________________
अपायविचय]
१०१, जैन-लक्षणावली
[अपूर्वकरण
उन्मार्गतो जनाः । अपायमिति या चिन्ता तदपाय- (लोकप्र. ३०-४५६)। २६. अपायविचयं नाम विचारणम् । (त. सा. ७-४१) । १३. अपायविचयं अनादिसंसारे यथेष्टचारिणो जीवस्य मनोवाध्यानं तद्वदन्ति मनीषिणः । अपायः कर्मणो यत्र सो क्कायप्रवृत्तिविशेषोपाजितपापानां परिवर्जनम्, तत्कथं ऽपायः स्मर्यते बुधः । (ज्ञाना. ३४-१)। १४. तत्रा- नाम मे स्यादिति । अथवा मिथ्यादर्शनज्ञानचारित्रेपायविचयं नामानाद्याजवंजवे यथेष्टचारिणो जीवस्य भ्यः स्वजीवस्य अन्येषां वा कथम् अपायः विनाशः मनोवाक्कायविशेषोपार्जितपापानां परिवर्जनं तत्कथं स्यादिति सङ्कल्पश्चिन्ताप्रबन्धः प्रथमं धर्म्यम् । नाम मे स्यादिति संकल्पश्चिन्ताप्रबन्धः प्रथमं धर्म्यम् । (कातिके. टी. ४८२)। (चा. सा. पृ. ७७)। १५. भेदाभेदरत्नत्रयभावना- १ जिनमत का आश्रय लेकर कल्याणप्रापक उपायों बलेनास्माकं परेषां वा कदा कर्मणामपायो विनाशो का-सम्यग्दर्शन, ज्ञान और चारित्र का- चिन्तन भविष्यतीति चिन्तनमपायविचयं ज्ञातव्यम् । (ब. करना; इसका नाम अपायविचय है। अथवा अपायों द्रव्यसं. ४८; कातिके. टीका ४८२) । १६. एवं का-कर्मापगम स्वरूप स्थितिखण्डन, अनुभागरागद्वेषमोहैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तद- खण्डन, उत्कर्षण और अपकर्षण का तथा जीवों पायविचयध्यानमिष्यते ।। (त्रि. श. पु. च. २, के सुख व दुख का विचार करना, इसे अपायविचय ३, ४५६; योगशा. १०-१०; गु. गु. ष. स्वो. टी. धर्मध्यान कहा जाता है। २, पृ. १०) । १७. दुःकर्मात्मदुरीहितैरुपचितं अपायानुप्रेक्षा-अपायानां प्राणातिपाताद्याश्रवद्वारमिथ्याविरत्यादिभिर्व्यापज्जन्म-जरा-मृतिप्रभृतयो वा जन्यानामनर्थानामनुप्रेक्षा अनुचिन्तनमपायानुप्रेक्षा । उपाय एन:कृताः । जीवेऽनादिभवे भवेत्कथमतोऽपा- (प्रौप. अभय.व.२०, पु. ४५)। यादपाय: कदा कस्मिन् केन ममेत्यपायविच यः सत्का- अपायों का-हिंसादिरूप प्रायवद्वारों से उत्पन्न रणादीक्षणम् ।। (प्राचा. सा. १०-३०)। १८. असु-
होने वाले अनर्थों का-बार बार विचार करना,
होने वाले अनथा का-बार बार हकम्मस्स णासो सुहस्स वा होइ केणुवाएण। इय चितंतस्स हवे अवायविचयं पर भाणं ।। (भावसं. दे. अपार्थक - पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थ३६८)। १६. शुभाशुभकर्मभ्यः कथमपायो जीवानां कम् । यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं भवेदित्यपायविचयं ध्यायतीत्यर्थः। (भ.प्रा. मला. टी. पललपिण्डः त्वर कीटिके दिशमुदीची स्पर्शनकस्य १७१२) । २०. कर्मात्मनोः सर्वथा विश्लेषोऽयमपायः, पिता प्रतिसीन इत्यादि । (प्राव. हरि. व मलय. व. विचयस्तद्भावनी भावना । ( प्रात्मप्र. ८८)। ८८१)। २१. एवं सन्मार्गापायः स्यादिति चिन्तनमपायविचयः, पूर्वापर सम्बन्ध से रहित होने के कारण असम्बद्ध सन्मार्गापायो नैवमिति वा । (त. सुखबो. व. ६. अर्थ वाले शब्दसमूह को अपार्थक कहते हैं। जैसे३६)। २२. अपायश्चिन्त्यते वाढं यः शुभाशुभकर्म- दस अनार छह पूत्रा कुण्ड बकरी का चमड़ा मांसणाम् । अपायविचयंxxx ॥ (भावसं. वाम. पिण्ड हे कोडी शीघ्रता कर उत्तर दिशा को स्पर्शन ६४०)। २३. मिथ्यादृष्टयो जन्मान्धसदृशाः सर्वज्ञ- का पिता प्रतिसीन, इत्यादि असम्बद्ध प्रलाप। यह वीतरागप्रणीतसन्मार्गपराङ्मुखाः मोक्षमाकाङ्क्षन्ति, सूत्र के ३२ दोषों में चौथा दोष है। तस्य तु मार्ग न सम्यक् परिजानते, तं मार्गमतिदूरं अपूर्वकरण-१. ततः परमपूर्वकरणम्, अप्राप्तपूर्व परिहरन्तीति सन्मार्गविनाशचिन्तनमपायविचयः उच्य- तादृगध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि ते । अथवा मिथ्यादर्शन-मिथ्याज्ञान-मिथ्याचारित्रा- विदारयताम् । (त. भा. हरि. व. १-३, पृ. २५)। णाम् अपायो विनाशः कथममीषां प्राणिनां भविष्य- २. करणाः परिणामाः, न पूर्वाः अपूर्वाः-नानातीति स्मृतिसमन्वाहारो ऽपायविचयो भण्यते। (त. जीवापेक्षया प्रतिसमयमादितः क्रमप्रवृद्धासंख्येयलोकवृ. श्रुत. ६-३६)। २४. रागद्वेषकषायास्रवादि- परिणामस्यास्य गुणस्यान्तविवक्षितसमयवर्तिप्राणिनो क्रियासु प्रवर्तमानानामिह-परलोकयोरपायान् ध्याये- व्यतिरिच्यान्यसमयवर्तिप्राणिभिरप्राप्या अपूर्वाः, अत्रदिति अपायविचयः । (धर्मसं. वृत्ति ३-२७, पृ. तनपरिणामैरसमाना इति यावत् ; अपूर्वाश्च ते कर८०)। २५. प्रास्रवविकथागौरवपरीषहाथै रपायस्तु। णाश्चापूर्वकरणाः। (धव. १, पृ. १८०); करणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org