________________
ब्रह्मचर्य-अणुव्रत ८२७, जैन-लक्षणावली
[ब्रह्मचर्य धम सर्वेऽप्यखाजसो यत्प्रह्वीकुरुते चकास्ति च यतस्तद् तुल्या निरीक्ष्य परयोषितः । स्वकलत्रेण यस्तोषश्चब्राह्ममुच्चमहः। त्यक्त्वा स्त्रीविषयस्पृहादि दशधा- तुर्थं तदणुव्रतम् ॥ (सुभा. सं. ७७८) । १४. पब्बेसु ऽब्रह्मामलं पालय स्त्रीवैराग्यनिमित्तपञ्चकपरस्तद् इत्थिसेवा अणंगकीडा सया विवज्जतो। थूलयडबंभब्रह्मचर्य सदा॥ या ब्रह्मणि स्वात्मनि शुद्धबुद्धे चर्या यारी जिणेहि भणिो पवयणम्मि ॥ (वसु. श्रा. परद्रव्यमुचः प्रवृत्तिः । तद् ब्रह्मचर्य व्रतसार्वभौमं ये २१२)। १५. हिंसानृतवचःस्तेय-स्त्रीमैथुन-परिग्रहात् । पान्ति ते यान्ति परं प्रमोदम् ॥ (अन. ध. ४-५६ देशतो विरति था पञ्चधाणुव्रतस्थितिः ॥ (धर्मश.
२१-१४२)। १६. षण्ढत्वमिन्द्रियच्छेदं वीक्ष्या१. स्त्रियों के सब अंगों को देखता हा भी जो ब्रह्मफलं सुधीः । भवेत स्बदारसन्तुष्टोऽन्यदारान उनके विषय में दुर्भाव को छोड़ता है-उनमें मुग्ध विवर्जयेत ।। (योगशा. २-७६); x नहीं होता है-वह दुर्धर ब्रह्मचर्य के धारण में समर्थ दारेषु धर्मपत्न्यां सन्तुष्टो भवेदित्येक गृहस्थब्रह्महोता है।
चर्यम्, अन्यदारान वा परसम्बन्धिनीः स्त्रियो विवब्रह्मचर्य-अणुव्रत-१. परिहारो परपिम्मे xx जयेत्, स्वस्त्रीसाधारणसेवीत्यर्थः, इति द्वितीयम् । x॥ (चारित्रप्रा. २३) । २. न तु परदारान् (योगशा. स्वो. विव. २-७६) । १७. प्रतिपक्षभावगच्छति न परान् गमयति च पापभीतेर्यत् सा पर- नैव न रती रिरंसारुजि प्रतीकारः । इत्यप्रत्ययितदारनिवृत्तिः स्वदारसन्तोषनामापि ॥ (रत्नक. ३, मनाः श्रयत्वहिंस्रः स्वदारसन्तोषम् ।। सोऽस्ति स्व१३) । ३. उपात्ताया अनुपात्तायाश्च पराङ्गनायाः दारसन्तोषी योऽन्यस्त्री-प्रकटस्त्रियो। न गच्छत्यंहसो सङ्गानिवृत्ततिगृहीति चतुर्थमणुव्रतम् । (स. सि. भीत्या नान्यर्गमयति त्रिधा ॥ (सा. घ. ४-५१, ७-२०)। ४. xxx परदारसमागमात् (वि- ५२)। १८. परस्त्रीरमणं यत्र न कुर्यान्न च काररतिः) ॥ (पद्मपु. १४-१९४)। ५. परदारस्य य येत् । अब्रह्मवर्जनं नाम स्थूलं तुर्य तु तद् व्रतम् ।। विरई उराल-वेउवभेयो दुविहं । एयमिह (धर्मसं. श्रा. ६-६३)। १९. परेषां योषितो मुणेयव्वं सदारसन्तोसमो एत्थ ।। (पंचाशक १-१५)। दृष्ट्वा निजमातृ-सुतासमाः । कृत्वा स्वदारसन्तोष ६. परदारपरिच्चायो सदारसंतोसमो वि य चउत्थं । चतुर्थं तदणुव्रतम् ॥ (पू. उपासका. २६) । २०. दुबिहं परदारं खलु उराल-बेउविभेएणं ॥ (श्रा. प्र. चतुर्थ ब्रह्मचर्य स्याद् व्रतं देवेन्द्रवन्दितम् । देशतः २७०) । ७. दारेषु परकीयेषु परित्यक्तरतिस्तु यः। श्रावकाचं सर्वतो मुनिनायकः ।। (लाटीसं. ६, स्वदारेष्वेव सन्तोषस्तच्चतुर्थतणुव्रतम् ॥ (ह. पु. ५६)। २१. तत्र हिंसानृत-स्तेयाब्रह्म-कृत्स्नपरिप्र५८-१४१)। ८. उपात्तानुपात्तान्याङ्गनासङ्गाद्वि- हात् । देशतो विरतिः प्रोक्तं गृहस्थानामणुव्रतम् ।। रतरतिः। उपात्ताया अनुपात्तायाश्च अन्याङ्गनाया: (पंचाध्या. २-७२०)। २२. स्वकीयदारसन्तोषो सङ्गाद्विरतरतिः विरताविरत इति चतुर्थमणुव्रतम् । वजनं वान्योषिताम् । श्रमणोपासकानां तच्चतुर्थमणु.(त. वा. ७, २०, ४)। ६. उपात्तानुपात्तान्याङ्ग- व्रतं मतम् ।। (धर्मसं. मान. २-२८, पृ. ६७) । नासंगाद् विरतिः । (त. श्लो. ७-२०)। १०. ये १ परस्त्री विषयक अनुराग के परित्याग का नाम निजकलत्रमात्र परिहर्तुं शक्नुवन्ति न हि मोहात् । ब्रह्मचर्याणुव्रत है। २ परस्त्री के साथ न स्वयं निःशेषशेषयोषिन्निषेषणं तैरपि न कार्यम् ॥ (पु. समागम करना और न दूसरे से कराना, इसे ब्रह्मसि. ११०)। ११. उपात्ताया अनुपात्तायाश्च परा- चर्याणुव्रत कहते हैं। दूसरे शब्दों में इसे परदारङ्गनायाः सङ्गाद्विरतरतिर्विरताविरत इति चतुर्थ- निवृत्ति व स्वदारसन्तोष भी कहा जाता है। १६ मणुव्रतम् । (चा. सा. पृ. ६)। १२. असुइ- अपनी पत्नी में सन्तुष्ट रहना, यह गृहस्थ का अणुमयं दुग्गंधं महिलादेहं विरच्चमाणो जो। रूवं व्रतरूप एक ब्रह्मचर्य है, अथवा पर से सम्बद्ध लावण्णं पि य मण-मोहण-कारणं मुणइ ॥ जो स्त्रियों का परित्याग करना-स्वकीय जैसी स्त्री मण्णदि परमहिलं जणणी-बहिणी-सुप्राइसारिच्छं। का सेवन करना, यह गृहस्थ का दूसरा ब्रह्मचर्य मण-वयणे काएण वि बंभवई सो हवे थूलो॥ है। (कातिके. ३३७-३३८)। १३. मातृ-स्वसृ-सुता- ब्रह्मचर्य धर्म-१. अनुभूताङ्गनास्मरण-कथाश्रवण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org