________________
भवस्थकेवलज्ञान] ८३८, जैन-लक्षणावली
[भव्य १ भविष्य में जिनको मुक्ति प्राप्त होने वाली है वे (व्यव. भा. पी. द्वि. वि. १२, पृ. ६)। २. भवं भवसिद्धिक कहलाते हैं।
नारकादि, भवं क्षपयन् भवान्तः भवमन्तयति भवभवस्थकेवलज्ञान-यद् मनुष्यभवे अवस्थितस्य स्यान्तं करोतीति व्युत्पत्तेः। (व्यव. भा. पो. द्वि. चतुर्वघातिकर्मस्वक्षीणेषु केवलज्ञानं तद् भवस्थकेव- वि. मलय. वृ. १२, पृ. ६) । लज्ञानम् । (प्राव. नि. मलय. व. ७८, पृ. ८३)। जो जीव नारकादि भव का-संसार का-क्षय कर मनष्य भव में स्थित जीव के चार अधातिया कर्मो रहा है उसे भवान्त कहते हैं। के क्षीण न होने पर उनके विद्यमान रहते हुए- भवाभिनन्दी-क्षुद्रो लाभरतिर्दीनो मत्सरी भयजो केवलज्ञान होता है वह भवस्थकेवलज्ञान कह- वान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भलाता है।
संगतः । (योगदृ. ७६) । भवस्थिति-१. भवविषया स्थितिः भवस्थितिः ।
क्षुद्र, (कृपण), लाभ में अनुराग रखने वाला (त. वा. ३, ३६, ६)। २. का भवट्ठिदी णाम ?
(याचक), दीन, ईर्ष्यालु, सदा भयभीत रहने वाला, पाउट्ठिदिसमूहो । (धव. पु. ४, पृ. ३६८)।
शठ (मायावी), मूर्ख और निरर्थक प्रारम्भ में रत १ भवविषयक स्थिति का नाम भवस्थिति है । २
रहने वाला जीव भवाभिनन्दी-संसार को बहुत पायुस्थितियों के समूह को भवस्थिति कहते हैं।
मानने वाला होता है।
भविष्यत्काल-१. तदेव वय॑स्थितिसम्बन्धभवस्थितिकाल-भवे एकस्मिन् स्थितिर्भवस्थि
वर्तनापेक्षं भविष्यदिति व्यपदिश्यते, कालाणुश्च तिस्तस्याः कालो भवस्थितिकालः । (पंचसं. मलय.
भविष्यन्निति । (त. वा. ५, २२, २५) । २. भविवृ. २-३४, पृ. ७०)।
ष्यतीति भविष्यत् । (धव. पु. १३, पृ. २८६)। एक भव में जो अवस्थान होता है उसके काल को
१ वही क्रियापरिणत द्रव्य पागे वर्तने वाली स्थिति भवस्थितिकाल कहते हैं।
के सम्बन्ध से वर्तना की अपेक्षा रखता हुआ भवाननुगामी अवधिज्ञान-१. जं (प्रोहिणाणं) भविष्यकाल कहलाता है। भवंतरं ण गच्छदि, खेत्तंतरं चेव गच्छदि; तं भवा- भव्य ---१. सम्यग्दर्शनादिभावेन भविष्यतीति णणुगामी णाम । (धव. पु. १३, पृ. २६४)। भव्यः । (स. सि. २-६); सम्यग्दर्शनादिभिर्व्यक्ति२. यद्भवान्तरं न गच्छति स्वोत्पन्नभवे एव विनश्यति, यस्य भविष्यतीति भव्यः । (स. सि. ८-६)। क्षेत्रान्तरं गच्छतु मा वा, तत् भवाननुगामि । (गो. २. अर्हद्भिः प्रोक्ततत्त्वेषु प्रत्ययं संप्रकुर्वते । श्रद्धाजी. म. प्र. व जी. प्र. ३७२)।
वन्तश्च तेष्वेव रोचन्ते ते च नित्यशः।। अनादिनिधने १ जो अवधिज्ञान उत्पन्न होने के भव से अन्य भव
काले निर्यास्यन्ति त्रिभिर्युताः । भव्यास्ते च समाख्यामें नहीं जाता है, क्षेत्रान्तर में हो जाता है। उसे
ता हेमधातुसमाः स्मृताः ।। (वरांगच. २६, १०-११)। भवाननुगामी अवधिज्ञान कहते हैं।
३. सम्यग्दर्शन-ज्ञान-चारित्रपरिणामेन भविष्यतीति भवानुगामी-१. जमोहिणाणमुप्पण्णं संतं तेण भव्यः । भव्यादीनां प्रायेण भविष्यत्कालविषयत्वात् जीवेण सह अण्णभवं गच्छदि तं भवाणुगामी णाम। सम्यग्दर्शनादिपर्यायेण य आत्मा भविष्यति स भव्य (धव. पु. १३, २६४) । २. यत्स्वोत्पन्नभवादन्यः इतीमं व्यपदेशमास्कन्दति । (त. वा. २, ७,७); स्मिन् भवेऽपि वर्तमान जीवमनुगच्छति तद् भवानु- निर्वाणपुरस्कृतो भव्यः । (त. वा. ६, ७, ११)। गामि । (गो. जी. म. प्र. ३७२) । ३. यत् उत्पत्ति. ४. भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमणभवादन्यभवे स्वस्वामिनमनुगच्छति तद्भवानुगामी जोगाउ। ते पुण प्रणाइपरिणामभावप्रो हुंति नायभवति । (गो. जी. जी. प्र. ३७२) ।
व्वा ।। (श्रा. प्र. ६६)। ५. भव्याः अनादिपारि१ जो अवधिज्ञान उत्पन्न होता हुमा उस जीव के णामिकभव्यभावयुक्ताः । (नन्दी. हरि, वृ. पृ. साथ अन्य भव में जाता है उसका नाम भवान- ११४)। ६. भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनागामी है ।
दिपरिणामिको भावः । (ललितवि. पृ. २८; पञ्चभवान्त-१. Xxx भवं खवंतो भवंतो य। सूत्र हरि. ३. पृ. ३; ध. बि. मु. वृ. २-६८)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org