________________
३६,
कुजक संस्थान ]
वस्सयाइं करेंति से तं कुप्पावयणि भावावस्सयं । ( श्रनुयो. सू. २६) ।
चरक व चीरिक प्रादि पूर्वोक्त (सू. २०) पाखusस्थ जनों के द्वारा जो इज्याञ्जलि - यागविषयक जलाञ्जलि अथवा गायत्री आदि के पाठपूर्वक सन्ध्यार्चन के समय किया जाने वाला नमस्कारादि, होम, जप, उन्दुरुक्क - मुंह से बैल आदि के समान शब्द करना और नमस्कार श्रादि श्रावश्यक कार्य भावपूर्वक श्रद्धा के साथ किये जाते हैं, इसे कुप्राrafts भावावश्यक कहते हैं । कुब्जक संस्थान ( खुज्जसरीरसंठारण ) - १. पृष्ठदेशभा विबहुपुद्गलप्रचयविशेषलक्षणस्य निर्बं - र्तकं कुब्जकसंस्थाननाम (त. वा. ८, ११, ८ ) । २. कुब्जस्य शरीरं कुब्जशरीरम्, तस्य कुब्जशरीरस्य संस्थानमिव संस्थानं यस्य तत्कुब्जशरीर संस्थानम् । जस्स कम्मस्स उदएण साहाणं दीहत्तं मज्झस रहस्वत्तं च होदि तस्स खुज्जसरीर-संठाणमिदि सण्णा । (घव. पु. ६, पृ. ७१ ) ; दीर्घशाखं कुब्जशरीरं, कुब्जशरीरस्य संस्थानं कुब्जशरीरसंस्थानम् । एतस्य यत्कारणं कर्म तस्याप्येतदेव नाम, कारणे कार्योपचा रात् ।(धव. पु. १३, पृ. ३६८ ) । ३. कुब्जस्य शरीरं कुब्जशरीरम्, तस्य संस्थानमिव संस्थानं यस्य तत्कुब्ज शरीर संस्थानम् । यस्योदयेन शाखानां दीर्घत्वं भवति तत्कुब्जशरीर संस्थाननाम । (मूला. बृ. १२, १९३) । ४. तथा यत्र शिरोग्रीवं हस्त पादादिकं च यथोक्तप्रमाणलक्षणोपेतं उर-उदरादि च मडभं तत् कुब्ज कसंस्थानम् । (प्रज्ञाप. मलय. वृ. २१-२६८, पृ. ४१२ ) । ५. पृष्ठदेशे बहुपुद्गलप्रचयनिर्मापकं कुब्ज कसंस्थाननाम । (त. वृत्ति श्रुत. ८-११ ) 1 १ जिस नामकर्म के उदय से शरीर के पृष्ठभाग में बहुत पुद्गलसमूह हो, अर्थात् कुबड़ा शरीर हो, उसे कुब्जक संस्थान कहते हैं ।
जैन - लक्षणावली
कुब्जनाम - १. कुब्जनामस्वरूपं तु पुनः कन्धराया उपरि हस्त पादं च समचतुरस्रलक्षणयुक्तं संक्षिप्तं विकृतमध्यकोष्ठं च कुब्जम् । ( त. भा. हरि. व सिद्ध. वृ. ८ - १२ ) । २. नाभीतः अधः श्रादिलक्षणयुक्तं संक्षिप्त विकृतमध्यं कुब्जम्, स्कन्ध पृष्ठदेश वृद्धमित्यर्थः । ( अनुयो. हरि वू. ५७ ) । ३. सिर गीव पाणि पाए सुलक्खणं तं चउत्थं तु । ( संग्रहणी १२१ ) । ४. यत्र शिरोग्रीवं हस्त पादा
पू.
Jain Education International
[कुमुद
दिकं च यथोक्तप्रमाणलक्षणोपेतं उर- उदरादि च मण्डलं तत्कुब्जं संस्थानम् । ( जीवाजी, मलय. वृ. १-३८, पृ. ४३) । ५. यत्र तु शिरोग्रीवा-पाणिपादं विहाय शेषावयवेषु ( स ) लक्षणं भवति तत् कुब्जम् । ( संग्रहणी दे. वृ. १२१ ) ।
२ जिसका उदय होने पर नाभि के नीचे के प्रवयव लक्षणयुक्त - योग्य प्रमाण से युक्त — होते हैं, किन्तु मध्य का भाग संक्षिप्त व विकृत - पीछे का भाग वृद्धिगत होता है उसे कुब्जनामकर्म कहते हैं । कुभाषा - कीर-पारसिय- सिंघल - बब्बरियादीणं विणिग्गया सत्तसयभेदभिण्णाम्रो कुभासाप्रो । ( धव. पु.१३, पु. २२२ ) ।
कीर (कश्मीर), पारसी, सिंघल (लंकानिवासी) और बर्बरिक (किसान) आदि की निकली हुई सात सौ भाषायें कुभाषायें कही जाती हैं। कुमतिज्ञान - मिथ्यादर्शनोदयसहचरितमाभिनिबोधिकज्ञानमेव कुमतिज्ञानम् । (पंचा. का. अमृत. बु. ४१) ।
मिथ्यादर्शन के उदय से संयुक्त श्राभिनिबोषिक ज्ञान को ही कुमतिज्ञान कहते हैं। कुमार - १. कुमारवदेते कान्तदर्शनाः असुरकुमाराः [सुकुमाराः ] मृदु-मधुर- ललितगतयः शृङ्गाराभिजातरूपविक्रिया: कुमारवच्चोद्धत रूप-वेष-भाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवच्चोल्वणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते । ( त. भा. ४ - ११) । २. कौमारवयोविशेषविक्रिया दियोगात् कुमाराः । सर्वेषां देवानामवस्थितवयः स्वभावत्वेऽपि कौमारवयोविशेषस्वभावस्वरूपं विक्रिया च कुमारवदुद्धतवेष-भाषाऽऽभरण-प्रहरणावरण यान वाहनत्वं च उल्वणरागक्रीडनप्रियत्वं चेत्येतैर्योगात् कुमारा इति व्यपदिश्यन्ते । (त. वा. ४, १०, ७) । १ जो देव कुमार (बालक) के समान देखने में सुन्दर, मधुर व मनोहर गमन करने वाले; शृङ्गारयुक्त कुलीन रूप व विक्रिया से सम्पन्न, कुमार के समान उद्धत रूप, वेषभूषा एवं भाषा प्रावि से सहित; उत्कट राग से परिपूर्ण और स्वभाव से क्रीडा में मग्न रहते हैं; वे कुमार (भवनवासी) कहलाते हैं ।
कुमुद
चतुरशीतिकुमुदाङ्गशतसहस्राण्येकं कुमु
दम् । ( ज्योतिष्क. मलय. वृ. २-६८, पु. ४० ) ।
-----
For Private & Personal Use Only
www.jainelibrary.org