________________
श्रागम ]
१ श्रन्यगति से इच्छित गति में थाने को प्रागति कहते हैं ।
श्रागम - १ तस्स मुहग्गदवयणं पुव्वावरदोसविरहियं सुद्धं । श्रागममिदि परिकहियं X × ×॥ (नि. सा. ८) । २. सुधम्मातो प्रारम्भ प्रायरियपरं - परेणागतमिति श्रागमो, अत्तस्स वा वयणं श्रागमो । ( अनुयो. चू. पृ. १६) । ३. आगमनमागमः - श्राङ् अभिविधि-मर्यादार्थत्वात् अभिविधिना मर्यादया वा, गमः परिच्छेद आगमः । (श्राव. नि. हरि. वृ. २१, पृ. १६) । ४. श्रागमतत्त्वं ज्ञेयं तद्दृष्टेष्टाविरुद्धवाक्यतया । उत्सर्गादिसमन्वितमल मैदम्पर्यशुद्धं च ॥ ( षोडषक १ - १० ) । ५. श्रागम्यन्ते परिच्छिद्यन्ते अतीन्द्रिया पदार्थाः अनेनेत्यागमः । ( जीतक. चू. वि. व्याख्या पृ. ३३) । ६. प्राचार्यपारम्पर्येणागच्छतीत्यागमः । ( अनुयो. हरि. वृ. ४-३८, पृ. २२) । ७. आगमो हयाप्तवचनमाप्तं दोषक्षयाद्विदुः । ( ललितवि. पृ. ६९ ) । ८ श्रागमस्त्वागच्छति श्रव्यवच्छित्त्या वर्ण-पद- वाक्यराशिः प्राप्तप्रणीतः पूर्वापरविरोधशंकारहितस्तदालोचनात्तत्त्वरुचिः श्रागमः उच्यते, कारणे कार्योपचारात् । ( त. भा. सिद्ध. वृ. १- ३, पृ. ४० ) । ६. पूर्वापरविरुद्धादेर्व्यपेतो दोषसंहतेः। द्योतकः सर्वभावानामाप्तव्याहृतिरागमः ॥ ( धव. पु. ३, पृ. १२ व १२३ उ ) ; आागमो हि णाम केवलणाणपुरस्सरो पाएण प्रणिदियत्थविसनो प्रचितिय हाम्रो जुत्तिगोयरादीदो ॥ ( धव. पु. ६, पृ. १५१ ) । १०. आगम: सर्वज्ञेन निरस्तराग-द्वेषेण प्रणीतः उपेयोपायतत्त्वस्य ख्यापकः । (भ. श्री. विजयो. टी. २३) । ११. हेयोपादेयरूपेण चतुर्वर्गसमाश्रयात् । कालत्रयगतानर्थान् गमयन्नागमः स्मृतः ॥ ( उपासका १०० ) । १२. प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः । ( परीक्षा. ३-६६; न्या. दी. पृ. ११२ ) । १३. यत्र निर्वाण संसारौ निगद्येते सकारणौ । सर्वबाधकनिर्मुक्त श्रागमोऽसौ बुधस्तुतः ॥ ( धर्मप. १८-७४) । १४. XX X पुव्वापरदोस - वज्जियं वयणं (आगो) । ( व. श्री. ७) । १५. प्राप्तोक्तिजार्थविज्ञानमागमस्तद्वचोऽथवा । पूर्वापराविरुद्धार्थ प्रत्यक्षाद्यैरबाधितम् ॥ (श्राचा. सा. ३-५ ) । १६. आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः प्राप्तवचन सम्पाद्यो विप्रकृष्टार्थप्रत्ययः । उक्तं च-दृष्टेष्टाव्याहृताद् वाक्यात् परमार्थाभिधायिनः ।
Jain Education International
[ आगमद्रव्यं
तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तिनम् ॥ प्राप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ।। ( स्थानां. अभय वृ. ३३८, पृ. २४६) । १७. प्राप्तवचनादाविर्भूतमर्थसंवेदनमागमः, उपचारादाप्तवचनं चेति । (प्र. न. त. ४-१; जैनतर्क. १, पृ. १९ ) । १८. अबाधितार्थप्रतिपादकम् आप्तवचनं ह्यागमः । ( रत्नक. टी. ४); भव्यजनानां हेयोपादेयतत्त्वप्रतिपत्तिहेतुभूतागम XXX I ( रत्नक. टी. ५) । १६. शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः । (त्रि. श. पु. च. २, ३, ४४२) । २०. तद् ( प्राप्त ) वचनाज्जातमर्थज्ञानमागमः । श्रागम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्था श्रनेनेत्यागमः । (रत्नाकरा. ४-१, पू. ३५ ); स च स्मर्यमाणः शब्द श्रागमः । (रत्नाकरा. ४-४, पृ. ३७) । २१. आ अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण, मर्यादया वा यथावस्थितप्ररूपणया, गम्यन्ते परिच्छिद्यन्ते प्रर्था येन स श्रागमः । ( आव. नि. मलय. वृ. २१, पृ. ४६) । २२. श्रागमस्तन्मुखारविन्दविनिर्गतसमस्तवस्तुविस्तारसमर्थनदक्षश्चतुरवचनसन्दर्भः । (नि. सा. वृ. १-५ ) । २३. आागमो वीतरागवचनम् । ( धर्मरत्नप्र. स्वो वृ. पू. ५७) । २४. पूर्वापरविरुद्धात्मदोषसंघातवर्जितः । यथावद्वस्तुनिर्णीतिर्यत्र स्यादागमो हि सः ॥ ( भावसं वाम. ३३० ) । २५ तत्रागमो यथासूत्रादाप्तवाक्यं प्रकीतितम् । पूर्वापराविरुद्धं यत्प्रत्यक्षाद्यैरबाधितम् ॥ (लाटीसं. ५ - १५७) ।
१ पूर्वापरविरोधादि दोषों से रहित शुद्ध प्राप्त के वचन को श्रागम कहते हैं । श्रागमद्रव्य - १. अनुपयुक्तः प्राभूताज्ञाय्यात्मा श्रागमः । अनुपयुक्तः प्राभृतज्ञायी आत्मा आगमद्रव्यमित्युच्यते । (त. वा. १, ५, ६ ) । २. आत्मा तत्प्राभृतज्ञायी यो नामानुपयुक्तधीः । सोऽत्रागमः समाम्नातः स्याद् द्रव्यं लक्षणान्वयात् ।। (त. श्लो. १, ५, ६१ ) । ३. तत्र आत्मा यो जीवादिप्राभृतं तत्त्वतो जानाति परन्तु चिन्तन परप्रतिपादनलक्षणोपयोगानुपयुक्तः, स श्रागमद्रव्यम् । ( न्यायकु. २. पू. ८०६, पं. ११-१२ ) । ४. तत्र जीवादिप्राभृतज्ञायी चिरपरप्रतिपादनाद्युपयोगरहितः श्रुतज्ञानी श्रागमद्रव्यम् । (लघीय प्रभय. टी. ७-४, पू. ६८ ) ।
१७१, जंन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org