________________
आपृच्छनावच, श्राप्रच्छनी भाषा ]
च्छणा उ कज्जे गुरुणो गुरुसम्मयस्स वा णियमा । एवं खु तयं सेयं जायति सति णिज्जराहेऊ ।। (पंचाशक १२-५७० ) । ३. इदं करोमीति प्रच्छनं श्राप्रच्छना । ( श्रनुयो हरि. वृ. पृ. ५८ ) । देखो आपृच्छा । आपृच्छनावच, श्रप्रच्छनी भाषा- १. कथ्यतां यन्मया पृष्टं तदित्याप्रच्छनावचः ॥ ( श्राचा. सा. ५, २. किमेतदित्यादिप्रश्नभाषा आप्रच्छनी । (गो. जी. जी. प्र. टी. २२५) ।
१ जो मैंने पूछा है उसे कहिए - मेरे प्रश्न का उत्तर कहें, इत्यादि प्रकार के वचनों को श्राप्रच्छनावचन या श्राप्रच्छनी भाषा कहते हैं । प्रापेक्षिक सौक्ष्म्य - आपेक्षिकं ( सौक्ष्म्यं) बिल्वामलक-बदरादीनाम् । ( स. सि. ५-२४; त. वा. ५, २४, १०; त. सुखबो. ५ - २४ ) ।
दो या दो से अधिक वस्तुनों में जो अपेक्षाकृत सूक्ष्मता ( छोटापन) दिखती है उसे श्रापेक्षिक सौक्ष्म्य कहते हैं । जैसे—बेल की अपेक्षा श्रांवला छोटा है ।
८७)
२००, जैन - लक्षणावली
श्रापेक्षिक स्थौल्य - प्रापेक्षिकं ( स्थौल्यं) बदरामलक - बिल्व तालादिषु । ( स. सि. ५ - २४; त. वा. ५, २४, ११; त. सुखबो. ५ -२४) ।
दो या दो से अधिक वस्तुओंों में जो एक-दूसरे की अपेक्षा स्थूलता (बड़ापन ) दिखती है उसे प्रापेक्षिक स्थौल्य कहते हैं । जैसे—प्रवले की पेक्षा बेल बड़ा है ।
प्राप्त ( प्रत ) - १. ववगयप्रसेसदोसो सयलगुणप्पा हवे प्रत्तो । (नि. सा. १-५ ) । २. णाणमादीणि अत्ताणि जेण प्रत्तो उ सो भवे । रागद्दोसपहीणो वा जे व इट्ठा विसोधीए ।। ( व्यव. भा. १०-२३५, पृ. ३५) । ३. प्राप्तेनोत्सन्नदोषेण सर्वज्ञेनाऽऽगमेशिना । भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् । ( रत्नक. ५) । ४. ये दर्शन ज्ञान-विशुद्धलेश्या जितेन्द्रियाः शान्तमदा दमेशाः । तपोभिरुद्भासितचारुदेहा श्राप्ता गुप्ता भवन्ति ॥ निद्रा-श्रम क्लेश विषादचिन्ता-क्षुत्तृड्-जरा-व्याधि- भयैविहीनाः । श्रविस्मयाः स्वेदमलैरपेता प्राप्ता भवन्त्यप्रतिमस्वभावाः ॥ द्वेषश्च रागश्च विमूढता च दोषाशयास्ते जगति प्ररूढाः । न सन्ति तेषां गतकल्मषाणां तानर्हतस्त्वाततमान् वदन्ति ॥ ( वरांग. २५, ८६-८८ ) ।
Jain Education International
[ प्राप्त (अत्त)
५. यो यत्राऽविसंवादकः स तत्राऽऽप्तः । ( श्रष्टशती ७८ ) । ६. प्राप्तो रागादिरहितः । ( दशवं. भा. हरि. वृ. ४-३५, पृ. १२८; सूत्रकृ. शी. वृ. सू. १, ६, ३३, पृ. १८५)। ७. आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥ ( ललितवि. पृ. ६६; धव. पु. ३, पृ. १२ उ.) । ८. प्राप्तागमः प्रमाणं स्याद्यथावद्वस्तुसूचकः । यस्तु दोषैर्विनिभुक्तः सोऽयमाप्तो निरञ्जनः ॥ ( श्राप्तस्वरूप १ ) । ६. सर्वज्ञं सर्वलोकेशं सर्वदोषविवर्जितम् । सर्वसत्त्वहितं प्राहुराप्तमाप्तमतोचिताः ।। ( उपासका ४९ ) । १०. यथानुभूतानुमितश्रुतार्थाविसंवादिवचनः पुमानाप्त: । ( नीतिवा. १५-१५) । ११. प्रत्तो दोसविमुक्कोXXX। छुह तव्हा भय दोसो रागो मोहो जरा रुजा चिन्ता । मच्चू खेस्रो सेश्रो अरइ मत्रो विभश्रो जम्मं ॥ णिद्दा तहा विसा दोसा एदेहि वज्जियो प्रत्तो । ( वसु. श्रा. ७-९) । १२. अभिधेयं यस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स प्राप्तः । (प्र. न. त. ४-४; षड्द. स. टी. पृ. २११ ) । १३. प्राप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः । ( धर्मश. २१, १२८ ) । १४. व्यपेताऽशेषदोषो यः शरीरी तत्त्वदेशकः । समस्तवस्तुतत्त्वज्ञः स स्यादाप्तः सतां पतिः ॥ ( श्राचा. सा. ३-४ ) । १५. यथार्थदर्शनः निर्मूलक्रोधापगमादिगुणयुक्तश्च पुरुष इहाऽऽप्तः । ( धर्मसं. मलय. वृ. ३२) । १६. प्राप्तः शंकारहितः । (नि. सा. वृ. १-५) । १७. मुक्तोऽष्टादशभिर्दोषैर्युक्तः सार्वश्य-सम्पदा | शास्ति मुक्तिपथं भव्यान् योऽसावाप्तो जगत्पतिः ॥ ( अन ध. २ - १४) । १८. प्राप्यते प्रोक्तोऽर्थो यस्मादित्याप्तः; यद्वा प्राप्ती रागादिदोषक्षयः, सा विद्यते यस्येत्यर्शश्रादित्वादिति प्राप्तः । X X X अक्षरविलेखनद्वारेण श्रङ्कोपदर्शनमुखेन करपल्लव्यादि चेष्टाविशेषवशेन वा शब्दस्मरणाद् यः परोक्षार्थविषयं विज्ञानं परस्योत्पादयति सोऽप्याप्त इत्युक्तं भवति । (रत्नाकरा ४–४, पृ. ३७) । १६. घातिकर्मक्षयोद्भूत केवलज्ञान रश्मिभिः । प्रकाशक : पदार्थानां त्रैलोक्योदरवर्तिनाम् । सर्वज्ञः सर्वतो व्यापी त्यक्तदोषो ह्यवंचकः । देवदेवेन्द्रवन्द्यां त्रिराप्तोऽसौ परिकीर्तितः ॥ ( भावसं वाम ३२८, ३२९ ) । २०. प्राप्तः प्रत्यक्षप्रमितसकलपदार्थत्वे सति परम हितोपदेशकः । ( न्या. दी. पू. ११३) ।
For Private & Personal Use Only
www.jainelibrary.org