________________
बोसंसार
६५३, जन-लक्षणावलो
[न्यायं
णोसन्नाकरणं पुण दव्वस्तारूढकरणसन्नं पि । ऽवयवपरमाणुबहुत्वम् । (मला. व. १२-४६): (उत्तरा. नि. शा. वृ. १८४, पृ. १६५)।
न्यग्रोधो वृक्षस्तस्य परिमण्डलमिव परिमण्डलं यस्य २ जो करण होकर भी संज्ञा से रूढ नहीं है उसे तन्यग्रोधपरिमण्डलं नाभेरूध्वं सर्वावयवपरमाणनोसंज्ञाकरण कहा जाता है । वह विश्रसा (स्वभाव) बहुत्वं न्यग्रोधपरिमण्डल मिव न्यग्रोधपरिमण्डलशरी
और प्रयोग की अपेक्षा दो प्रकार का है। इनमें रसंस्थानमायतवृत्तमित्यर्थः। (मला. व. १२-१९३)। विश्रसाकरण भी दो प्रकार का है-सादि ६. नाहीइ उबरि बीअं xxx । (संग्रहणी सू. और अनादि । धर्म, अधर्म और आकाश द्रव्यों का १२१)। ७. न्यग्रोधवत्परिमण्डलं यस्य तन्यग्रोधजो परस्पर में संकलनरूप अवस्थान है, यह अना- परिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्ण प्रमाणोदिकरण है। सादिकरण चक्षु के द्वारा गृह्यमाण ऽघस्तु हीनः तथा यत्संस्थानं नाभेरुपरि सम्पूर्णस्थूल पुद्गल द्रव्य है।
मवस्तु न तथा तन्यग्रोधपरिमण्डलम् । (जीवाजी. नोसंसार-१. सयोगकेवलिनश्चतुर्गतिभ्रमणाभा- मलय.व. १-३८, पृ. ४२, प्रज्ञाप. मलय. वृ. वात् असंसारप्राप्त्यभावाच्च ईषत्संसारो नोसंसार. २६८, पृ. ४१२) । ८. यदुदयात्तु न्यग्रोधपरिमण्डइति । (त. वा. ६, ७, ३)। २. सयोगकेवलिनश्च- लं संस्थानं तन्यग्रोधपरिमण्डलसंस्थाननाम । (प्रज्ञातुर्गतिम्रमणाभावात् संसारान्तःप्राप्त्यभावाच्चेषत्सं- प. मलय. वृ. २६३, पृ. ४७३)। ६. न्यग्रोध उपरि सारो नोसंसारः । (चा. सा. पृ. ८०)।
सम्पूर्णोऽधस्तु हीनस्तथा यन्नाभेरुपरि लक्षणोपेततया १ सयोगकेवली के चारों गतियों के परिभ्रमणरूष सम्पूर्णमघस्तु न तथा, तत् न्यग्रोधवत्परिमण्डलं संसार का तो प्रभाव हो गया है, पर असंसार यस्येति न्यग्रोधपरिमण्डलम्। (संग्रहणी. दे. ब. (मोक्ष) की प्राप्ति अभी हुई नहीं है। प्रतएव १२१)। १०. नाभेरूद्ध्वं प्रचुरशरीरसन्निवेश उनके ईषत्संसाररूप नोसंसार माना जाता है। अघस्तु अल्पशरीरसन्निवेशो न्यग्रोधपरिमण्डल. न्यग्रोधपरिमण्डलसंस्थान-१. नाभेरुपरिष्टाद् संस्थानम् । (त. बृत्ति श्रुत.-११) । भूयसो देहसं निवेशस्याघस्ताच्चाल्पीयसो जनकं न्य. १ जिस नामकर्म के उदय से नाभि से ऊपर के ग्रोधपरिमण्डलसंस्थाननाम । (त. वा.८,११,८)। शरीरावयव विशाल हों और नाभि से नीचे के अंग २. न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः छोटे हों उसे न्यग्रोधपरिमण्डलसंस्थान कहते हैं। समचतुरस्रसंस्थानलक्षणाविसंवादिनः अघस्तात् पुन- न्यस्तदोष-यस्तं क्षिप्त्वा पाकपात्रात् पात्यादी
परितनभागानुरूपास्तस्य मावयवा इति, अतएव स्थापितं क्वचित् ।। (अन. ध.५-१२)। न्यग्रोधपरिमण्डलं तदुच्यते, न्यग्रोधाकृतित्वात, न्यग्रोधपरिमण्डलमपरि विशालाकारवत्त्वात् (सि. वृ. निकाल कर साष के देने के लिए अन्य पात्र में 'विशालशाखत्वात्') इति । (त. भा. हरि. व सिद्ध. रखने को न्यस्तदोष कहते हैं। बु. ८-१२)। ३. नाभीत उपर्यादिलक्षणयुक्तं न्याय-१. न्यायो-द्विज क्षत्रिय-विट-शूद्राणां स्ववृ. प्रयस्तादनुरूपं न भवति, तस्मात्प्रमाणाधीनतरं त्यनुष्ठानम् । (श्रा. प्र. टी. ३२५)। २. अथवा न्यग्रोधपरिमण्डलम् । (अनु. हरि. व.पृ. ५७)। ज्ञेयानुसारित्वान्यायरूपत्वाद्वा न्यायः सिद्धान्तः । ४. णाग्गोहो वडरुक्खो, तस्स परिमंडलं व परिमंडलं (घव. पु. १३, पृ. २८६)। ३. न्यायो युक्तिः जस्स सरीरस्स तण्णग्गोहपरिमंडलं । णग्गोहपरि• प्रमाणेन प्रमेयस्य घटना। (प्राप्तमी. वसु. वृ. १३)। मंडलमेव सरीरसंठाणं णग्गोहपरिमंडलसरीरसंठाणं, ४. स्वामिद्रोह-मित्रद्रोह-विश्वसितवञ्चन-चौर्यादिआयतवृत्तमित्यर्थः । (धव. पु. ६, पृ.७१); न्यग्रो. गार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वघो वटवृक्षः, समन्तान्मण्डल परिमण्डलम् । न्यग्रो. स्वर्णानुरूपः सदाचारो न्यायः । (योगशा. स्वो. घस्य परिमण्डलमिव परिमण्डलं यस्य शरीरसंस्था- विव. १-४७, सा. घ. स्वो. टी. १-११) । नस्य तन्यग्रोधपरिमण्डलशरीरसंस्थानं नाम । एतस्य ५. नय-प्रमाणात्मको न्यायः, निपूर्वादिण गतौ इत्ययत्कारण कर्म तस्याप्येव संज्ञा । (धव. पु. १३, स्माद् धातोः करणे घबप्रत्यये न्यायशब्दसिद्धिः । प्र. ३६८) । ५. न्ययोधसंस्थानं शरीरस्योर्ध्व भागे- नितराम् इयते ज्ञायते ऽर्थोऽनेनेति न्यायः। प्रमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org