________________
अमूढदृष्टि] १२१, जैन-लक्षणावली
[अमूर्तद्रव्यभाव परीक्षा-चक्षुषा व्यवसाय्य अध्यवस्य विरहितमोहता सावमूढदृष्टिः । (अन. ध. स्वो. टी. २-१०३) । अमूढदृष्टिता । (त. वा. ६, २४, १; चा. सा. पृ. १५. अमूढा ऋद्धिमत्कुतीर्थिकदर्शने ऽप्यविगीतमस्मद्३; त. सुखबो. ६-२४; कातिके. टी. ३२६)। दर्शनम् इति मोहरहितता, सा चाऽसौ दृष्टिश्च बुद्धि४. अमूढदष्टिश्च बालतपस्वितपोविद्यातिशयदर्शनैर्न रूपा अमूढदृष्टि: । (उत्तरा. ने. वृ. २८-३१) । १६. मूढा स्वरूपान्न चलिता दृष्टि: सम्यग्दर्शनादिरूपा परवाइडंबरेहिं अमूढदिट्ठी उ सुलसाई । (गु. गु. प. स्वो. यस्याऽसावमूढदृष्टिः । (दशवं. हरि. वृ. पृ. १०२; वृ.७, पृ. २७)। १७. दोषदृष्टेषु शास्त्रेषु तपस्विव्यव. भा. मलय. वृ. १-६४, पृ. २७; धर्मबि. मु. देवतादिषु । चित्तं न मुह्यते क्वापि तदमूढं निगद्यते । वृ. २-११; धर्मसं. मान. स्वो. वृ. पृ. १६)। ५. भय- (भावसं. वाम. ४१३)। १८. परतत्त्वेषु मोहोज्झलज्जा-लाहादो हिंसाऽऽरंभो ण मण्णदे धम्मो । जो कत्वं अमूढदृष्टित्वम् । (भा. प्रा. टी. ७७)। १६. जिणवयणे लीणो अमढदिदी हवे सो दु । (कोतिके. अनाहतदष्टतत्त्वेष मोहरहितत्वममढदष्टिता। (त. व. ४१८)। ६. यतो हि सम्यग्दृष्टि: टंकोत्कीर्ण- वृत्ति श्रुत. ६-२४) । २०. देवे गुरौ तथा धर्म दृष्टिज्ञायकभावमयत्वेन सर्वेष्वपि भावेषु मोहाभावादमूढ- स्तत्त्वार्थदर्शिनी। ख्याता ऽप्यमूढदृष्टि: स्यादन्यथा दृष्टिः । (समयप्रा. अमृत.व.२५०)। ७. लोके शास्त्रा- मूढदृटिता ॥ (लाटीसं. ४-२७७; पंचाध्यायी भासे समयाभासे च देवताऽऽभासे । नित्यमपि तत्त्व- २-७७३)। रुचिना कर्तव्यमममूढदृष्टित्वम् ॥ (पु. सि. २६)। १ दुःखोंके कारणभूत कुमार्ग-मिथ्यादर्शनादि-और ८. देव-धर्म-समयेषु मूढता यस्य नास्ति हृदये कदा- उसमें स्थित मिथ्यादृष्टि जीवों की भी मन-वचनचन । चित्तदोषकलितेषु सन्मतेः सोऽय॑ते स्फुटम- कायसे प्रशंसा न करना, इस का नाम अमढदृष्टि है। मढदष्टिकः ।। (अमित. श्रा. ३-७६)। ६. वीत- ३ जो सन्मार्ग के समान प्रतीत होने वाले मिथ्यारागसर्वज्ञप्रणीतागमार्थाद् बहिर्भूतैः कुदृष्टिभिर्यत् मार्गों में परीक्षारूप नेत्र के द्वारा युक्ति के प्रभाव प्रणीतं धातुवाद-खन्यवाद-हरमेखल-क्षुद्रविद्या-व्यन्तर- को देखकर उन्हें युक्तिहीन जानकर-उनमें विकुर्वणादिकमज्ञानिजनचित्तचमत्कारोत्पादकं दृष्ट्वा मुग्ध नहीं होता है उसे अमूढदृष्टि जानना चाहिए। श्रुत्वा च योऽसौ मूढभावेन धर्मबुद्ध्या तत्र रुचिं अमूर्त-१. जे खलु इंदियगेज्झा विसया जीवेहि भक्ति न कुरुते स एव व्यवहारोऽमूढदृष्टिरुच्यते । हुंति ते मुत्ता। सेसं हवदि अमुत्तंxxx॥ (पंचा. (बृ. द्रव्यसं. टी. ४१)। १०. मनो-वाक्-कार्यमिथ्या- का. ६६)। २. स्पर्श-रस-गन्ध-वर्णाभावस्वभावमदर्शनादीनां तद्वतां चाप्रशंसाकरणम् अमूढं सम्यग्- मूर्तम् । (पंचा. का. अमृत. वृ. ६६) । ३. अमृर्ताः दर्शनम् । (रत्नक. टी. १-१४) । ११. तदन्यज्ञान- नाम-गोत्रकर्मक्षयाद् रूपादिसंनिवेशमयमूर्ति रहिताः । विज्ञानप्रशंसाविस्मयोज्झिता। युक्तियुक्तजिनोक्तेर्या (शास्त्रवा.टी. ११-५४) । रुचिः सा ऽमूढदृष्टिता। (प्राचा. सा. ३-६०)। १ जीव जिन विषयों को इन्द्रियों से ग्रहण कर सकते १२. न मूढा अमूढा, अमूढा दृष्टिः रुचिर्यस्यासाव- हैं वे मूर्त होते हैं। उनसे भिन्न शेष सबको अमूर्त मूढदृष्टिस्तस्य भावो ऽमूढदृष्टिता, लौकिक-साम- जानना चाहिए । ३ नाम व गोत्र कर्मों का क्षय हो यिक-वैदिकमिथ्याव्यवहाराऽपरिणामो ऽमूढदृष्टिता। जाने पर रूपादिमय मूर्ति-शरीर-से रहित मुक्त (मूला. वृ. ५-४)। १३. णेगविहा इड्ढीग्रो जीवों को भी अमूर्त जानना चाहिए। पूयं परवादिणं च दठूण । जस्स ण मुज्झइ दिट्ठी प्रमूर्तत्व-१.XXX अमूर्तत्वं विपर्ययात् । अमूढदिट्टि तयं बिंति ॥ (व्यव. भा. मलय. वृ. (द्रव्यानु. ११-५)। २.XXX अमूर्तत्वं गुणो १-६४, पृ. २७ उद्धृत)। १४. यो देव-लिङ्गि-समयेषु मूर्तत्वाभावसमनि (न्वि) तत्वमिति । (द्रव्यानु. टी. तमोमयेषु लोके गतानुगतिके ऽप्यपथैकपान्थे । न ११-५) । ३. अमूर्तत्वं रूपादिरहित्वम् । (ललिद्वेष्टि रज्यति न च प्रचरद्विचारः सोऽमूढदृष्टिरिह तवि. पं. पृ. २५) । राजति रेवतीवत् ॥ (अन. प. २-१०३); अमूढा २ मूर्तता के प्रभावरूप गुण का नाम अमूर्तत्व है। षडनायतनत्यागादनभिभूता, दृष्टिः सम्यक्त्वं यस्या- अमूर्तद्रव्यभाव-अवगाहणादियो अमुत्तदव्वभावो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org