________________
पुरुष]
७१६, जैन-लक्षणावली पुरुषवेदोत्कृष्टप्रदेश. वृ. ६७) । २. पुरुगुणेषु पुरुभोगेषु च शेते स्वपि- मलय. वृ. ७८, पृ. ८५)। तीति पुरुषः । सुषुप्तपुरुषवदनुगतगुणोऽप्राप्तभोगश्च पुरुषलिङ्ग के रहते सिद्ध हए जीवों के केवलज्ञान यदुदयाज्जीवो भवति स पुरुषः, अङ्गनाभिलाष इति को पुरुषलिङ्गसिद्धकेवलज्ञान कहते हैं। यावत् । पुरुगुणं कर्म शेते करोतीति वा पुरुषः। पुरुषवेद-देखो पुमान् । १. पुरुषस्य पुरुषवेदोxxx उक्तं च-पुरुगुणभोगे सेदे करेदि लोगम्मि दयात् स्त्र्य भिलाषः । (श्रा. प्र.टी. १८) । २. जेसिं पुरुगुणं कम्मं । पुरु उत्तमो य जम्हा तम्हा सो वण्णि- (कम्मक्खंधाणं) उदएण महेलियाए उवरि आकंखा दो पुरिसो॥ (धव. पु. १, पृ. ३४१); पुरुकर्मणि उप्पज्जइ ते सिं पुरिसवेदो त्ति सण्णा। (धव. पु. ६, शेते, प्रमादयतीति पुरुषः । (धव. पु. ६, पृ. ४६)। पृ. ४७); पुरिसवेदोदएण पुरिसवेदो। (धव. पु. ७, ३. पुरौ प्रकृष्टे कर्मणि शेते प्रमादयति तानि करो- पृ. ७९); जस्स कम्मरस उदएण मणुस्सस्स इत्थीसु तीति वा पुरुषः । (मूला. वृ. १२-१६२)। ४.पुरि अहिलासो उप्पज्जदि तं कम्मं पुरिसवेदो णाम । शरीरे शयनात् पुरुषाः विशिष्टकर्मोदयाद्विशिष्ट- (धव. पु. १३, पृ. ३६१)। ३. इत्थीए पुण उवरि संस्थानवतशरीरवासिनः । (योगशा. स्वो. विव. जस्सिह उदएण रागमप्पज्जे । सो तणदाहसमाणो ३-१२३, पृ. २१८)। ५. यस्मात् कारणात् लोके होइ विवागो पुरिसवेए ॥ (कर्म वि. ग. ५२) । यो जीवः पुरुगुणे सम्यग्ज्ञानाद्य धिकगुणसमूहे शेते ४. यदुदये पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियास्वामित्वेन प्रवर्तते, पुरुभोगे नरेन्द्र-नागेन्द्र-देवेन्द्राद्य- मभिलाषो भवति स तृणाग्निज्वालासमानः पुंवेदः । धिकभोगचये भोक्तृत्वेन प्रवर्तते च । पुरुगुणवत् कर्म (शतक. मल. हेम. वृ. ३८; कर्मस्त. गो. वृ. १०, धर्मार्थ-काम-मोक्षलक्षणपुरुषार्थसाधनमनुष्ठानं शेते पृ. ८४) । ५. पुरुषस्य वेदः पुरुषवेदः, पुरुषस्य करोति च, पुरौ उत्तमे परमेष्ठिपदे च शेते तिष्ठति स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि च, तस्मात् कारणात् स जीव पुरुष इति वर्णितः। पुरुषवेदः । (प्रज्ञाप. मलय. वृ. २६३)। ६. पंसः (गो. जी. म. प्र. २७३)।
स्त्रियामभिलाषः पुंवेदः । (जीवाजी. मलय. वृ. १३; १ जो सुख-दुःखोंसे पूर्ण होता है, अथवा जो पुर् अर्थात् पंचसं. मलय. वृ. १-८, पृ. ११)। ७. यदुदयाच्च शरीर में सोता है वह पुरुष कहलाता है । २ जो पुंसः स्त्रियामभिलाषः श्लेष्मोदये अम्लद्रव्याभिलाषमहान् गुणों और भोगों के विषय में सोता है उसे वत्, स तृणज्वालासमानः पुंवेदः । (धर्मसं. मलय. पुरुष कहा जाता है। अभिप्राय यह है कि जिसके वृ. ६१५) । ८. यदुदयवशात् पुंसः स्त्रियामभिलाषः, उदय से जीव सोते हुए पुरुष के समान गुणों से श्लेष्मोदयादम्लाभिलाषवत्, स पुरुषवेद: । (पंचसं. अनुगत रहता है-उनका सदुपयोग नहीं कर पाता मलय. वृ. ३-५, पृ. ११३; कर्मप्र. यशो. वृ. १, है और भोगों की प्राप्ति से रहित होता है उसे पृ. ५)। ६. यत्पुनः पुंसः श्लेष्मोदयादम्लाभिलाषपुरुष कहते हैं। तात्पर्य यह कि जो स्त्रीविषयक वत् स्त्रियामभिलाषो भवति स पुवेदः ॥ (बृहत्क. इच्छा करता है उसे पुरुष जानना चाहिए। मलय. वृ. ८३१)। पुरुषकार-देखो पुरुषार्थ ।
१ पुरुषवेद के उदय से पुरुष के स्त्रीविषयक अभिपषज्ञान-पुरुषज्ञानम्-किमयं प्रतिवादी पुरुषः लाषा होती है । २ जिन पुद्गल कर्मस्कन्धों के उदय सांख्यः सौगतोऽन्यो वा तथा प्रतिभादिमानितरो से महिला (स्त्री) के ऊपर आकांक्षा उत्पन्न होती वेति परिमावनम् । (उत्तरा. नि. शाः वृ. ५८)। है उनका नाम पुरुषवेद है। यह प्रतिवादी पुरुष क्या सांख्य है, बौद्ध है या अन्य पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी-यो गुणितकिसी मत का अनुयायी है तथा प्रतिभावान् है या कर्मांशः क्षपकः स्त्रीवेदं सर्वसंक्रमेण पुरुवेदे संक्रमयति. नहीं-इत्यादि रूप से पुरुष की विशेषताओं के स पुरुषवेदस्योत्कृष्टसत्कर्मस्वामी। (पंचसं. च. स्वो. जानने को पुरुषज्ञान कहते हैं।
व मलय. वृ. ५-१५६)। पुरुषलिंग-देखो पुमान् व पुंवेद।। जो गुणितकांशिक क्षपक स्त्रीवेद को सर्वसंक्रमण परुषलिङ्गसिद्धकेवलज्ञान-पुरुषलिङ्गे सिद्धानां के द्वारा पुरुषवेद में संक्रमित करता है वह परुषवेद केवलज्ञानं पुरुषलिङ्गसिद्धकेवलज्ञानम् । (प्राव. नि. के उत्कृष्ट प्रदेशसत्कर्म का स्वामी होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org