________________
मतिज्ञान]
८७४, जैन-लक्षण वली
[मतिज्ञान
विसयमदिणाणेण विसेसिद जीवो मदी णाम । मनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, (धव. पु. १३, पृ. ३३३)। १२. जं पंचिदिय- योग्यदेशावस्थितवस्तूविषय इन्द्रिय-मनोनिमित्तोऽवमणेहिंतो उप्पज्जइ णाणं तं मदिषाणं णाम ।। गमविशेषः। (पञ्चसं. मलय. व. १-५; षष्ठक. (जयध. १, पृ. १४); इंदिय-णोइंदिएहिं सद्द-रस- मलय. वृ. ६; षडशी. मलय. वृ. १५; कर्मवि. ग. परिस-रूब-गंधादिविसएसु प्रोग्गह-ईहावाय-धार- परमा. व्या. १३; प्रव. सारो. वृ. १२५१; कर्मवि. णाप्रो मदिणाणं । (जयघ. १, पृ. ४२)। १३. दे. स्षो. व. ११)। २५. अवग्रहादिभिभिन्न बह्वाइन्द्रियानिन्द्रियोत्थं स्यान्मतिज्ञानमनेकधा। परोक्ष- दुरितरैरपि । इन्द्रियानिन्द्रियभवं मतिज्ञानमुदीरिमर्थसान्निध्ये प्रत्यक्षं व्यवहारिकम् ॥ क्षयोपशमसा- तम् ॥ (योगशा. १-१६; त्रि. श. पु. च. १, ३, पेक्षं निजावरणकर्मणः । अवग्रहेहावायाख्या धारणा- ५८.)।२६. मतिज्ञानावरणक्षयोपशमे सतीन्द्रियतश्चतुर्विधः । (ह. पु. १०, १४५-४६)। १४. मनसी अग्रे कृत्वा व्यापृतः सन्नर्थ मन्यते जानात्यामत्यावरणविच्छेदविशेषान्मन्यते यथा । मननं मन्यते त्मा यया सा मतिः, तभेदा: मत्यादयः । तत्र यावत्स्वार्थे मतिरसौ मता ॥ (त. श्लो. १,६, मन्यते यया बहिरन्तश्च परिस्फूटं सावग्रहाद्यात्मिका ३)। १५. परोक्षस्यापि मतिज्ञानस्येन्द्रियानिन्द्रिय- मतिः स्वसंवेदनमिन्द्रियज्ञानं च सांव्यवहारिक निमित्तं स्वार्थाकारग्रहणं स्वरूपम् । (प्रष्टस. १-१५, प्रत्यक्षम् । (प्रनध. स्वो. टी. ३-४)। २७. अर्थापृ. १३२) । १६. बुद्धिर्मेधादयो याश्च मतिज्ञा- भिमुखो नियतो बोधोऽभिमिबोधः, अभिनिबोध नाभिदा हिताः। इन्द्रियानिन्द्रियेभ्यश्च मतिज्ञानं एवाऽऽभिनिबोधिकम, इकणि, तच्च तज्ज्ञानं चेति प्रवर्तते । (त. सा. १-२०)। १७. मननं मतिः, समासः । उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं परिच्छेद इत्यर्थः । xxxज्ञप्तिर्ज्ञानम्, वस्तु- प्रवग्रहाद्यष्टाविंशतिभेदभिन्नम् प्रात्मप्रकाशकं प्राभिस्वरूपावधारणमित्यर्थः। yxx मतिश्च सा निबोधिकं ज्ञानं मतिज्ञानमित्यपरपर्यायम् । (गु ग. ज्ञानं च मतिज्ञानम् । (त. भा. सिद्ध. ५.१-६); षट्. स्वो. वृ. ३३, पृ. ६७)। २८. इन्द्रियमनसा मननं मतिस्तदेव ज्ञानं मतिज्ञानम्)। (त. भा. च यथायथमर्थान् मन्यते मतिः, मनुतेऽनया वा सिद्ध. वृ. १-१३)। १८. स्वार्थावग्रहनीतभेद- मतिः, मननं वा मतिः । (त. वृत्ति श्रुत. १-६; विषयाकांक्षात्मिकेयं मतिः। (सिद्धिवि. व. २-१, कार्तिके. टी. २५७) । २६. परोक्षस्यापि मतिज्ञानपृ. १२०)। १६. इन्द्रियानिन्द्रियैरर्थग्रहणं मननं स्येन्द्रियानिन्द्रियजन्यत्वे सति स्वार्थाकारध्यवसायामतिः । विकल्पाः विविधास्तस्याः क्षयोपशमसम्भ- त्मकत्वं स्वरूपम् । (सप्तभं. पृ. ४७) । ३०. प्रनावाः ॥ (पंचसं. अमित. १-२१४)। २०. स गतकालविषया मतिः। (कल्पसू. विनय. वृ. ६, (मात्मा) च व्यवहारेणानादिकर्मबन्धप्रच्छादितः पृ. १६)। ३१. इन्द्रिय-मनोनिमित्तं श्रुतानुसारिसन् मतिज्ञानावरणीयक्षयोपशमाद् वीर्यान्तरायक्षयो- ज्ञान मतिज्ञानम् । (जैनत. पृ. ११४) । ३२. मतिपशमाच्च बहिरङ्गपञ्चेन्द्रिय-मनोऽवलम्बनाच्च मूर्ता- ज्ञानत्वं श्रुताननुसार्यनतिशयितज्ञानत्वं अवग्रहादिमतवस्त्वेकदेशेन विकल्पाकारेण परोक्षरूपेण सांव्य- क्रमवदुपयोगजन्यज्ञानत्वं वा । (ज्ञानवि. पृ. १३६)। वहारिकप्रत्यक्षरूपेण वा यज्जानाति तत्क्षायोपशमिकं ३३. पञ्चभिरिन्द्रियः षष्ठेन मनसा जीवस्य यज्ज्ञानं मतिज्ञानम । (ब. द्रव्यसं. टी. ५)। २१. मननं स्यात्तन्मतिज्ञानम् । (दण्डकप्र. टी. ४, पृ. २) । मातिरर्थस्य यत्तदिन्द्रिय-मानसः । (प्राचा. सा. १ इन्द्रिय व मन के निमित्त से जो ज्ञान होता है ४-१)। २२. मतिः-वायो निश्चय इत्यर्थः। उसे मतिज्ञान कहते हैं। २ इन्द्रियों व मन के द्वारा (समवा. अभय. व. १४०, पृ. १०७) । २३. द्रव्य- जो यथायोग्य पदाथों को जानता है (कर्ता), जिसके भावेन्द्रियालोक- मतिज्ञानावरणकर्मक्षयोपशमादिसा- द्वारा पदार्थ जाने जाते हैं (करण) उसे, अथवा मग्रीप्रभवरूपादिविषयग्रहणपरिणतिश्चात्मनोऽवग्रहा- जानने मात्र (भाव) को मतिज्ञान कहा जाता है। टिपा मतिज्ञानशब्दवाच्यतामश्नुते । (सन्मति. ३ वर्तमान काल को विषय करने वाला जो ज्ञान प्रभय. व. २-१०, पृ. ६२०)। २४. 'मति (षष्ठक.- अविनष्ट (उत्पन्न होकर नष्ट न हुए) पदार्थ को 'मन') ज्ञाने' मननं मतिः, यद्वा मन्यते इन्द्रिय- ग्रहण करता है वह मतिज्ञान कहलाता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org