________________
प्रश्नव्याकरण] ७८५, जैन-लक्षणावली
[সহনাসহন चार्य के अन्वेषण के लिए जाता है वह प्रश्नकुशल सुखदुक्ख-जीवियमरणाणि च वण्णेदि। (जयध. कहलाता है।
१, पृ. १३१) । ७. षोडशसहस्र-त्रिनवतिलक्षपदपरिप्रश्नव्याकरण-१. पण्हावागरणेसु णं अठ्ठत्तरं माणं नष्ट मष्टयादीन परप्रश्नानाश्रित्य यथावत्तदर्थपसिणसयं अठ्ठत्तरं अपसिणसयं अठ्ठत्तरं पसिणाप- प्रतिपादकं प्रश्नानां व्याकत प्रश्नव्याकरणम् । (सं. सिणसयं, तं जहा–अंगुट्ठपसिणाई बाहुपसिणाई अद्दा- श्रुतभ. ८, पृ. १७३)। ८. प्रश्नस्य दूतवाक्य-नष्टगपसिणाइ अन्नेवि विचित्ता विज्जाइसया नाग- मष्टि-चिन्तादिरूपस्य अर्थः त्रिकालगोचगे धनधासुवण्णेहि सद्धि दिव्वा संवाया प्राविति, पण्हा- न्यादि-लाभालाभ-सुखदुःख-जीवितमरण-जयपराजयावागरणाणं परित्ता वायणा संखेज्जा अणुयोगदारा दिरूपो व्याक्रियते व्याख्यायते यस्मिस्तत्प्रश्नव्यासंखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ णिज्ज- करणम् । (गो. जी. जी. प्र. ३५७)। ६. नष्टत्तीअो संखेज्जाम्रो संगहणीयो संखेज्जायो पडिवत्ती- मष्ट्यादिकप्रश्नानामुत्तरप्रदायकं षोडशसहस्राधिकप्रो, से णं अंगट्टयाए दसमे अंगे एगे सुअक्खंधे पण- विनवतिलक्षपदप्रमाण प्रश्नव्याकरणम् । (त. वृत्ति यालीसं अज्झयणा पणयालीसं उद्देसणकाला पणया- श्रुत. १-२०)। १०. पण्हाणं वायरणं अंगपयाणि लीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं तियसुण्ण सोलसियं । तेणवदिलक्खसंखा जत्थ जिणा संखेज्जा अक्खरा अणंता गमा अणंता पज्जवा परित्ता वेंति सुणह जणा ।। पण्हस्स दूदवयणणट्ठमुट्टिमरुत्थयतसा अणंता थावरा सासयगडनिवद्ध निकाइया जिण- सरूंवस्स । धादुणरमूलजस्स वि अत्थो तियकालगोचपन्नत्ता भावा प्राविज्जति पन्नविज्जति परूवि- रयोः ।। धणधण्णजयपराजयलाहालाहादिसुहदुहं णेयं । विज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जंति, जीवियमरणत्थो वि य जत्थ कहिज्जइ सहावेण । से एवं आया से एवं नाया एवं विन्नाया एवं चरण- (अंगप. ५६-५८, पृ. २६८-६६) । करणपरूवणा आघविज्जइ, सेत्तं पण्हावागरणाई १ जिसमें एक सौ आठ प्रश्नों, एक सौ आठ अप्रश्नों, १०। (नन्दी. सू. ५४, पृ. २३४) । २. आक्षेप- एक सौ पाठ प्रश्नाप्रश्नों, तथा अंगुष्ठप्रश्न, बाहुविक्षेपहेतु-नयाश्रितानां प्रश्नानां व्याकरणं प्रश्नव्या- प्रश्न एवं प्रादर्शप्रश्नरूप विचित्र बिद्यातिशयों के करणम्, तस्मिल्लौकिक-वैदिकानामर्थानां निर्णयः । निरूपण के साथ नागकुमार व सुवर्णकुमारों के साथ (त. वा. १, २०, १२) । ३. प्रश्नितस्य जीवादेर्यत्र होने वाले दिव्य संवादों का भी निरूपण किया जाता प्रतिवचनं भगवता दत्तं तत्प्रश्नव्याकरणम् । (त. है उसे प्रश्नव्याकरण (दसवां अंग) कहा जाता है। भा. हरि. व सिद्ध. वृ. १-२०)। ४. प्रश्न: प्रती- २ जिस अंगश्रुत में शंका-समाधानपूर्वक हेतु तस्तन्निर्वचनं व्याकरणम् । (नन्दी. हरि. व. प. और नयों के आश्रित प्रश्नों का व्याख्यान किया १०५)। ५. पण्हवायरणं णाम अंगं तेणउदिलक्ख- जाता हैं वह प्रश्नव्याकरणांग कहलाता है। इसमें सोलहसहस्सपदेहि ९३१६००. अक्खेवणी विक्खे- लौकिक व वैदिक अर्थों का निर्णय भी किया वणी संवेयणी णिवेयणी चेदि चउविहानो कहानो जाता है। वदि । (धव, पु. १, पृ. १०४); प्रश्नानां व्या- प्रश्नाप्रश्न-१. पसिणापसिणं सुमिणे विज्जासिल करणं प्रश्नव्याकरणम्, तस्मिन् सविनवतिलक्ष-षोडश- कहेइ अन्नस्स । अहवा आइंखिणिया घंटियसिट्ठ पदसहस्र ६३१६००० प्रश्नान्नष्ट-मुष्टि-चिन्ता- परिकहेइ ।। (बृहत्क. भा. १३१२)। २. सुविणयलाभालाभ-सुखदुःख-जीवितमरण - जयपराजय-नाम- विज्जाकहियं प्राइंखणिघंटियाकहियं वा। जं सासइ द्रव्यायुस्संख्यानानि लौकिक-वैदिकानामर्थानां निर्ण- अन्नेसि पसिणापसिणं हवइ एयं ॥ (आव. नि. हरि. यश्च प्ररूप्यते, आक्षेपणी-विक्षेपणी-संवेदनी-निर्वेद- वृ. ११०७, पृ. ५१८ उद्.) । ३. अथिजनप्रश्नाद्देवन्यश्चेति चतस्रः कथा एताश्च निरूप्यन्ते । (धव. पु. तायाः प्रश्नः प्रश्नाप्रश्नः । xxx ६, पृ. २०२)। ६. पण्हवायरणं णाम अंगं अक्खे- द्यया-विद्यादेवतया-कथितं स्वप्नविद्याकथितम्, वणी-विक्खेवणी-संवेयणी-णिव्वेयणीणामाग्रो चउ- अथवा स्वप्नस्य विद्या स्वप्नविद्या, तया कथितं विहं कहानो पण्हादो णट्ठि-मुट्ठि-चिता-लाहालाह- स्वप्नविद्याकथितम्, आख्याति शुभाशुभमित्याख्यायि
ल.६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org