________________
अभिषव]
११६, जैन-लक्षणावली
[अभीक्ष्णज्ञानोपयोग
चतुश्चत्त्वारिंशच्च द्वाषष्ठिभागा अहोरात्रस्य एता- ८-१०)। २. 'पेज्जे' त्ति प्रियस्य भावः कर्म वा वदहोरात्रप्रमाणोऽमिद्धितसंवत्सरः।xxx तथा प्रेम, तच्चानभिव्यक्तमाया-लोभलक्षणभेदस्वभावयस्मिन संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा मभिष्वङ्गमात्रमिति । (स्थानांग अभय. व.१-४८, भवन्ति सोऽभिवधितसंवत्सरः । (सूर्यप्र. व. सू. पृ. २४)। ३. भावो नाम जीवस्य परिणामः, ५-७; पृ. १५४); यस्मिन् संवत्सरे क्षण-लव- सोऽभिष्वङ्गोऽमिधीयते ।xxx येन धन-धान्यदिवसा ऋतवः आदित्यतेजसा कृत्वाऽतीव ताता परि- कलत्रादिगार्द्धयपरिणामेनास्य जन्तोरन्ते-आयत्यां णमन्ति, यश्च सर्वाण्यपि निम्नस्थानानि स्थलानि च नारकादिभवदुःखलक्षणं भयमुत्पद्यते स तथाभूतः जलेन पूरयति तं संवत्सरं जानीहि, यथा तं संवत्सर- परिणामोऽभिष्वङ्गः, न सर्वोऽपीति भावार्थः । मभिवधितमाहुः पूर्वर्षयः इति । (सूर्यप्र. व. ५८, (प्राव. हरि. वृ. मल. हेम. टि. पृ. १०६-७) । पृ. १७३) । ५. एवंविधेन (अभिवद्धितेन) मासेन १बाह्य और अभ्यन्तर उपकरण युक्त विषय-सुख द्वादशमासप्रमाणोऽभिवधितसंवत्सरः। स चायं त्रीणि में जो राग या आसक्ति होती है उसे अभिष्वंग मतान्यह्रां व्यशीत्यधिकानि चतुश्चत्वारिंशच्च कहते हैं। यह लोभ का पर्याय नाम है। द्विषष्टिभागाः (३८३४१)। (त. भा. सिद्ध. वृ. अभिष्वष्करण-२. अभिष्वष्कणं तस्यैव विवक्षित४-१५)।
कालस्य संवर्द्धनम्, परतः करणमित्यर्थः। (बहत्क. २ तेरह चान्द्रमास प्रमाण अभिवधित संवत्सर वृ. १६७५) । २. अभिष्वष्कणं पश्चादपसरणम् । होता है।
(आव. हरि. वृ. मल. हेम. टि. पृ. ८७)। अभिषव-१. द्रवो वृष्यो वाऽभिषवः । (स. सि. १ वसतिके विवक्षित विध्वंसादि काल को बढ़ाना
-३५)। २ द्रवो वष्यं वाऽभिषवः द्रवः । सौवीरा- -पागे करना, इसका नाम अभिष्वष्कण बादर दिकः वृष्यं वा द्रव्यमभिषवः इत्यभिधीयते । (त. प्राभूतिका है। वा. ७, ३५, ५)। ३. द्रवो वृष्यं चाभिषवः । (त. अभिहत-१. एकदेशात् सर्वस्माद्वाऽऽगतमोदनाश्लो. ७-३५)। ४. अभिषवाहार इति-सुरा-सौवी- दिकं अभिघटम् [अभिहृतम्] । (मूला. व. ६-१९)। रक - मांसप्रकार - पर्णक्याद्यनेकद्रव्यसंघातनिष्पन्नः २. स्यादायातमभिहृतं ग्रामवारगृहान्तरात् । (प्राचा. सुरा-सीधु-मधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा । सा. ८-३२)। ३. त्रीन् सप्त वा गृहान् पङ्क्त्या . (त. भा. सिद्ध. वृ. ७-३०)। ५. सौवीरादिद्रवो स्थितान् मुक्त्वाऽन्यतोऽखिलात् । देशादयोग्यमायातवा वृष्यं वाऽभिषवाहारः। (चा. सा. पु. १३)। मन्नाद्यभिहृतं यतेः। (अन. ध. ५-१६)। ४. ग्रामात् ६. अभिषवोऽनेकद्रव्यसन्धान निष्पन्नः । सुरा-सौ- पाटकात् गृहान्तराद्यदायातं तदभिहृतम् । (भा. प्रा. वीरकादिः मांसप्रकारखण्डादिर्वा सूरामध्वाद्यभिष्य- टी. १९)। न्दिद्रव्योपयोगो वा। (योगशा. स्वो. विव. ३-६८, ३ एक पंक्ति में स्थित तीन या सात घरों को छोड़ प. ५६५) । ७. अभिषवः सुरा-सौवीरकादिर्मास- कर उससे बाहिर के प्रदेश से आये हुए अयोग्य प्रकारखण्डादिर्वा । सूरामध्वाद्यभिष्यन्दिवष्यद्रव्योप- आहारके लेने पर अभिहत (अभिघट) नामका योगो वा । (धर्मसं. मान. स्वो. ब. २-५०, प. उद्गम-दोष होता है। १०६)। ८. द्रवो वृष्यश्चोभयोऽभिषवः । (त. वृत्ति अभीक्ष्णज्ञानोपयोग-१. जीवादिपदार्थस्वतत्त्व - श्रुत.७-३५)।
विषये सम्यग्ज्ञाने नित्यं युक्तताऽभीक्ष्णज्ञानोपयोगः । २ द्रव (कांजी) अथवा वृष्य (गरिष्ठ) द्रव्य को (स. सि. ६-२४) । २. ज्ञानभावनायां नित्ययुक्तता अभिषव कहा जाता है । ४ मद्य, सौवीरक (कांजी), ज्ञानोपयोगः । मत्यादिविकल्पं ज्ञानं जीवादिपदार्थविशिष्ट अवस्थागत मांस और पर्णकी प्रादि अनेक स्वतत्त्वविषयं प्रत्यक्ष-परोक्षलक्षणम् अज्ञाननिवृत्त्यद्रव्यों के समुदाय से निर्मित गरिष्ठ खाद्य को अभि- व्यवहितफलं हिताहितानुभयप्राप्तिपरिहारोपेक्षाब्यवषव कहते हैं।
हितफलं यत्तस्य भावनायां नित्ययुक्तता ज्ञानोपयोगः । अभिष्वङ्ग--१. अभिष्वङ्गो बाह्याभ्यन्तरोपकरण- (त. वा. ६, २४, ४; चा. सा. प. २५, त. वृत्ति विषयसूखे राग पासक्तिः । (त. भा. सिद्ध. य. श्रुत. ६-२४; त. सुखबो. ६-२४)। ३.अभिवण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org