________________
प्रमाण]
७६६, जैन-लक्षणावली
[प्रमाण
X । (सिद्धिवि. १०-२); यथास्वं प्रमेयस्य व्यव- (परीक्षा. १-१) । २१. प्रकर्षण हि संशयादिव्यसायो यतस्तदेव स्वत: प्रमाणम् । ज्ञानं प्रमाणम् वच्छेदलक्षणेन मीयते अव्यवधानेन परिच्छिद्यते येनाXxx I सिद्धिवि. स्वो. वृ. १-३, पृ. १२); र्थः तत्प्रमाणम् । (न्यायकु. १-३, पृ. २८ व १-३, सिद्धं यन्न परापेक्षं सिद्धौ स्व-पररूपयोः । तत् प्रमाणं प.४८) । २२. क्षयोपशमविशेषवशात् स्व-परप्रमे Xxx॥ (सिद्धिवि. १-२३); तद यतः यस्वरूपं प्रमिमीते यथावज्जानातीति प्रमाणमात्मा । सम्पद्यते तत्प्रमाणम् । (सिद्धिवि. स्वो. वृ. १-२३, Xxx साधकतमत्वादिविवक्षायां तु प्रमीयते येन पृ.६६); तस्मादिदं स्पष्ट व्यवसायात्मकं ज्ञानं तत्प्रमाणं प्रमितिमात्रं वा, प्रतिबन्धकापाये प्रादुभूर्तस्वार्थसन्निधानान्वय-व्यतिरेकानुविधायि प्रतिसंख्या- विज्ञानपर्यायस्य प्राधान्यनाश्रयणात् प्रदीपादेः प्रभाभानिरोध्यविसंवादकं प्रमाणं युक्तम् । (सिद्धिवि. स्वो. रात्मकप्रकाशवत् । (प्र.क.मा. प. ४); मा अन्तरंगवृ. १-२५, पृ. ११२)। ८. तथा चोक्तम्-अर्थ- बहिरंगानन्तज्ञान-प्रातिहार्यादिश्रीः, अण्यते शब्द्यते स्यानेकरूपस्य धीः प्रमाणं xxx । तदनेकान्त- येनार्थोऽसावाणः शब्दो मा चाणश्च माणी, प्रकृष्टौ प्रतिपत्तिः प्रमाणम् । (अष्टश. १०६) । ६. प्रमी- महेश्वराद्यसम्भविनौ माणौ यस्यासौ प्रमाणो भगवान् यत इति प्रमितिर्वा प्रमीयते वाऽनेनेति प्रमाणम् । सर्वज्ञो दृष्टेष्टाविरुद्ध वाक् च । (प्र. क. मा. पृ. ७); (अनुयो. हरि. व. पृ. ७५); प्रमितिः प्रमीयतेऽनेन परनिरपेक्षतया वस्तुतथाभावप्रकाशकं हि प्रमाणम् । प्रमा[मि] णोतीति वा प्रमाणम् । (अनुयो. हरि. (प्र.क.मा. १-३, पृ. २७) । २३. सम्यग्ज्ञानं प्रमावृ. १, ६६)। १०: निर्बाधबोधविशिष्ट: आत्मा णम् । (प्रमाणनि. पृ.१) । २४. प्रमाणम् अवितथप्रमाणम् । (धव. पु. ६, पृ. १४१); अथवा प्रधा- निर्भासं ज्ञानम् । (न्यायवि. विव. १-५०, पृ. नीकृतबोधः पुरुषः प्रमाणम् । (धव. पु. ६, पृ. ३१२) । २५. गेण्हइ वत्थुसहावं अविरुद्धं सम्मरूव १६४) । ११. प्रमाणं सकलादेशि Xxx। जंणाणं । भणियं खु तं पमाणं पच्चक्ख-परोक्खभे(त. श्लो. १, ६, ३)। १२. सम्यग्ज्ञानं प्रमाणम् । एहिं ।। (द्रव्यस्व. प्र. नयच. १६६) । २६. प्रमी(प्रमाणप. पू. ५१); प्रमाणलक्षणं व्यवसायात्मकं यतेऽनेनेति प्रमाणं स्व-परावभासकं ज्ञानम् । सम्यग्ज्ञानम् । (प्रमाणप. पृ. ६३) । १३. स्वार्थ- (पा. मी. वसु, वृ. १२); अनेकान्तप्रतिपत्तिः प्रमाव्यवसायात्मकं तत्त्वज्ञानं प्रवृद्धं मानं प्रमाणमिति। णम् । (प्रा. मी. वसु. व. १०६)। २७. प्रमितिः (युक्त्यनु. टी. पृ. १०)। १४. प्रमीयतेऽनेन तत्त्व- प्रमीयते वा-परिच्छिद्यते येनार्थस्तत्प्रमाणम् ।(स्थामिति प्रमाणम् । Xxx प्रमिणोत्यवगच्छतीति ना. अभय.व. ४, १, २५८)। २८. स्व-परव्यवसायि प्रमाणम् । (त. भा. सिद्ध. वृ. ६)। १५. प्रमीयते ज्ञानं प्रमाणम् । (प्र. न. त. १-२); प्रकर्षण संशयादिव्यवच्छेदेन मीयते वस्तुतत्त्वं येन तत्प्रमाणम्। सन्देहाद्यपनयनस्वरूपेण मीयते परिच्छिद्यते वस्तु येन (सिद्धि. वि. वृ. १-२३, पृ. ६७); स्वतो यतः तत्प्रमाणम् । (स्याद्वादर. १-१) । २६. अदुष्टप्रमेयव्यवसायस्तत्प्रमाणम् । (सिद्धि. वि. द. १, कारणारब्धं प्रमाणं XXX । (त्रि. श. पु. च. ४२); स्व-परव्यवसायस्वभावज्ञानं प्रमाण मित्यर्थः । २, ३, ४४३) । ३०. सम्यगर्थनिर्णयः प्रमाणम् । (सिद्धि वि. वृ. ३, पृ. (लि.) ५२२)। १६. सक- (प्रमाणमी. १-२) । ३१. प्रमाणं स्व-परव्यवसायि लवस्तुग्राहक प्रमाणम्, प्रमीयते परिच्छिद्यते वस्तु- ज्ञानम् । (रत्नाकराव. १-२, पृ. १२)। ३२. तत्त्वं येन ज्ञानेन तत्प्रमाणम् । (आलापप. प. प्रमाणं च तदभिधीयते येन वस्तु परिच्छिद्यते;प्रमी१४५) । १७. सम्यग्ज्ञानात्मकं तत्र प्रमाणमुपणि- यते परिच्छिद्यते वस्त्वनेनेति प्रमाणमिति व्युत्पत्तेः । तम् । (त. सा. १-१५)। १८.xxx प्रमाणं (प्राव. नि. मलय. वृ. ७५८, पृ. ३७८)। ३३. स्वार्थनिर्णीतिस्वभावं ज्ञानमिति । (सन्मति. अभय. सम्यग्ज्ञानं प्रमाणम् । (न्यायदी. पृ. ६)। ३४. स्ववृ. २-१, पृ. ५१८)। १६. प्रमीयते परिच्छद्यते- परव्यवसायि ज्ञानं प्रमाणमिति प्रकर्षेण संशयाभावऽनेनेति प्रमाणम् । (उत्तरा. नि. शा. वृ. २८, पृ. स्वभावेन मीयते परिच्छिद्यते वस्तु येन तत्प्रमाणम् । १४)। २०. स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् । (षड्द. स. वृ. ५४, पृ. २०३); यद्यथैवाविसंवादि
ल.६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org