________________
देवर्षि]
५३४, जैन-लक्षणावली
[देश
मजानन् ख्याति-पूजा-लाभ-रूप-लावण्य-सौभाग्य-पुत्र- जो प्ररहन्त भगवान् उत्पन्न हए केवलज्ञान और कलत्र-राज्यादिविभूतिनिमित्तं राग-द्वेषोपहतात- केवलदर्शन के धारक होकर सर्वदर्शी (सर्वज्ञ) होते
रौद्रपरिणतक्षेत्रपाल-चण्डिकादिमिथ्यादेवानां यदा- हैं उन्हें देवाधिदेव कहा जाता है। राधनं करोति जीवस्तद् देवतामूढत्वम् । (बृ. द्रव्यसं. देवायु-१. शारीर-मानससुखप्रायेषु देवेषु जन्मोटी. ४१)। ४. ब्रह्मोमापति गोविन्द-शाक्येन्दु-तपना- दयात् देवायुषः । (त. वा. ८, १०, ८; त. श्लो. दिषु । मोह-कादम्बरीमत्तेष्वाप्तधीर्देवमूढता ॥ ८-२०)। २. जेसि कम्मक्खंधाणमुदएण उद्धगमण(प्राचा. सा. ३-४६)। ५. ऐहिकाशावशित्वेन सहावस्स जीवस्स देवभवाम्म अवदाणं होदि तेसि कुत्सितो देवतागणः । पूज्यते भक्तितो वाढं सा देव. देवाउअमिदि सण्णा। (धव. पु.६, पृ. ४५-४६)3B मढता मता ॥ (भावसं. वाम. ४०५)। ६. सदोषा जं कम्मं देवभवं घारेदि तं देवाउग्रं णाम । (घव. देवता लम्याद्यर्थं सेवेत यन्नराः। अवादि देवता- पु. १३, पृ. ३६२)। मूढमरागैविश्ववेदिभिः ॥ (धर्मसं. श्रा. ४-४०)। १ जिस कर्म के उदय से शारीरिक और मानसिक ७. राग-द्वपमलीमसदेवानां सेवा देवमूढता ॥ सुखों से परिपूर्ण देवों में जन्म होता है उसे देवायु (कार्तिके. ३२६)। ८. अदेवे देवबुद्धिः स्यादधर्म कहते हैं। धर्मघीरिह । अगरी गुरुबुद्धिर्या ख्याता देवादिमूढता॥ देवावर्णवाद-१. सुरा-मांसोपसेवाद्याघोषणं देवा(लाटोसं. ४-११७; पञ्चाध्या. २-५६५) । वर्णवादः। (स. सि. ६-१३; त. श्लो. ६-१३)। १ ईश्वर (महादेव), ब्रह्मा, विष्णु, प्रार्या (भगवती) २. सुरामांसोपसेवाद्याघोषणं देवावर्णवादः । सुरां और स्कन्द (कार्तिकेय) प्रादि जो वस्तुतः देवत्व से मांसं चोपसेवन्ते देवाः, प्राह (अहि)ल्यादिष सक्तचेतसः रहित हैं-जिनमें न प्राप्तता है और न जो चार इत्याद्याघोषणं देवावर्णवादः। (त. वा. ६, १३, प्रकार के देवों के भी अन्तर्गत है-उन्हें देवता १२)। ३. तेषां (चविधानां देवानां) चाववाद:मानना; इसका नाम देवमूढता है। २ वरप्राप्ति xxx परस्परप्रवीचाराः खलु देवा: षण्ढवत्, की इच्छा से प्राशावान् होकर जो राग-द्वेष से अपरे वलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमामलिन देवताओं की उपासना की जाती है, इसे सेवन्ते स्तब्धलोचनपूटास्तथात्यन्तासदभूतदोषप्रख्यादेवमूढता कहा जाता है।
पनशुक्र-शोणितबल्युमहाराशिनो देवा:, अहल्याय जार देवषि-१. देवर्षयो गगनगमनद्धिसंयुक्ताः । (चा. इन्द्रः कृतभगसहस्रः छात्रषित इत्याद्यशिष्टव्यवहारासा.प. २२) । २. नभस्तलविसी यो देवर्षिः पर- वघोषणं देवानामवर्णवादः। (त. भा. सिद्ध.व. मागमे । (धर्मसं. श्रा.-२८७)।
६-१४)। १ अाकाश-गमन ऋद्धि से संयुक्त भिक्षुओं को देवर्षि २ देव सुरा (मद्य) और मांस का सेवन करते हैं कहते हैं ।
तथा प्रहिल्या (एक ऋषिपत्नी) आदि में प्रासक्तदेवागम-देवास्त्रिदशास्तेषां स्वर्गावतरण-जन्म- चित्त रहते हैं, इत्यादि रूप से देवों में दोषों के निष्क्रमण-केवलज्ञानोत्पत्ति-मुक्तिगमनस्थानेषु मागम- कथन को देवावर्णवाद कहते हैं । नम् आगमः अवतारः देवागमः । (प्राप्तमी. वसु. देश-१. xxx तस्स (खंघस्स) दु अद्धं व. १)।
भणंति देसो त्ति । (पंचा. का. ७५; मला. ५-३४; तीर्थकरों के गर्भ, जन्म, दीक्षा, केवलज्ञान की प्राप्ति गो. जी. ६०४)। २. ग्रामादीनामवधतपरिमाणप्रदेशो और मक्तिगमन इन पांच कल्याणकों में देवों के देशः। (स. सि.७-२१, त. श्लो. ७-२१)। आगमन को देवागम कहते हैं। .
३. देशः त्रिभागश्चतुर्भागादिः। (उत्तरा. चू. ३६, देवाधिदेव-एवं वच्चइ देवाधिदेवा:? देवाधि- पू. २८१) । ४. कृत्स्नो घर्मास्तिकायः, तदर्द्ध देशः। देवा गोयमा! जे इमे अरः । शगतंतो उप्पण्णणाण. (त. वा. ५, २४, ७); कुतश्चिद्दिश्यते इति देशः । दसणधरा जाव सम्वदरिस तेणठेणं जाव देवा- कुतश्चिदवयवात् दिश्यते इति देशः प्रदेशः, एकदेश घिदेवा । (भगवती. १२ ६, ५, खण्ड ३, इत्यर्थः। (त. वा. ७, २, १); ग्रामादीनामवधतपृ.२८६)। ।
. .
परिमाणः प्रदेशो देश: । ग्राम-नगर-गृहापवरकादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org