________________
प्रोषधोपवास प्रतिमा ]
पच्चूहे उट्टित्ता किरियाकम्मं च काढूण | सत्यभासेण पुणो दिवसं गमिऊण वंदणं किच्चा । ि दूतहा पच्चूहे वंदणं किच्चा || पुज्जणविहिं च किच्चा पत्तं गहिऊण णवरि तिविहं पि । भुंजावि ऊण पत्तं भुंजतो पोसहो होदि । ( कार्तिके. ३७३ से ३७६) । ३. मासे चत्वारि पर्वाणि तेषु यः कुरुते सदा । उपवासं निरारम्भः प्रोषधो स मतो जिनैः ।। ( सुभासं. ८ - ३६) । ४. मन्दीकृताक्षार्थसुखाभिलाषः करोति यः पर्वचतुष्टयेऽपि । सदोपवासं परकर्म मुक्त्वा स प्रोषधी शुद्धवियामभीष्टः ॥ ( श्रमित. श्रा. ७–७०)। ५. प्रोषधोपवासः मासे मासे चतुर्ष्वपि पर्व दिनेषु स्वकीयां शक्तिमनिगृह्य प्रोषधनियमं मन्यमानो भवतीति व्रतिकस्य यदुक्तं शीलं प्रोषधोपवासस्तदस्य व्रतमिति । (चा. सा. पृ. १) । ६. उत्तममज्जहणं तिविहं पोसहविहाणमुद्दिट्ठ । सगसतीए मासम्मि चउस्सु पव्वेसु कायव्वं ॥ सत्त मि तेरसिदिवसम्मि प्रतिहिजणभोयणावसाणम्मि | भोत्तूण भुंजणिज्जं तत्थवि काऊण मुहसुद्धि | पक्खालिऊण वयणं कर-चरणे नियमिऊण तत्थेव । पच्छा जिणिदभवणं गंतूण जिणं णमंसित्ता ॥ गुरुपुरश्रो किदियम्मं वंदणपुव्वं कमेण काऊण | गुरुसक्खियमुववासं गहिऊण चउव्विहं विहिणा || वायण कहाणुपेण- सिक्खावण-चिंतणोप्रोगेहिं । ऊण दिवस सेसं श्रवराहियवंदणं किच्चा ।। रयणिसमयम्हि ठिच्चा काउस्सग्गेण णिययसत्तीए । पडिले हिऊण भूमि
पपमाणेण संथारं ।। दाऊण किंचि रति सइऊण जिणालए णियघरे वा । श्रहवा सयलं रति काउस्सग्गेण णेऊण || पच्चूसे उद्वित्ता वंदणविहिणा जिणं णमंसित्ता । तह दव्व-भावपुज्जं जिण सुय- साहूण काऊ ॥ उत्तविहाणेण तहा दियहं रत्ति पुणो वि गमिऊण । पारणदिवसम्मि पुणो पूयं काऊण पुव्वं व | गंतूण निययगेहं अतिहिविभागं च तत्थ काऊण । जो भुंजइ तस्स फुडं पोसहविहि उत्तमं होइ ॥ वसु. श्रा. २८० - ८९ ) । ७. स प्रोषधोपवासी स्याद्यः सिद्धः प्रतिमात्रये । साम्यान व्यवते यावत् प्रोषधानशनव्रतम् ।। (सा. ध. ७-४) । दसि दुमिहि जो पालइ उववासु । साव भणिउ दुक्किय कम्मविणासु ॥ दो. १३) । ६. यः प्राग्धर्मत्रयारूढः प्रोषधानशन
८. उयचउ
सो चउत्थु ( सावयध.
ल. १०१
Jain Education International
८०१, जैन-लक्षणावली
[ फलचारण
व्रतम् । यावन्न च्यवते साम्यात्स भवेत्प्रोषधव्रती ॥ ( धर्मसं. श्री. ८-९ ) ।
१ प्रत्येक मास के चारों ही पर्वों ( दो श्रष्टमी और दो चतुर्दशी) में अपनी शक्ति को न छिपाकर नियमपूर्वक उपवास करते हुए ध्यान में रत रहना, यह श्रावक को तीसरी प्रोषधोपवास प्रतिमा है । प्रोषधोपवासव्रता तिचार- ९-१. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान -संस्तरोपक्रमणानादर- स्मृत्यनुपस्थानानि । (त. सू. ७-३४) । २. ग्रहण - विसर्गास्तरणान्यदृष्ट- मृष्टान्यनादरास्मरणे । यत्प्रोषधोपवासव्यतिलङ्घनपंचक तदिदम् ॥ ( रत्नक. ४-२० ) । ३. अनवेक्षिताप्रमार्जितमादानं संस्तरस्तथोत्सर्गः । स्मृत्यनुपस्थानमनादरश्च पञ्चोपवासस्य ।। (पु. सि. १६२) । ४. अनवेक्षा प्रतिलेखनदुष्कर्मारम्भदुर्मनस्कारा: । आवश्यकविरतियुताश्चतुर्थमेते विनिघ्नन्ति ।। ( उपासका ७५६ ) ।
१ भूमि आदि के विना देखे व किसी कोमल उपकरण के द्वारा विना झाड़े मल-मूत्रादि का त्याग करना, पूजोपकरण आदि को ग्रहण करना, विस्तर व श्रासन आदि बिछाना व उस पर सोना-बैठना, भूख से पीड़ित होकर प्रोषधोपवास के प्रति श्रनादरभाव रखना और उसकी विधि का स्मरण न रहना; ये पांच प्रोषधोपवासव्रत के प्रतिचार हैं ।
प्लुत - त्रिमात्रस्तु प्लुतो ज्ञेयो X X X ॥ ( धव. पु. १३, पृ. २४८ उद्) । तीन मात्रा वाले स्वर को प्लुत कहा जाता है । फलचारण- १. प्रविशहिदूण जीवे तल्लीणे वणफलाण विविहाणं । उवरिम्मि जं पधावदि स च्चिय फलचारणा रिद्धी ॥ ( ति प ४- १०३८) । २. नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविरोधेन फलतले पादोत्क्षेप - निक्षेपकुशलाः फलचारणाः । (योगशा. स्वो विव. १-६, पृ. ४१ ) । ३. फलमस्पृश्य फलोपरि गमनं फलचारणत्वम् । (त. वृत्ति श्रुत. ३-३६) ।
१ जिस ऋद्धि के प्रभाव से अनेक प्रकार के वनफलों में स्थित जीवों की विराधना न करकेउन्हें पीड़ा न पहुंचा कर - साधु उनके ऊपर से दौड़ सकता है वह फलचारण ऋद्धि कहलाती है ।
For Private & Personal Use Only
www.jainelibrary.org