवं ब्रूषे सम्यग्योगनि- जो वर्ण-गन्धादि अनुकूल होने के कारण अपनी ग्रहो गुप्तिः इष्टफलमनपेक्ष्य योगस्य वीर्यपरिणाम- प्रवृत्ति के विषय किए जाते हैं वे मनोज्ञ कहलाते स्य निग्रहो रागादिकार्यकरणनिरोधो मनोसुप्तिः। हैं। यह प्रसंगप्राप्त मणियों के वर्णादि का विशेषण (भ. प्रा. विजयो. ११८७) । ५. सम्यग्दण्डो वपुषः मात्र है। सम्यग्दण्डस्तथा च वचनस्य। मनसः सम्यग्दण्डो मनोज्ञ (साधुविशेष)-१. मनोज्ञो लोकसम्मतः । गुप्तित्रितयं समनुगम्यम् । (पु. सि. २०२)। ६. (स. सि. ६-२४)। २. मनोज्ञोऽभिरूपः। अभिरूपो विहाय सर्वसंकल्पान् राग-द्वेषावलम्बितान् । स्वा- मनोज्ञ इत्यभिधीयते । (त. वा. ६, २४, १२) । ३. धीनं कुरुते चेतः समत्वे सुप्रतिष्ठितम् ॥ सिद्धान्त- मनोज्ञोऽभिरूपः, सम्मतो वा लोकस्य विद्वत्त्व-वक्तृत्वसूत्रविन्यासो शश्वत्प्रेरयतोऽथवा । भवत्यविकला महाकुलत्वादिभिः, असंयतसम्यग्दष्टिर्वा। (त. श्लो. नाम मनोगुप्तिर्मनीषिणः ॥ (ज्ञाना. १८, १५-१६, ६-२४)। ४. अभिरूपो मनोज्ञः, प्राचार्याणां सम्मतो पृ. १६०)। ७. मन:पंचेन्द्रियेभेन्द्रस्वैरचारनिवा- वादीक्षाभिमुखो वा मनोज्ञः, अथवा विद्वान् वाग्मी रिणी । स्वगोचरे मनोगुप्तिर्ज्ञान-ध्यानरता मतिः। महाकुलीन इति यो लोकस्य सम्मतः स मनोज्ञस्तस्य (प्राचा. सा. ५-१३८)। ८. विमुक्तकल्पनाजालं ग्रहणं प्रवचनस्य लोके गौरवोत्पादनहेतुत्वादसंयत. समत्वे सुप्रतिष्ठितम् । प्रात्मारामं मनस्तज्ज्ञर्मनो- सम्यग्दृष्टि संस्कारोपेतरूपत्वान्मनोज्ञः। (चा. सा. गुप्तिरुदाहृता ॥ (योगशा. १-४१) । ६. रागादि- पृ. ६७)। ५. शिष्टसम्मतो विद्वत्त्व-वक्तृत्व-महाकुशत्यागरूपामुत समयसमभ्याससध्यानभूताम्, चेतो- लत्वादिभिर्मनोज्ञः प्रत्येतव्योऽसंयतसम्यग्दृष्टिर्वा । गुप्ति xxx। (अन. प. ४-१५६) । १०. (त. सुखबो. वृ. ६.२४) । ६. वक्तृत्वादिगुणविरामणस्य नोइन्द्रियज्ञानलक्षणस्य मनस्तत्त्वावग्राहिणो जितो लोकाभिसम्मतो विद्वान् मुनिर्मनोज्ञ उच्यते । जा रागादिणियत्ती-राग-द्वेषादिभिरात्मपरिणाम. (त. वृत्ति श्रुत. ६- २४) । रसहचरिता सा मनोगुप्तिः। मनोग्रहणं ज्ञानोपलक्षणम्, तेन सर्वो बोधो निरस्तरागादि-कलङ्को मनो- उसे मनोज्ञ कहा जाता है । २. अभिरूप (मनोहर) गुप्तिः स्यात्, अथवा मनुते विचारयति हेयमुपादेयं को मनोज्ञ कहते हैं । ३, जो विद्वत्ता, वक्तृत्व और च तत्त्वं योऽसावात्मात्र मनःशब्देनोच्यते, तस्य प्रतिष्ठित कुल प्रादि के कारण लोकसम्मत (जनरागादिरूपेणापरिणतिर्मनोगुप्तिरिति ग्राह्यम् । (भ. प्रिय) होता है वह मनोज्ञ कहलाता है । असंयतमा. मूला. ११८७)। ११. कल्पनाजालनिर्मुक्तं सम्यग्दृष्टि को भी मनोज्ञ माना जाता है । समभावेन पावनम् । मुनीनां यन्मनःस्थैर्य मनो- मनोज्ञ (प्रार्तध्यान)- देखो अमनोज्ञ आर्तगुप्तिर्भवत्यसो॥ (लोकप्र. ३०-७४६)। ध्यान व मार्तध्यान । १. विपरीतं मनोज्ञस्य । १ मन से रागादि का हट जाना, इसका नाम मनो- (त. सू. ६-३१)। २. मणुन-संपयोगसंपउत्ते गुप्ति है। २ पापपूर्ण प्रात-रौद्रादि स्वरूप संकल्प तस्स अविप्पमोगसतिसमण्णागते यावि भवति २ । (चिन्तन) को रोकना, सरागसंयमाविरूप कुशल (स्थाना. २४७) । ३. मनोज्ञस्येष्टस्य स्वपत्रसंकल्प का अनुष्ठान करना, अथवा कुशल व अकु- दार-धनादेविप्रयोगे तत्संप्रयोगाय संकल्पश्चिन्ताशल दोनों ही प्रकार के संकल्प का निरोध करना, प्रबन्धो द्वितीयमार्तम् । (स. सि. ६-३१) । इसे मनोगुप्ति कहते हैं ।
४. मणुण्णसंपयोगसंपउत्तो तस्स अविप्पयोगाभिकंखी मनोगुप्ति-अतिचार-रागादिसहिता स्वाध्याये सइसमन्नागए यावि भवइ, सद्दाइसु विसएसु परमवृत्तिर्मनोगुप्तिरतिचारः । (भ. प्रा. विजयो. १६)। पमोदमावन्नो प्रणिट्ठसु पदोसमावण्णो तप्पच्च इयरागादि के साथ जो स्वाध्याय में प्रवृत्ति होती है, स्स राग-दोसं अजाणमाणो गमो इव सलिल उल्लियह मनोगुप्ति का अतिचार है।
यंगो पावकम्मरयमलं उवचिणोतित्ति अट्टस्स वितिप्रो मनोज्ञ (वर्णादि)-मनसा ज्ञायन्ते अनुकूलतया भेदो गयो । (दशवं. चू. पृ. ३०)। ५ इट्ठाणं विसस्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा: मनोऽनुकलाः। याईण वेप्रणाए म रागरत्तस्स । मवियोगज्झवसाणं (जीवाजी. मलय. वृ. १२६, पृ. १९०)। तह संजोगाभिलासो म। (ध्यानश. ८)। ६. मनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org