________________
क्षुद्विजय ]
कुर्वतोऽन्येन क्रियमाणमसेवमानस्य मनसा चानभिसन्दधतः दुस्तरेयं वेदना महांश्च कालो दीर्घाह इति दीर्घाह इति (चा. सा. - दीर्घमह इति) विषादमनापद्यमानस्य त्वगस्थि - सिरावतान (चा. सा. - वितान ) मात्रकलेवरस्यापि सतः श्रावश्यक क्रियादिषु नित्योद्यतस्य क्षुद्वशप्राप्तानर्थंकाराबन्धनस्थ (चा. सा - नर्थाञ्चारकबंधस्थ) मनुष्यान् पञ्जरगत तिर्यक्प्राणिनः क्षुदयदितान् परतन्त्रानपेक्षमाणस्य ज्ञानिनो घृत्यम्भसा संयम कुम्भघारितेन क्षुदग्नि शमयतः तत्कृतपी डां प्रत्ययवगणयन् (चा. सा. - प्रत्यविगणनं ) क्षुज्जय इत्युच्यते । (त. वा. ६, ६, २; चा. सा. पृ. ४८, ४९) । ३. तत्र क्षुत्परीषहः क्षुद्वेदनादिनाऽऽगमावहितेन चेतसा स [श ] मयतोऽनेषणीयं परिहरत: क्षुत्परीषहजयो भवति । ( त. भा. हरि वृ. ६-६ ) । ४. क्षुद्वेदनामुदिताशेषवेदनातिशायिनीं सम्यग्विषह
३६४, जैन - मक्षणावली
माणस्य
जठरान्त्रविदाहिनीमागमविहितेनान्यसा (सिद्ध. वृ. - विधिना ) शमयतो ऽनेषणीयं च परिहरतः क्षुत्परिषहजयः भवति । (श्राव. हरि. वृ. ४, पृ. ६५७; त. भा. सि. वृत्ति ६-६ ) । ५. क्षुधार्तः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रो - तो विद्वानदीनोऽविप्लवश्चरेत् ।। (श्राव. नि. हरि. वृ. ९१८, पृ. ४०३ उद्) । ६. प्रकृष्टक्षुदग्नि प्रज्वलते घृत्यम्भसोपशमः क्षुज्जय: । (त. इलो. ε-)। ७. क्षुत्चारित्रमोहनीय वीर्यान्तरापेक्षयाऽसातावेदनीयोदयादशनाभिलाषः । XXX एतैः परीष हैव्रताद्य भंगेऽपि संक्लेशकरणं भावविचिकित्सा | X X X क्षुत्परीषहक्षमणं X XX । ततः परीषहजयो भवति, ततश्च भावविचिकित्सादर्शनमलं निराकृतं भवतीति । (मूला. वृ. ५, ५७-५८ ) । 5. क्षत्तीक्ष्णानशनादिजाक्षनिकरं स्वज्ञेयवीक्षाक्षमं स्वान्तं भ्रान्ततरं करोति बलवत्प्राणान् प्रयाणोन्मुखान् । या ऽन्यादीनजने ऽफलाऽतिसफला त्यागात्तपःपुष्टये तस्या घृत्यमृताशनेन शमनं कुर्वन् व्रती क्षुज्जयः ॥ ( श्राचा. सा. ७-३) । ६. यो मुनिनिरवद्याहारं मार्गयति, तस्याहारस्याप्राप्तो स्तोकाहार - प्राप्तौ वा श्रप्रणष्टवेदनोऽपि सन् प्रकालेऽयोग्यदेशे च भुक्ति नेच्छति, षडावश्यकपरिहाणिमीषदपि न सहते, ज्ञान-ध्यानभावनापरो भवति, बहून् वारान् स्वयमेवानशनमवमौदर्यं च कृतवान् वर्तते, रसहीनभोजनं च विधत्ते, तेन च शीघ्रमेव परिशुष्यच्छरीरो
Jain Education International
[ क्षुल्लक
भवति । किवत् ? तप्ताम्बरीषनिपतितकतिपयाम्बुबिन्दुवत् । समुद्भूतबुभुक्षावेदनोऽपि सहनशीलः सन् पुरुषो यो भिक्षालाभादलाभं बहुगुणं मन्यते, क्षुधाबाघां प्रति चिन्तां न कुरुते, तस्य क्षुत्परीषहविजयो वेदितव्यः । (त. वृत्ति श्रुत. ६-९ ) ।
१ निर्दोष श्राहार का खोजने वाला जो साधु उसके सर्वथा प्राप्त न होने पर, अथवा थोड़ा सा प्राप्त होने पर, उससे भूख की वेदना के शान्त न होने पर भी प्रयोग्य समय और देश में भिक्षा प्राप्त करने की कभी इच्छा नहीं करता हुश्रा श्रावश्यकों की हानि को नहीं सहता है तथा स्वाध्याय और ध्यान में उद्यत रहता हुआ भिक्षालाभ की अपेक्षा उसके श्रलाभ को महत्त्व देता है वह क्षुधापरीषह का विजयी होता है। ४ जो साधु उदर और प्रांतों को सन्तप्त करने वाली भयानक क्षुधा की वेदना को भली भांति सहता हुआ श्रागमोक्त विधि से प्राप्त भोजन के द्वारा उसे शान्त करता है और प्रषणीय ( सदोष भोजन) का परित्याग करता है, वह क्षुधापरीषहविजयी होता है । क्षुरप्रमुद्रा - कनिष्ठिकामङ्गुष्ठेन संपीड्य शेषाङ्गुलीः प्रसारयेदिति क्षुरप्रमुद्रा । ( निर्वाणक. ५, पृ. ३१) ।
कनिष्ठा श्रंगुली को अंगूठे से दबाकर शेष अंगुलियों के फैलाने पर क्षुरप्रमुद्रा होती है । क्षुल्लक — देखो उत्कृष्ट श्रावक । १. आद्यो विदध [ति ] क्षौरं प्रावृणोत्येकवाससम् । पञ्चभिक्षाशनं भुंक्ते पठते गुरुसन्निधौ ॥ ( भावसं वाम. ५४४ ) । २. क्षुल्लकः कोमलाचारः शिखा-सूत्राङ्कितो भवेत् । एकवस्त्रं सकोपीनं वस्त्र - पिच्छ - कमण्डलुम् ॥ भिक्षापात्रं च गृह्णीयात् कांस्यं यद्वाप्ययोमयम् । एषणादोषनिर्मुक्तं भिक्षाभोजनमेकशः ॥ क्षौरं श्मश्रुशिरोलोम्नां शेषं पूर्ववदाचरेत् प्रतीचारे समुत्पन्ने प्रायश्चित्तं समाचरेत् ॥ यथानिर्दिष्टकाले स भोजनाथं च पर्यटेत् । पात्रे भिक्षां समादाय पञ्चागारादिहालिवत् । तत्राप्यन्यतमे गेहे दृष्ट्वा प्रासुकमम्बुकम् । क्षणं चातिथिभागाय संप्रेक्ष्याध्वं च भोजयेत् ॥ देवात् पात्रं समासाद्य दद्याद्दानं गृहस्थवत् । तच्छेषं यत्स्वयं भुङ्क्ते नो चेत् कुर्यादुपोषितम् ।। (लाटीसं. ७-६–८) ।
२ जो उद्दिष्टभोजन का त्यागी चोटी और यज्ञो
For Private & Personal Use Only
www.jainelibrary.org