________________
अशरणानुप्रेक्षा १४८, जैन-लक्षणावली
[अशरणानुप्रेक्षा बलवता क्षुधितेनामिषषिणा व्याघेणाभिभूतस्य न नीयमानस्य सहस्रनयनादयोऽपि न शरणम् । तस्माद् किञ्चिच्छरणमस्ति तथा जन्म-जरा-मृत्यु-व्याधि- भवव्यसनसंकटे धर्म एव शरणम्। सुहृदर्थोऽपि[न] अनप्रभतिव्यसनमध्ये परिभ्रमतो जन्तोः शरणं न विद्यते। पायी, नान्यत् किञ्चिच्छरणमिति भावनमशरणानुपरिपुष्टमपि शरीरं भोजनं प्रति सहायी भवति न प्रेक्षा । (त. वा. ६, ७, २)। ६. व्यादारितास्ये सति व्यसनोपनिपाते, यत्नेन संचिता अर्था अपि न भवा- यत्कृताङ्गे[-तान्ते] न प्राणिनां प्रा[त्रा] णमिहास्ति न्तरमनुगच्छन्ति, संविभक्तसुख-दुःखा: सुह्रदोऽपि न किञ्चित् । मृगस्य सिंहोग्रनिशातदंष्ट्रा यत्र प्रविष्टामरणकाले परित्रायन्ते, बान्धवाः समुदिताश्च रुजा त्मतनोरिवान।। (वरांग. ३१-८७) । ७. तत्थ भवे परीतं न परिपालयन्ति, अस्ति चेत् सुचरितो धर्मो कि सरणं जत्थ सुरिदाण दीसदे विलयो। हरि-हरव्यसनमहार्णवे तारणोपायो भवति । मृत्युना नीय- बंभादीया कालेण य कवलिया जत्थ ॥ सीहस्स कमे मानस्य सहस्रनयनादयोऽपि न शरणम् । तस्माद् । पडिदं सारंगं जह ण रक्खदे को वि । तह मिच्चुणा भवव्यसनसङ्कटे धर्म एव सरणं सुहृदर्थोऽप्यनपायी, य गहिदं जीवं पि ण रक्खदे को वि॥ जइ देवो नान्यकिञ्चिच्छ रणमिति भावना अशरणानुप्रेक्षा । वि य रक्खदि मंतो तंतो य खेत्तपालो य। मिय(स. सि. -७)। ४. यथा निराश्रये जनविरहिते माणं पि मणुस्सं तो मणुया अक्खया होति ॥xx वनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिषैषिणा सिंहे- Xदसण-णाण-चरित्त सरणं सेवेह परमसद्धाए । नाभ्याहतस्य मृगशिशोः शरणं न विद्यते, एवं जन्म- अण्णं किं पि ण सरणं संसारे संसरंताणं ।। (कातिजरा-मरण-व्याधि-प्रियविप्रयोगाऽप्रियसप्रयोगेप्सिता- के. २३-२५ व ३०)। ८. न स कोऽप्यस्ति दुबुद्धे लाभ-दारिद्रय-दौर्भाग्य-दौर्मनस्य - मरणादिसमुत्थेन शरीरी भुवनत्रये । यस्य कण्ठ कृतान्तस्य न पाश: दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति प्रसरिष्यति ।। समापतति दुर्वारे यम-कण्ठीरवक्रमे । चिन्तयेत् । एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मी- त्रायते तु न हि प्राणी सोद्योगैस्त्रिदशैरपि ॥ प्रारब्धा ति नित्योद्विग्नस्य सांसारिकेष भावेष्वनभिष्वङ्गो मगबालिकेव विपिने संहार-दन्तिद्विषा पुंसां जीवभवति । अर्हच्छासनोक्त एव विधौ घटते, तद्धि परं कला निरेति पवनव्याजेन भीता सती। त्रातुं न शरणमित्यशरणाणुप्रेक्षा । (त. भा. ६-७)। ५. क्षमसे यदि क्रमपदप्राप्तां वराकीमिमां न त्वं नि ण क्षुधितव्याघ्रादिद्रुतमगशाववज्जन्तोर्जरा-मत्युरुजान्तरे लज्ज से ऽत्र जनने भोगेष रन्तं सदा ।। (ज्ञानार्णव परित्राणाभावोऽशरणत्वम् । शरणं द्विविधम्-लौकिक श्लो. १-२ व १७, पृ. २६ व २६) । ६. दत्तोदयेलोकोत्तरं चेति । तत्प्रत्येक विधा ---जीवा-जीव- ऽर्थनिचये हृदये स्वकार्ये सर्वः समाहितमतिः पुरतः मिश्रक भेदात् । तत्र राजा देवता वा लौकिकं समास्ते । जाते त्वपायसमयेऽम्बुपतौ पतत्रेः पोतादिव जीवशरणम्, प्राकारादि अजीवशरणम्, ग्राम-नगरा- द्रुतवतः शरणं न तेऽस्ति ॥ बन्धुत्रजः सुभटकोटिदि मिश्रकम् । पञ्च गुरवो लोकोत्तरं जीवशरणम्, भिराप्तवर्गमन्त्रास्त्र-तन्त्रविधिभिः परिरक्ष्यमाणः । तत्प्रतिबिम्बाद्यजीवशरणम्, सधर्मोपकरणसाधुवर्गों जन्तुर्बलादधिबलोऽपि कृतान्तदूतैरानीयते यमवशाय मिश्रकशरणम् । तत्र यथा मृगशावस्य एकान्ते बल- वराक एकः ।। संसीदतस्तव न जातु समस्ति शास्ता वता क्षुधितेन आमिषैषिणा व्याघ्रणाभिद्रुतस्य न । त्वत्तः परः परमवाप्तसमग्रबोधेः । तस्यां स्थिते किञ्चिच्छरणमस्ति तथा जन्म-जरा-मृत्यु-व्याधि- त्वयि यतो दुरितोपतापसेनेयमेव सुविधे विधुरा प्रियविप्रयोगाप्रियसंयोगेप्सितालाभ-दारिद्रय- दौर्मन- श्रिया स्यात् ।। (यशस्ति. २, ११२-१४) । १०. स्यादिसमुत्थितेन दुःखेनाभिभूतस्य जन्तोः शरणं न इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो विद्यते, परिपुष्टमपि शरीरं भोजनं प्रति सहायी तदन्तकातङ्क कः शरण्यः शरीरिणाम् ।। पितुर्मातुः भवति न व्यसनोपनिपाते, थत्नेन संचिता अर्था अपि स्वसुओतुस्तनयानां च पश्यताम् । अत्राणो नीयते न भवान्तरमनुगच्छन्ति, संविभक्तसुख-दुःखाः सुहृदो- जन्तुः कमभिर्यमसद्मनि ।। शोचते स्वजनानन्तं नीय. ऽपि न मरणकाले परित्रायन्ते, बन्धवः समुदिताश्च मानान स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं रुजा परीतं न परियान्ति । अस्ति चेत् सुचरितो मूढबुद्धयः ।। संसारे दुःख-दावाग्निज्वलज्ज्वालाकराधर्मों व्यसन-महार्णवतरणोपायो भवति । मृत्युना लिते। वने मगार्भकस्येव शरणं नास्ति देहिनः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org