________________
पद दोष ]
कार्य करे उसे बुद्धिहीनता के कारण भावनिक्षेप के श्राश्रय से अपचयभावमन्द कहते हैं । प्रपद दोष - १. अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानम् । यथा श्रार्यापादे वैतालीयपादाभिधानम् । ( श्राव. हरि. वृ. ८८२, पृ. ३७५ ) । ३. प्रपदं यत्र पद्ये विधातव्येऽन्यच्छन्दोभिधानम् । ( श्राव. मलय. वृ. ८८२, पृ. ४८३) ।
१ किसी पद्य की रचना में अन्य छन्द के कहने को पददोष कहते है । जैसे- श्रार्या छन्द में वैतालीय छन्द के चरण की योजना । यह सूत्र के अलीक आदि ३२ दोषों में १८वां दोष है ।
पद - सचित्त द्रव्यपरिक्षेप - यत्पुनर्वृक्षैः [ परिवेनं] सोऽपदपरिक्षेपः । (बृहत्क. वृ. १९२२) । पादविहीन वृक्षों से ग्राम-नगरादि के वेष्टित करने को पद सचित्त द्रव्यपरिक्षेप कहते हैं ।
पदोपक्रम - अपदानां वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादिगुणापादनमपदोपक्रमः । श्राव. नि. मलय. वू. गा. ७६, पृ. ११) । पादरहित सचित्त वृक्षादिकों के वृक्ष सम्बन्धी श्रायुवेद के उपदेश से वृद्धत्व आदि गुणों का कथन करना, इसे पद-सचित्त - द्रव्योपक्रम कहते हैं । अपध्यान - १. वध-बन्धच्छेदादेद्वेषाद्रागाच्च परकलत्रादेः । श्रध्यानमपध्यानं शासति जिनशासने विशदाः ॥ ( रत्नक. ३ - ३२ ) । २. परेषां जय-पराजय-वध-बन्धनाङ्गच्छेद- परस्वहरणादि कथं स्यादिति मनसा चिन्तनमपध्यानम् । ( स. सि. ७- २१; त. वा. ७, २१, २१; चा. सा. पू. ६; त. सुखबो. वृ. ७ - २१; त. वृत्ति श्रुत. ७-२१) । ३. प्रपध्यान इति प्रपध्यानाचरितोऽप्रशस्तध्यानेनासेवितः । अत्र देवदत्तश्रावककङ्कणकप्रभृतयो ज्ञापकम् । (श्रा. प्र. टी. २८६ ) । ४. अपध्यानं जयः स्वस्य यः परस्य पराजयः । बधबन्धार्थहरणं कथं स्यादिति चिन्तनम् || ( ह. पु. ५८-१४६) । ५. संकल्पो मानसी वृत्तिर्विषयेष्वनुतर्षिणी । सैव दुःप्रणिधानं स्यादपध्यानमतो विदुः ॥ ( म. पु. २१ - २५ )। ६. नरपतिजय-पराजयादिसंचिन्तनलक्षणादपध्यानात् x x x । (त. इलो. ७-२१)। ७. पार्पाद्ध-जय-पराजय- सङ्गर-परदारगमन चौर्याद्याः । न कदाचनापि चिन्त्याः पापफलं केवलं यस्मात् ।। (पु. सि. १४१) । ८. स्वयं विषयाभवरहितोऽप्ययं जीवः परकीयविषयानुभवं दृष्टं
Jain Education International
६४, जैन -लक्षणावली
[ अपरत्व
श्रुतं च मनसि स्मृत्वा यद्विषयाभिलाषं करोति तदपध्यानं भण्यते । (बृ. द्रव्यसं. २२) । ६. अपकृष्टं ध्यानमपध्यानम् । तदनर्थदण्डस्य प्रथमो भेदः । XXX एवमार्त- रौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । (योगशा. स्वो विव. ३-७३, पृ. ४६५ व ४६७ ) । १०. वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने । खचरत्वाद्यपध्यानं मुहूतत् परतस्त्यजेत् ।। (योगशा. ३ - ७५ ) । ११. वैरिघात - पुरघाताग्निदीपनादिविषयं रौद्रध्यानम्, नरेन्द्रत्वं खचरत्वम्, आदिशब्दादप्सरोविद्याधरीपरि - भोगादि, तेष्वार्तध्यानरूपमपध्यानम् । (योगशा. स्वो विव. ३-७५) । ११. XX X प्रपध्यानं नार्तरौद्रात्म चान्वियात् । ( सा. ध. ५ - ९ ) । १२. वघो बन्धोऽङ्गच्छेद-स्वहृती जय-पराजयौ । कथं स्यादस्य चिन्तेत्यपध्यानं तग्निगद्यते । ( धर्मसं. श्री. ७-९ ) । १ राग-द्वेष के वशीभूत होकर दूसरों के बध, बन्धन, छेदन और परस्त्री प्रादि के हरने का विचार करना अपध्यान कहलाता है ।
अपरत्व - १. ते (परत्वापरत्वे) च क्षेत्रनिमित्ते प्रशंसानिमित्ते कालनिमित्ते च सम्भवतः । तत्र क्षेत्रनिमित्ते तावदाकाशप्रदेशाल्पबहुत्वापेक्षे । एकस्यां दिशि बहूनाकाशप्रदेशानतीत्य स्थितः पदार्थः पर इत्युच्यते । ततोऽल्पानतीत्य स्थितोऽपर इति कथ्यते । प्रशंसाकृते अहिंसादिप्रशस्तगुणयोगात् परो धर्मः । तद्विपरीतलक्षणस्त्वधर्मोऽपर इत्युच्यते । कालहेतुकेशतवर्षः पुमान् परः, षोडशवर्षस्त्वपर इत्याख्यायते । (त. सुखबोध वृत्ति ५ - २२ ) । २. दूरदेशवर्तिनि गर्भरूपे [अर्भकरूपे] व्रतादिगुणसहिते च अपरत्वव्यवहारो वर्तते । (त. वृत्ति श्रुत. ५ - २२) ।
१ परत्व और अपरत्व तीन प्रकारके हैं- क्षेत्रनिमित्त, प्रशंसानिमित्त और कालनिमित्त । उनमें वे क्षेत्रनिमित्त श्राकाशप्रदेशों के अल्प-बहुत्व की अपेक्षा माने जाते हैं । जैसे—जो पदार्थ एक दिशा में बहुत श्राकाशप्रदेशों को लांघकर स्थित है वह पर और जो अल्प श्राकाशप्रदेशों को लांघकर स्थित है वह पर माना जाता है । प्रशंसानिमित्त - श्रहिंसा श्रादि प्रशस्त गुणों के सम्बन्ध से धर्म को पर तथा इसके विपरीत धर्म को अपर कहा जाता है । कालहेतुक - सौ वर्ष का वृद्ध पुरुष पर और सोलह वर्ष का बालक अपर कहा जाता है ।
For Private & Personal Use Only
www.jainelibrary.org