________________
ऋत ]
ऋत - XXX ऋतं प्राणिहितं वचः । (ह. पु. ५८-१३०) ।
जो वचन प्राणियों के लिये हितकर हो उसे ऋत (सत्य) कहते हैं ।
ऋतु (रिउ, उडु) – १. द्वौ मासावृतुः । ( त. भा. ४-१५; त. वा. ३ - ३८; जीवाजी. मलय. वृ. ३, २, १७८) । २. × × X मासदुगेणं उडू XX X ( ति प ४ - २८ ) । ३. दो मासा उऊ । ( भगवती पू. ८२५; अनुयो. सू. १३७; जम्बूद्वी. १८ ) । ४. दो मासा उउसन्ना । ( जीवस. ११० ) । ५. ऋतुस्तु मासद्वय एक उक्तः XXX 1 ( वरांग. २७-६) । ६. बे मासे उडू । ( धव. पु. १३, पू. ३०० ) । ७. मासद्वयमृतुः । ( त. भा. सिद्ध. वृ. ४-१५) । ८. बिहि मासहि उडुमाणु णिबद्धउ । ( म. पु. पुष्प. २ - २३) । ६ मासद्वयमृतुः । (पंचा. का. जय. वृ. २५) । १०. रिउ एक्का वेहि भासेहि ॥ ( भावसं. ३१४ ) । ११. द्वाभ्यां मासाभ्यामृतुः । (नि. सा. वू. ३ - ३१) | १ दो मासों की एक ऋतु होती है । ऋतुमास - १. सावनमासस्त्रिशदहोरात्र एव, एष च कर्ममास ऋतुमासश्चोच्यते । ( त. भा. सिद्ध. वृ. ४-१५) । २. स ( ऋतुः ) च किल लोकरूढ्या षष्ट्यहोरात्रप्रमाणो द्विमासात्मकस्तस्यार्धमपि मासोsara समुदायोपचारात् ऋतुरेवार्थात् परिपूर्णत्रिशदहोरात्रप्रमाणः, एष एव ऋतुमासः कर्ममास इति वा सावनमास इति वा व्यवह्रियते । ( व्यव. सू. भा. २ - १५, पृ. ७) । ३. ऋतुमासः पुनस्त्रिशद होरात्रात्मकः स्कुटः । ( लोकप्र. २८-३११, व २८, ३३८) ।
२६१, जैन- लक्षणावली
१ तीस दिन-रात को ऋतुमास कहते हैं। सावनमास तीस दिन-रात का ही होता है, इसे कर्ममास व ऋतुमास भी कहा जाता है । ऋतुसंवत्सर - यस्मिश्च संवत्सरे श्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति, एष ऋतुसंवत्सरः । ऋतवो लोकप्रसिद्धाः वसन्तादयः, तत्प्रधानः संवत्सरः ऋतुसंवत्सरः । ( सूर्यप्र. वृ. १०, २०, ५६) ।
पूरे तीन सौ साठ दिन वाले वर्ष को ऋतुसंवत्सर कहते हैं ।
ऋद्धि-भोगोव भोग- हय-हत्थि मणि रयणसंपया संप
Jain Education International
[ ऋषभनाराच
यकारणं च इद्धी णाम । ( धव. पु. १३, पृ. ३४८); अणिमा महिमा लहिमा पत्ति पागम्मं ईसित्तं वसितं कामरूवित्तमिच्चेवमादियाओ प्रणेयविहान इद्धीप्रो णाम । ( धव. पु. १४, पृ. ३२५ ) ।
भोग और उपभोग की साधक घोड़ा, हाथी, मणि एवं रत्न श्रादि सम्पदा को तथा उक्त सम्पदा के कारणों को ऋद्धि कहते हैं । ऋद्धिगारव - ऋद्धिगारवं शिष्य-पुस्तक- कमण्डलुपिच्छ-पट्टादिभिरात्मोद्भावनम् । ( भा. प्रा. टी. १५७) ।
शिष्य, पुस्तक एवं कमण्डलु श्रादि के द्वारा अपने बड़प्पन के प्रगट करने को ऋद्धिगारव कहते हैं । ऋद्धिगौरव - १. तत्र ऋद्धया - नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया - गौरवम् ऋद्धिप्राप्त्यभिमानाप्राप्तिसंप्रार्थनद्वारेणऽऽत्मनोऽशुभभावगौरवम् । (प्राव. हरि वृ. पू. ५७६ ) । २. ऋद्धित्यागासहता ऋद्धिगौरवं परिवारे कृतादरः, परकीयमात्मसात्करोति प्रियवचनेन उपकरणदानेन । (भ. प्रा. विजयो. ६१३ ) । ३. वन्दनामकुर्वतो महापरिकरश्चातुर्व
श्रमण संघो भक्तो भवत्येवमभिप्रायेण यो वन्दनां विदधाति तस्य ऋद्धिगौरवदोषः ॥ (मूला. वृ. ७, १०७) । ४. तत्र ऋद्ध्या नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया गौरवम्, ऋद्धिप्राप्त्यभिमान तदप्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरव मित्यर्थः । (समवा. श्रभय. वृ. ३) । ५. भक्तो गणो मे भावीति बन्दारोॠ द्धिगौरवम् ।। ( अन. ध. ८-१०३) ।
१ नरेन्द्र या पूज्य श्राचार्यादि पदों की प्राप्ति की अभिलाषारूप ऋद्धि से जो गौरव - उसकी प्राप्ति से श्रभिमान तथा प्रप्राप्ति में उसकी प्रार्थना के निमित्त से अपने अशुभ भावों की गुरुता - होती है उसे ऋद्धिगौरव कहा जाता है । ५ मेरे साधु रूप से वन्दना करने पर साधुसंघ मेरा भक्त हो जायगा, इस प्रकार के विचार से वन्दना करने को ऋद्धिगौरव दोष कहते हैं ।
ऋषभनाराच - १. यत्र तु कीलिका नास्ति तदृषभनाराचम् । ( कर्मस्तव गो. वृ. ६ - १० ) । २. ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः, X XX यत्पुनः कीलिका रहितं सहननं तत् ऋषभनाराचम्, तन्निबन्धनं नाम ऋषभनाराचनाम । (षष्ठ क. मलय. वृ. ६, पृ. १२४) । ३. रिसहो पट्टो
For Private & Personal Use Only
www.jainelibrary.org