________________
बादर आलोचनादोष ]
८१३,
पमानां दश कोटीकोटयः एकं बादरमद्धासागरोपमम् । (बृ. संग्रहणी मलय. वृ. ४) । ३. एतेषामथ पल्यानां दशभिः कोटिकोटिभिः । भवेद् बादरमद्धाख्यं जिनोक्तं सागरोपमम् ॥ ( लोकप्र. १ - १०० ) । १ दश कोड़ाकोड़ी बादर श्रद्धापल्योपम प्रमाण काल को बादर श्रद्धासागरोपम धहते हैं। बादर श्रालोचनादोष - १. XXX इय जो दो लहुगं समालोचेदि गूहदे थूलं । भय-मय-मायाहिदो जिणवयणपरंमुहो होदि ।। (भ. श्री. ५८१ ) । २. आलस्यात् प्रमादाद्वाल्पापराधावबोधनिरुत्सुकस्य स्थूलदोषप्रतिपादनं चतुर्थः । (त. वा. ६, १२, २ ) । ३. प्रमादालस्याभ्यामल्पदोषावज्ञानेन स्थूलदोषप्रति पादनम् । (त. इलो. ε- २२ ) । ४. बादरं च स्थूलं च - व्रतेष्वहिंसादिकेषु य उत्पद्यते दोषस्तमालोचयति सूक्ष्मं नालोचयति यस्तस्य चतुर्थो बादरनामालोचनादोषः स्यात् । (मूला. बृ. ११ - १५ ) । ५. X XX बादरं स्मृतम् । स्थूलानामेव दोषाणामालस्याद्यैनिवेदनम् | ( श्राचा. सा. ६-३१) । ६. बादरं दोषजातमालोचयति न सूक्ष्मम्, तत्रावज्ञापरत्वादेषः चतुर्थः बादर आलोचनादोषः । ( व्यव. भा. मलय. वृ. १-३४३, पृ. १६) । ७. बादरं बादरस्यैव ( गुरो: प्रथा ) x x x 1 (अन. ध. ७-४१ ) । ८. स्थूलं पापं प्रकाशयति, सूक्ष्मं न कथयतीति बादरदोष: । ( भावप्रा. टी. ११८ ) ।
१ जो अन्तःकरण में भय, मद अथवा माया से युक्त होकर सूक्ष्म दोष को तो श्रालोचना करता है, पर स्थूल दोष को छिपाता है, वह बादर नामक झालोचनादोष से लिप्त होता है । ६ स्थूल दोषों की आलोचना करना, पर सूक्ष्म दोष की आलोचना न करना; यह अवज्ञा में तत्पर होने से श्रालोचना का बादर नामक चौथा दोष है ।
बादर उद्धारपल्योपम- १. उद्धारपल्योपमं तु बादरं स्थूलबालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च संख्येयसमयपरिमाणं वेदितव्यम् । ( त भा. सिद्ध. वृ. ४- १५ ) । २. तत्रायाम-विष्कम्भाभ्यामवगाहेन चोत्सेधाङ्गुलप्रमितयोजनप्रमाणः पल्य:
जैन - लक्षणावली
fus शिरसि यान्यनेका होरात्रप्ररूढानि यावत्सप्ताहोरात्रप्ररूढानि संभाव्यन्ते बालाग्राणि तैराकर्ण भ्रियते, स च तथा कथंचनापि प्रचय-. विशेषमापाद्य भरणीयो यथा न तानि बालाग्राणि
Jain Education International
[बादर उद्धारपल्योपम
वायुरपहरति नापि वह्निस्तानि दहति नापि तेषु सलिलं प्रविश्य कोथमापादयति । तथा चात्रायें अनुयोगद्वारसूत्रम् — से णं पल्ले एगाहिय- बेहियतेहियाणं उक्कोसेणं सत्तरत्तपरूढाणं समट्ठेणं संनिचिए भरिए बालग्गकोडीणं तेणं बालग्गा नो अग्गी हिज्झा, नो वायु हरिज्भा, नो कुथिज्झा इत्यादि । तत एवं बालायैस्तं पयमापूर्य समये समये तत एकैकं बालाग्रमपहरेत् । यावता च कालेन स पल्यो निर्लेपो भवति तावान् कालविशेष: संख्येयसमय प्रमाणो बादरमुद्धारपल्योपमम् । (बृ. संग्रहणी मलय. वृ. ४ ) । ३. तत्रायाम-विस्ताराभ्यामवगाहेन चोत्सेधाङ्गुल निष्पन्नै कयोजनप्रमाणो वृत्तत्वाच्च परिधिना किञ्चिन्न्यूनषड्भागाधिकयोजनत्रयमानः पल्यो मुण्डिते सिरसि एकेनाह्ना द्वाभ्यामहोभ्यां यावदुर्षतः सप्तभिरहोभिः प्ररूढानि यानि बालाग्राणि तैः प्रचयविशेषानिविडतरमाकर्ण तथा भ्रियते यथा तानि बालाग्राणि वह्निर्न दहति वायुर्नापहरति, जलं च न कोथयति, ततः समये समये एकैकबालाप्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति तावान् काल: संख्येयसमयमानो बादरमुद्धारपल्योपमम् । ( संग्रहणी दे. वृ. ४) । ४. उत्सेधागुल सिर्द्धकयोजनप्रमितोऽबटः । उण्डत्वायामविष्कभैरेष पल्य इति स्मृतः ॥ परिधिस्तस्य वृत्तस्य योजनत्रितयं भवेत् । एकस्य योजनस्योनषष्ठभागेन संयुतम् || सम्पूर्य उत्तरकुरुनृणां शिरसि मुण्डिते । दिनैरेकादिसप्तान्तं रूढकेशाग्रराशिभिः ॥ क्षेत्रसमासबृहद्वृत्ति-जम्बूद्वीपप्रज्ञप्तिवृत्त्यभिप्रायोऽयम्, प्रवचनसारोद्धारवृत्ति-संग्रहणीबृहद्वृत्त्योस्तु मुण्डिते शिरसि एकेनाह्ना द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि बालाग्राणीत्यादि सामान्यतः कथनादुत्तरकुरुनरबालाग्राणि नोक्तानीति ज्ञेयम् । वीरंजयसेहरक्षेत्रविचारसत्कस्वोपज्ञवृत्तौ तु देवकुरूत्तरकुरूद्भवसप्तदिनजातोरणस्योत्सेधाङ्गुलप्रमाणं रोम
T
सप्तकृत्वोऽष्टखण्डीकरणेण विंशतिलक्ष-सप्तनवतिसहस्रकशत द्वापंचाशत्प्रमितखण्डभावं प्राप्यते तादृशै रोमखण्डैरेष पल्यो भ्रियते इत्यादिरर्थतः सम्प्रदायो दृश्यत इति ज्ञेयम् । XX X तथा निबिडमाकण्ठं भ्रियते स यथा हि तत् । नाग्निर्दहति बालाग्रं सलिलं च न कोथयेत् ॥ तथा च चक्रिसैन्येन तमाक्रम्य प्रसर्प्यता । न मनाकु क्रियते नीचैरेवं निविढतां
For Private & Personal Use Only
www.jainelibrary.org