________________
औपशमिक भाव] ३११, जैन-लक्षणावली
औपशमिक सम्यक्त्व सम्बन्धादम्भसि पङ्कस्योपशमः । xxx उपशमः औपशमिकः । (त. वृत्ति श्रुत. २-१)। ११. कर्मप्रयोजनमस्येत्यौपशमिकः । (स. सि. २-१)। २. णां प्रत्यनीकानां पाकस्योपशमात् स्वतः । यो भाव: कर्मणोऽनुभूतस्ववीर्यवृत्तितोपशमोऽधःप्रापितपङ्क- प्राणिनां स स्यादौपशमिकसंज्ञकः ।। (पञ्चाध्यायी वत् । यथा सकलुषस्याम्भस: कतकादिद्रव्यसंपर्कात् २-६७२)। अधःप्रापितमलद्रव्यस्य तत्कृतकालुष्याभावात् प्रसाद प्रात्मा में कारणवश कर्म की शक्ति का अनुभूत उपलभ्यते, तथा कर्मणः कारणवशादनुभूतस्ववीर्यव- होना-सत्ता में रहते हुए भी उदयप्राप्त न होना, त्तिता प्रात्मनो विशुद्धिरुपशमः । (त. वा. २, १,१); इसका नाम उपशम है। जैसे कतक प्रादि के xxx स उपशमः प्रयोजनमस्येत्यौपशमिकः ।(त. सम्बन्ध से जल में कीचड़ का उपशम-नीचे बैठ वा. २, १, ६) । ३. उपशमनमुपशम:-कर्मणोऽनु- जाना। जिस भाव का प्रयोजन प्रकृत उपशम हो दय-क्षयावस्था, स प्रयोजनमस्येति प्रौपश मिकः, तेन । उसे प्रौपशमिक भाव कहते हैं। वा निवृत्त इति । (त. भा. हरि. व. २-१)। प्रोपशामिक सम्यक्त्व-१. सप्तानां अनन्तानुबन्ध्या४. तेषां (कर्मणां) उपशमादौपशमिकः । (धव. पु. दिप्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् । (स. सि. १, पृ. १६१); कम्मुवसमेण समुन्भूदो प्रोवसमियो २-३)। २. सप्तप्रकृत्युपशमादौपशमिक सम्यक्त्वम् । णाम । (धव. पु. ५, पृ. १८५); कम्माणमुवसमेण (त. वा. २, ३, १)। ३. उवसमसेढिगयस्स होइ उप्पण्णो भावो प्रोवसमियो। (धव. पु. ५, पृ. उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अख२०५) । ५. तत्रोपशम: पुद्गलानां सम्यक्त्व-चारि- वियमिच्छो लहइ सम्मं ॥ (बहत्क. ११८; श्रा. प्र. त्रविघातिनां करणविशेषादनुदयो भस्मपटलाच्छादि- ४५; धर्मसं. ह. ७९८)। ४. तेसिं चेव सत्तण्डं पयताग्निवत्, तेन निर्वृत्त औपशमिकः परिणामोऽध्य- डीणमुवसमेणुप्पण्णसम्मत्तमुवसमियं । (धव. पु. १, वसाय इत्युच्यते । (त. भा. सिद्ध, वृ. १-५), पृ. १७२) । ५. दर्शनमोहस्योपशमादौपशमिकसम्यतत्रोपशमनमुपशमः कर्मणोऽनुदयलक्षणावस्था भस्म- क्त्वम् ।। (त. श्लो. २-३)। ६. अनादिमिथ्यापटलावच्छन्नाग्निवत्, स प्रयोजनमस्येत्यौपशमिकस्तेन दृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्त करणक्षीणशेषकर्मणो वा निवृत्तः । (त. भा. सिद्ध. वृ. २-१); उपशमे देशोनसागरोपमकोटीकोटीस्थितिकस्यापूर्वकरणभिन्नभवः उपशमेन वा निवृत्तः औपशमिकः । (त. भा. ग्रन्थेमिथ्यात्वानुदयलक्षणमन्त रकरणं विधायानिवत्तिसिद्ध. व. १०-४)। ६. विपाक-प्रदेशानुभवरूपतया करणेन प्रथमं सम्यक्त्वमुत्पादयत प्रौपशमिकं दर्शनम्। द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निवृत्तः xxxउपशमश्रेण्यां चोपशमिकम् । (प्राचा. शी.
औपशमिकः । (उत्तरा. नि. शा. व.पु. ३३)। ७. उप- व. ४, १, २१०, पृ. १५६)। ७. सत्तण्हं उवशम एवौपशमिकः, स्वार्थिक इण्प्रत्ययः, यद्वा उपश- समदो उवसमसम्मो XXXI (गो. जी. २६) । मेन निवृत्तः औपशमिकः क्रोधाद्युदयाभावफलरूपो ८. अनन्तानुबन्धिचतुष्क-मिथ्यात्व-सम्यमिथ्यात्वजीवस्य परमशान्तावस्थालक्षण: परिणामविशेषः। सम्यक्त्वानामुपशमाज्जातं विपरीताभिनिवेशविविक्त(प्रव. सारो. व. १२६०)। ८. मोहनीयकर्मोपशम- मात्मस्वरूपलक्षणं तत्त्वार्थश्रद्धानमौपशमिकम् । (भ. स्वभावः शुभः सर्व एवौपशमिको भावः । (प्राव. पा. मला. १-३१)। ६. शमान्मिथ्यात्व-सम्यक्त्वभा. मलय. वृ. १८६, पृ. ५७८); तथा उपशमेन, मिश्रानन्तानुबन्धिनाम् । शुद्धेऽम्भसीव पङ्कस्य पुंस्यौपकर्मण इति गम्यते, निवत्त औपशमिकः। (प्राव. शमिकं भवेत् । (अन. घ. २-५४) । १०. अनन्ताभा. मलय. वृ. २०२, पृ. २६३) । ६. शान्तदृग्वृत्त- नुबन्धिनां दर्शनमोहस्य चोपशमेन निवृत्तमोपशमिमोहत्वादत्रौपशमिकामिधे । स्यातां सम्यक्त्व-चारित्रे कम् । xxx यो वा ऽकृतत्रिपुञ्जः-तथाविधभावश्चौपशमात्मकः ।। (गण. मा. ४३, प. ३२)। मन्दपरिणामोपेतत्वादनिर्वतितसम्यक्त्वमिथ्यात्वोभ१०. कर्मणोऽनुदयरूपः उपशमः कथ्यते । यथा कत- यरूपपुञ्ज त्रयोऽक्षपितमिथ्यात्व-अक्षीणमिथ्यात्वःX कादिद्रव्यसम्बन्धात् पङ्क अधोगते सति जलस्य स्व. xx लभते प्राप्नोति यत्सम्यक्त्वं तदोपशमिकम् । च्छता भवति तथा कर्मणोऽनुदये सति जीवस्य स्व. (धर्मसं. मलय. व. ७६८)। ११. उदीर्णस्य मिथ्याच्छता भवति । स उपशमः प्रयोजनं यस्य भावस्य सः त्वस्य क्षये सत्यनदीर्णस्य च उपशमो विपाक-प्रदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org