________________
कायप्रवीचार ३३६, जैन-लक्षणावली
[काययोग जो जीव प्रत्येकशरीरवाला हो वह कायपरीत कह- म्भजनितात्मप्रदेशप्रचयशक्तिः कायबलप्राणः । (गो. लाता है।
जी. जी. प्र. टी. १२६)। कायप्रवीचार-कायेन प्रवीचारो मैथुनव्यवहारः शरीरनामकर्म का उदय होने पर जो शरीरचेष्टा सुरतोपसेवनं येषां ते कायप्रवीचाराः। (त. वत्ति को उत्पन्न करने वाली शक्ति उदित होती है उसे श्रुत. ४-७)।
कायबलप्राण कहते हैं। शरीर से मैथुन सेवन करने वालों को कायप्रवीचार काययोग--१. वीर्यान्तरायक्षयोपशमसद्भावे सति कहते हैं।
औदारिकादिसप्तविधकायवर्गणान्यतमालम्बनापेक्षया कायबल ऋद्धि-१. उक्कस्सखग्रोवसमे पविसे से आत्मप्रदेशपरिस्पन्दः काययोगः । (स. सि. ६-१; विरियविग्घपगडीए । मास-चउमासपमुहे काउस्सग्गे त. वा. ६, १, १०)। २. कायात्मप्रदेशपरिणामो वि समहीणा ॥ उच्चट्ठिय तेलोक्कं झत्ति कणिठे- गमनादिक्रियाहेतुः काययोगः । (त. भा. ६-१)। गुलीए अण्णत्थं । थविदुं जीए समत्था सा रिद्धी ३. औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिकायबलणामा ।। (ति. प. ४, १०६५-६६) । २. विशेषः काययोगः । (प्राव. नि. हरि. वृ. ५८३) । वीर्यान्तरायक्षयोपशमाविर्भूताऽसाधारणकायबलत्वा. ४. तत्रौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिन्मासिक-चातुर्मासिक-सांवत्सरिकादिप्रतिमायोगधार- विशेषः काययोगः । (नन्दी. हरि. व. पृ. ४६) । णेऽपि, श्रम-क्लमविरहिताः कायबलिनः । (त. वा. ५. तत्र कायः शरीरम् प्रात्मनो वा निवासः पुद्गल३, ३६, ३)। ३. तिहुवणं करंगुलियाए उद्धरि. द्रव्यघटितः स्थविरस्य दुर्बलस्य वा ऽध्वालम्बनयष्टिदूण अण्णत्थ ठवणक्खमो कायबली णाम। (धव. पु. कादिवद् विषमेषूपग्राहकस्तद्योगाज्जीवस्य वीर्यपरि६, पृ. ९९)। ४. [वीर्यान्तरायक्षयोपशमावि ता. णामः शक्तिः सामर्थ्य काययोगः । (त. भा. सिद्ध. ऽसाधारणकायबलत्वात् मासिक-चातुर्मासिक-सांवत्स. वृ.६-१)। ६. कायक्रियासमुत्पत्त्यर्थः प्रयत्नः काय. रिकादिप्रतिमायोग] धारणेऽपि श्रमक्लेशविरहिता- योगः । (धव. पु. १, पृ. २७६); सप्तानां कायानां स्त्रिभुवनमपि कनीस्यांगुल्योद्घत्याऽन्यत्र स्थापयितुं सामान्यं कायः, तेन जनितेन वीर्येण जीवप्रदेशपरिसमर्थाश्च कायबलिनः । (चा. सा. पृ. ९८)। ५. स्पन्दलक्षणेन योग: काययोगः । (धव. पु. १, पृ. वीर्यान्तरायक्षयोपशमाविर्भूतासाधारणकायबलत्वात् ३०८); चउव्विहसरीराणि अवलंबिय जीवपदेसाणं प्रतिमयावतिष्ठमानाः श्रम-क्लमविरहिता वर्षमात्र- संकोच-विकोचो सो कायजोगो णाम । (धव. पु. ७, प्रतिमाधरा: बाहुबलिप्रभृतयः कायबलिन: । (योगशा. स्वो. विव. १-८, पृ. ३६)। ६. मास-चतुर्मास- वसमेण देसघादिफद्दयाणमुदयेण जणिदो खोवसषण्मास-वर्षपर्यन्त कायोत्सर्गकरणसमर्था अंगुल्यग्रेणापि मिग्रो कायजोगो। (धव. पु. ७, पृ. ७८); वादत्रिभुवनमपि उद्धृत्य अन्यत्र स्थापनसमर्थाः ये ते पित्त-सें भादीहि जणिदपरिस्समेण जादजीवपदेसपरिकायबलिनः । (न. वृत्ति श्रुत. ३-३६) ।
प्फदो कायजोगो णाम । (धव. पु. १०, पृ. ४३८)। २ वीर्यान्त राय कर्म के क्षयोपशम से उत्पन्न हुए ७. काययोग्यपुद्गलात्मप्रदेशपरिणामो गमनादिअसाधारण शारीरिक बल से संयुक्त होने के कारण क्रियाहेतुः काययोगः। (योगशा. स्वो. विव. ७, मासिक, चातुर्मासिक और वार्षिक प्रतिमायोग के ७४); तत्रौदारिक-वैक्रियाहारक-तैजस-कामणिशरीरधारण करने पर भी जो किसी प्रकार के परिश्रम वतो जीवस्य वीर्यपरिणतिविशेषः काययोगः। (योगव खेद का अनुभव नहीं करते हैं वे कायबली- शा. स्वो. विव. ११-१०)। ८. चीयत इति कायः, कायबल ऋद्धि के धारक-कहे जाते हैं।
शरीरम् इति भावः। (स्थानां. अभय.व. १-२१, कायबली-देखो कायबल ऋद्धि ।
पृ.१८); औदारिकादिशरीरयुक्तस्यात्मनो वीर्यकायबलप्रारण-१. देहृदये कायाऽऽणाxxx॥ परिणतिविशेषः काययोगः। (स्थानां. अभय, व. (गो. जी. १३१)। २. देहोदये शरीरनामकर्मोदये १-२१, पृ. २६)। ६. वीर्यान्तरायक्षयोपशमे सति कायचेष्टाजननशक्तिरूप: कायबलप्राणः । (गो. जी. औदारिक-प्रौदारिकमिश्र-वक्रियिक-वक्रियिकभिश्राम. प्र. व जी. प्र. टी. १३१) । ३. कायवर्गणावष्ट- हारकाहारकमिश्र-कार्मणलक्षणसप्तप्रकारशरीरवर्गणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org