________________
श्रदारिकशरीरबन्धननाम ]
२ जिस कर्म के उदय से जीव के द्वारा ग्रहण किये गये आहारवर्गणारूप पुद्गलस्कन्ध जीव के द्वारा वाहित देश में स्थित होते हुए रस, रुधिर, मांस, मेदा, हड्डी, मज्जा और शुक्र स्वभाव वाले प्रौदारिक शरीररूप से परिणत होते हैं उसे श्रौदारिकशरीर नामकर्म कहते हैं । श्रदारिकशरीरबन्धननाम – १. जस्स कम्मस्स उदएण श्रोरालियसरीरपरमाणू अण्णोष्णबंध मागच्छंति तमोरालियसरीरबंधणं णाम । ( धव. पु. ६, पू. ७० ) । २. यस्य कर्मण उदयेनौदारिकशरीरपरमाणवोऽन्योन्यबन्धमा गच्छन्ति तदौदारिकशरीरबन्धनं नाम । (मूला वृ. १२ - १६३ ) । ३. पूर्वगृहीत रौदारिकपुद्गलः सह गृह्यमाणानौदारिकपुद् गलानुदितेन येन कर्मणा बध्नात्यात्मा - परस्परसंसतान् करोति - तदौदारिकबन्धनं नाम । ( प्रव. सारो. वृ. १२६३) । ४. यदुदयादौदारिकशरीर पुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च परस्परं तैजसादिशरीरपुद्गलंश्च सह सम्बन्धः तदौदारिकबन्धनम् । (षष्ठ कर्म. मलय. वृ. ६, पृ. १२४; प्रज्ञाप. मलय. वृ. २३ - २६३, पृ. ४७० ) । ५. पूर्वगृहीतै रौदारिकपुद्गलः सह परस्परं गृह्यमाणान् औदारिकपुद्गलान् उदितेन येन कर्मणा बध्नाति - आत्माऽन्योन्यसंयुक्तान् करोति, तद् प्रदारिकशरीरबन्धननाम. दारु- पाषाणादीनां जतु-रालाप्रभृतिश्लेषद्रव्यतुल्यम् । ( कर्मवि. दे. स्वो वृ. ३४, पू. ४६) । १ जिस कर्म के उदय से श्रदारिकशरीर के परमाणु परस्पर बन्ध को प्राप्त होते हैं, उसे श्रौदारिकशरीरबन्धन नामकर्म कहते हैं । श्रदारिकशरीरसंघातनाम - १. जस्स कम्मस्स उदएण प्रोरालियवखंधाणं सरीरभावमुवगयाण बंध
कम्मोदएण एगबंधणबद्धाणं मट्ठत्तं होदि तमोरा लिक्सरीरसघादं णाम । ( धव. पु. ६, पृ. ७० ) । २. यस्य कर्मण उदये नौदा रिकशरीरस्कन्धानां शरीरभावमुपगतानां बन्धननामकर्मोदयेनैकबन्धनबद्धानामौदार्यं भवति तदौदारिकशरीरसंघातनाम । ( मूला. बृ. १२ - १९३ ) । ३. यस्य कर्मण उदयादौदारिकशरीरपरिणतान् पुद्गलानात्मा संघातयति पिण्डयत्यन्योन्यसंनिधानेन व्यवस्थापयति तदौदारिकसंघातनाम । ( प्रव. सारो. वृ. १२६०; कर्मवि. दे. स्वो. वृ. ३४, पृ. ४७) । ४. यदुदयादौद रिकमुद्गला ये
३०८, जैन- लक्षणावली [ श्रदारिकौदारिकबन्धननाम
यत्र योग्यास्तान् तत्र संघातयति XX X तदौदारिकसंघातनाम | ( षष्ठ क. मलय. वृ. ६) । ५. यदुदयवशादौदारिकपुद्गला श्रदारिकशरीररचनानुकारिसंघातरूपा जायन्ते तदौदारिकसंघातनाम । (प्रज्ञाप. मलय. बृ. २३-२६३, पृ. ४७० ) ।
१ शरीरभाव को प्राप्त तथा बन्धननामकर्म के उदय से एकबन्धनबद्ध श्रदारिकशरीर के स्कन्ध जिस कर्म के उदय से पुष्टता को प्राप्त होते हैं--छिद्र - रहित एकरूप होते हैं. उसे श्रदारिकशरीरसंघात नामकर्म कहते हैं । श्रदारिकशरीरांगोपांगनाम- १. जस्स कम्मस्स उदएण श्रोरालिय सरीरस्स अंगोवंग-पंचंगाणि उप्पज्जंति तं श्रोरा लियशरीरगोवंगणामं । ( धव. पु. ६, पृ. ७३) । २. यस्य कर्मण उदयेनौदारिकांगोपांगानि भवन्ति तदौदारिकांगोपांगं नाम । (मूला. वृ. १२ - १६४ ) । ३. यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिरुपजायते तदौदारिकशरीराङ्गोपाङ्गनाम । (प्रज्ञाप. मलय. वृ. २३-२६३, पृ. ४६८; पंचसं. मलय. वृ. ३ - ६; प्रव. सारो वृ. १२६३; कर्मस्तव. गो. वृ. ६- १०, पृ. ८५ शतक. मल. हे. वृ. ३७-३८, पृ. ४८ कर्मवि. दे. स्वो वृ. ३३, पृ. ४६; कर्मप्र. यशो. टी. १, प. ४)।
१ जिस कर्म के उदय से प्रौदारिकशरीररूप से परिणत पुद्गलों के अंग, उपांग और प्रत्यंग उत्पन्न होते हैं उसे प्रदारिकशरीराङ्गोपाङ्ग नामकर्म कहते हैं ।
Jain Education International
श्रदारिकौदारिकबन्धननाम- १. पूर्वगृहीतानामौदारिकपुद्गलानां स्वैरेवीदारिकपुद्गलं गृह्यमाणः सह यः सम्बन्धः स श्रदारिकौदारिकवन्धनम् । (पंचस. मलय. वृ. ३-११, पृ. १२१; कर्मप्र. यशो. टी. १, पृ. ७) । २. पूर्व गृहीतै रौदारिकशरीरपुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां बन्धो येन क्रियते तद् प्रदारिकौदारिकबन्धननाम । (कमवि. दे. स्वो वृ. ३६) ।
१ पूर्वगृहीत औदारिक शरीर के पुद्गलों का गृह्यमाण अपने ही श्रीदारिक पुद्गलों के साथ जो सम्बन्ध होता है उसे श्रीदारिकौदारिकबन्धन कहते है । यह जिस कर्म के उदय से होता है वह श्रौदाfraौदारिकबन्धन नामकर्म कहलाता है ।
For Private & Personal Use Only
www.jainelibrary.org