________________
भावसंसार]
८५५, जन-लक्षणावलो
[भावसामायिक
मान. स्वो. व. ३-४७, पृ. १३३)।
दर्शनस्वभावनिजपरमात्मतत्त्बसम्यश्रद्धान- ज्ञानानु१ संसार की कारणभूत क्रियाओं से जो निवृत्ति चरणरूपाणि यानि सम्यग्दर्शन-ज्ञान-चारित्राणि होती है, इसका नाम भावसंवर है। ४ जो जीव । तान्येव न लब्धानि । इति भावसंसारः । (बृ. द्रव्यगुप्ति प्रादि परिणाम को प्राप्त है उसे भावसंवर सं. ३५, पृ. ६१)। ५. संसारशब्दार्थज्ञः तत्रोपयुक्तो कहते हैं। १० जिन इन्द्रियरूप छेदों के द्वारा जीव-पुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिजीवरूप नौका में कर्मरूप जल पा रहा है उनको द्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणसमिति प्रादि के द्वारा रोक देना, इसे भावसंवर परिणामो भावसंसार इति। (स्थाना. अभय.व. कहा जाता है।
२६१)। ६. कषायाध्यवसायस्थानविवर्तवत्तिर्भावभावसंसार-१. सव्वे पयडि-ट्ठिदिनो अणुभाग- संसारः। (भ. प्रा. मूला. ४३०)। प्पदेसबंधठाणाणि । जीवो मिच्छत्तवसा भमिदो १ प्राणी मिथ्यात्व के वशीभत होकर प्रकृतिबन्वपुण भावसंसारे ॥ (द्वादशानु. २९स. सि. २.१० स्थान, स्थितिबन्धस्थान, अनुभागबन्धस्थान और उद्.) । २. सव्वासिं पगदीणं अणभाग-पदेसबंधठा- प्रदेशबन्धस्थानों के प्राश्रय से जो दीर्घकाल तक णाणि । जीवो मिच्छत्तवसा परिभमिदो भावसंसारे॥ संसारमें परिभ्रमण करता है। इसका नाम भाव(धव. पु. ४, पृ. ३३४ उद्.)। ३. जीवस्यासंख्यात- संसार है। ५ तद्विषयक उपयोगसे युक्त संसार लोकप्रमाणेष्वध्यवसायसंज्ञितेषु भावेषु परावृत्ति - पदार्थ के ज्ञाता को भावसंसार कहते हैं, अथवा वसंसारः। (भ. प्रा. विजयो. १७८०)। ४. अथ जिसमें सम्बन्धी द्रव्यों को गौण किया गया है ऐसे
संसरण (परिभ्रमण) मात्र को भावसंसार जानना निमित्तानि सर्वजघन्यमनोवचन-कायपरिष्पन्दरूपाणि चाहिए, अथवा जीव के औदयिकादि भावों और घेण्यसंख्येयभागप्रमितानि चतु:स्थानपतितानि सर्व- पुदगलों के वर्णादि भावों को भावसंसार कहा जघन्ययोगस्थानानि भवन्ति, तथैव सर्वोत्कृष्टप्रकृतिबन्ध-प्रदशबन्धानामत्तानि सर्वोत्कृष्टमनोवचन-काय- भावसाधु-१. XXX भावंमि य संजतो ब्यापाररूपाणि तद्योग्यश्रेण्यसंख्येयभागप्रमितानि । साहू ॥ (प्राव. नि. १००८, पृ. ५५१); निव्वाणचतुःस्थानपतितानि सर्वोत्कृष्टयोगस्थानानि च भव- साहए जोगे, जम्हा साहेति साहुणो । समा य सव्व न्ति, तथैव सर्वजघन्य स्थितिबन्धनिमित्तानि सर्व- भूएसु, तम्हा ते भावसाहुणो॥ (प्राव. नि. १०१० जघन्यकषायाध्यवसायस्थानानि तद्योग्यासंख्येयलोक- पृ. ५५१)। २. जे णिव्वाणसाहए जोगे साधयंति प्रमितानि षट्स्थानपतितानि च भवन्ति, तथैव च ते भावसाधवो भण्णंति । (दशवै. च. पृ. २६१)। सर्वोत्कृष्टकषायाध्यवसायस्थानानि, तान्यप्यसंख्येय- ३. भावे विचार्यमाणे साधुः संयतः-सम्यक् जिनालोकप्रमितानि षट्स्थानपतितानि च भवन्ति, तथैव ज्ञापुरस्सरं सकलसावधव्यापारादुपरतः । (प्राव. सर्वजचन्यानुभागबन्धनिमित्तानि सर्वजघन्यानुभागा- नि. मलय. वृ. १००८)। ध्यवसायस्थानानि तान्यप्यसंख्येयलोकप्रमितानि षट्- १ जो संयत है-जिनाज्ञापूर्वक समस्त सावध स्थानपतितानि भवन्ति, तथैव च सर्वोत्कृष्टानु- व्यापार को छोड़ चुका है उसे भावसाधु कहते हैं । भागवन्धनिमित्तानि सर्वोत्कृष्टानुभागाध्यवसायस्था- जो मुक्ति के साधक योगों को सम्यग्दर्शनादिनानि तान्यप्यसंख्येयलोकप्रमितानि षट्स्थानपति- रूप व्यापारों को-सिद्ध करते हैं तथा समस्त तानि च विज्ञेयानि । तेनैव प्रकारेण स्वकीय-स्व- प्राणियों में सम-राग-द्वेष से रहित होते हैं वे कीयजघन्योत्कृष्टयोर्मध्ये तारतम्येन मध्यमानि च भावसाधु कहलाते हैं। भवन्ति, तथैव जघन्यादुत्कृष्टपर्यन्तानि ज्ञानावरणा- भावसाम-देखो भावसामायिक । दिमूलोत्तरप्रकृतीनां स्थितिबन्धस्थानानि च, तानि भावसामायिक-१. प्रायोवमाए परदुक्खमकरणं सर्वाणि परमागमकथितानुसारेणानन्तबारान् भ्रमि- राग-दोसमज्झत्थं । नाणाइतिगं तस्सायपोअणं भाव. तान्यनेन जीवेन, परं किन्तु पूर्वोक्तसमस्तप्रकृति- सामाई ॥ (प्राव. नि. १०४५, पृ. ५७५) । बन्धादीनाम् सद्भावविनाशकारणानि विशुद्धज्ञान- २. णिरुद्धासेसकसायस्स वंतमिच्छत्तस्स गय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org