________________
असद्वेद्य ]
न्यत्र समारोपणमसद्भूतव्यवहारः
१०३) ।
३ अन्य अर्थ में प्रसिद्ध धर्म के अन्य अर्थ में समारोप करने को श्रसद्भूतव्यवहारनय कहते हैं । सद्वेद्य - १. यत्फलं दुःखमनेकविधं तदसद्वेद्यम् । श्रप्रशस्तं वेद्यमसद्वेद्यम् । ( स. सि. ८-८; त. श्लो. ८, ८ ) । २. यत्फलं दुःखमनेकविधं तदसद्वेद्यम् । नारकादिगतिषु नानाप्रकारजातिविशेषावकीर्णासु कायिक बहुविधं मानसं वाऽतिदुःसहं जन्म-जरा-मरण- प्रियविप्रयोगाऽप्रियसंयोग-व्याधि-वध-बन्धादिजनितं दुःखं यस्य फलं प्राणिनां तदसद्वेद्यम् । अप्रशस्तं वेद्यम् असद्द्यम् । (त. वा. ८, ८, २) । ३. यत्फलं दुःखमनेकविधं कायिक मानसं चातिदुःसहं नरकादिषु गतिषु जन्म-जरा-मरण-वध-बन्धादिनिमित्तं भवति तदसद्वेद्यम् । अप्रशस्तं वेद्यमसद्वेद्यम् । (त. सुखबो. वृ. ८ - ८ ) । ४. यदुदयान्नरकादिगतिषु शारीर-मानसादिदुःखं नानाप्रकारं प्राप्नोति तदसद्वेद्यम् । (त. वृत्ति श्रुत. ८-८ ) ।
२ जिसके उदय से नरकादि गतियों में शारीरिक व मानसिक प्रादि नाना प्रकार के दुःखों का वेदन हो उसे द्वेद्य कहते हैं । समीक्ष्याधिकरण - १. असमीक्ष्य प्रयोजनमाधिक्येन करणं समीक्ष्याधिकरणम् । ( स. सि. ७, ३२; त. इलो. ७–३२; सा. ध. स्वो. टी. ५-१२) । २. समीक्ष्य प्रयोजनमाधिक्येन करणं समीक्ष्याधिकरणम् । अधिरुपरिभावे वर्तते, करोतिश्चापूर्वप्रा दुर्भावे, प्रयोजनमसमीक्ष्य प्राधिक्येन प्रवर्तनमधिकरणम् । तत् त्रेधा काय वाङ्मनोविषयभेदात् । तदधिकरणं त्रेधा व्यवतिष्ठते । कुतः ? काय वाङ्मनोविषयभेदात् । तत्र मानसं परानर्थककाव्यादिचिन्तनम्, वाग्गतं निष्प्रयोजनकथाख्यानं परपीडाप्रधानं यत्किञ्चन वक्तृत्वम्, कायिकं च प्रयोजनमन्तरेण गच्छंस्तिष्ठन्नासीनो वा सचित्तेतरपत्र- पुष्प फलच्छेदन भेदन- कुट्टन - क्षेपणादीनि कुर्यात् । अग्नि- विषक्षारादिप्रदान चारभेत इत्येवमादि, तत्सर्वमसमीक्ष्या धिकरणम् । (त. वा. ७, ३२, ४-५; त. सुखबो. वृ. ७-३२; चा. सा. पृ. १० ) । ३. असमीक्ष्य अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादतिरेककरणमसमीक्ष्याधिकरणम्, मुसल-दात्रशिलापुत्रक शस्त्र-गोधूमयन्त्रक शिलाग्न्यादिदानलक्षण
१५६, जैन-लक्षणावली
( नयप्रदीप पृ.
Jain Education International
[असं क्लिष्ट
म् । ( त. भा. सिद्ध. वृ. ७ - २७ ) । ४. असमीक्ष्याधिकरणं पञ्चमम् — प्रसमीक्ष्य प्रयोजनमपर्यालोच्य श्राधिक्येन कार्यस्य करणमसमीक्ष्याधिकरणम् । (रत्नक. टी. ३-३५) । ५. समीक्ष्य प्रविचार्य अधिकस्य करणम् असमीक्ष्याधिकरणम् । तत् त्रिधा भवतिमनोगतं वाग्गतं कायगतं चेति । तत्र मनोगतं मिथ्यादृष्टीनामनर्थककाव्यादिचिन्तनं मनोगतम् । निष्प्रयोजनकथा - परपीडावचनं यत्किञ्चिद् वक्तृत्वादिकं वाग्गतम् । निःप्रयोजनं सचित्ताचित्तदल-फल- पुष्पादिछेदनादिकम् अग्नि विष क्षारादिप्रदानादिकं काय गतम् । एवं त्रिविधं असमीक्ष्याधिकरणम् । (त. वृत्ति श्रुत. ७-३२ ) । ६. समीक्ष्याधिकरणमनल्पीकरणं हि यत् । श्रर्थात् स्वार्थमसमीक्ष्य वस्तुनोऽनवधानतः । ( लाटीसं. ६-१४४)। ७. समीक्ष्यैव तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं वास्युदूखल-शिलापुत्रक- गोधूमयंत्रकादि तदसमीक्ष्याधिकरणम् । (धर्मवि. वृ. ३-३०) ।
I
२ प्रयोजन का विचार न करके अधिकता से प्रवृत्ति करने को समीक्ष्याधिकरण कहते हैं। इसके तीन भेद हैं-मनोगत, वाग्गत प्रौर कायगत समीक्ष्याधिकरण । मिथ्यादृष्टियों के द्वारा रचे गये श्रनर्थक काव्य आदि का चिन्तन करना मनोगत समीक्ष्याधिकरण है। बिना प्रयोजन दूसरों को पीड़ा पहुँचाने वाली कथाओं का कहना व स्वेच्छाचरिता से जो कुछ भी बोलना, यह वागत असमीक्ष्याधिकरण है । विना प्रयोजन सचित्त - श्रचित्त पत्र व फल-फूल श्रादि का छेदन भेदन श्रादि करना, तथा अग्नि विष आदि का देना; यह कायगत समीक्ष्याधिकरण है । असम्यक्त्व (प्रदर्शन) परीषह - असम्यक्त्वपरीषहः - सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावानेक्षे, तो मृषा समस्तमेतदिति श्रसम्यक्त्वपरीषहः । ( आव. सू. हरि. वृ. ४, पृ. ६५८ ) । देखो प्रदर्शनपरीषह ।
असंकुट - सव्वं लोगागासं विश्रापदि त्ति संकुडो । ( धव. पु. १, पृ. १२० ) ।
जीव केवलसमुद्घात अवस्था में चूंकि सर्वलोकाकाश को व्याप्त करता है, अतः उसे प्रसंकुट कहा जाता है।
प्रसंक्लिष्ट - दोषपरिहारी असंक्लिष्टः । ( व्यव.
For Private & Personal Use Only
www.jainelibrary.org