________________
अनुप्रेक्षा (भावना)] ७३, जैन-लक्षणावली
[अनुबन्धसारा अनुप्रेक्षा (भावना)-१. अनित्याशरणससारैकत्वा७. अनुप्रेक्षा नाम तत्त्वार्थानुचिन्ता। (ललितवि. न्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वा- पृ. ८२) । ८. सत्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोख्यातत्त्वानुचिन्तनमनुप्रेक्षाः । (त. सू. ६-७) । २. ऽनुप्रेक्षा । (त. भा. सि. वृत्ति ६-२५) । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा। (स. सि.. ६. अवगतार्थानुप्रक्षणमनुप्रेक्षा । (भ. प्रा. ६-२; त. सुखबो. वृत्ति ६-२)। ३. स्वभावा- विजयो. टी. १०३) । १०. साधोरधिगतार्थस्य नुचिन्तनमनप्रेक्षाः। शरीरादीनां स्वभावानुचिन्त- योऽभ्यासो मनसा भवेत् । अनुप्रक्षेति निर्दिष्ट: नमनुप्रेक्षा वेदितव्याः । (त. वा. ६, २, ४) ४. स्वाध्यायः सः जिनेशिभिः । (त. सा. ७-२०)। स्वभावानुचिन्तनमनुप्रेक्षा । (त. श्लो. ६-२)। ११. अधिगतपदार्थप्रक्रियस्य तप्तायःपिण्डवदर्पित५. अनूचिन्तनमतेषामन्प्रेक्षाः प्रकीर्तिताः । (त. सा. चेतसो मनसाऽभ्यासोऽनप्रेक्षा । (चा. सा. प. ६-३०)। ६. अनुप्रेक्षाऽहंद्गुणानामेव मुहुर्मुहुरनुस्म- ६७)। १२. अनुप्रेक्षा परिज्ञाते भावना या मुहुरणम् । (योगशा. स्वो. विव. ३-१२४) । ७. अनु- र्मुहुः । (प्राचा. सा. ४-६१)। १३. अन्विति प्रेक्ष्यन्ते शरीराद्यनुगतत्वेन स्तिमितचेतसा दृश्यन्ते ध्यानतः पश्चात् प्रेक्षा त्वालोचनं हृदि । अनुप्रेक्षा इत्यनुप्रेक्षाः । (अन. ध. स्वो. टी. ६-५७)। ८. स्यादसौ चाश्रयभेदाच्चतुर्विघा ॥ (लोकप्र. ३०, कायादिस्वभावादिचिन्तनमप्रेक्षा। (त. वृत्ति श्रुत. ४७०)। १४. अर्थाविस्मरणार्थं च तच्चिन्तनमनु६-२); निज निजनामानुसारेण तत्त्वानुचिन्तनमनु- प्रेक्षा । (धर्मसं. स्वो. वृ. ३-५४, पृ. १४२)। १५. प्रेक्षा भवति । (त. वृ. श्रुत. ६-७)। ६. अनु पुनः साऽनुप्रेक्षा यदभ्यासोऽधिगतार्थस्य चेतसा । स्वापूनःप्रेक्षणं चिन्तनं स्मरणमनित्यादिस्वरूपाणामित्यन- ध्यायलक्ष्म पाठोऽन्तर्जल्पात्मात्रापि विद्यते ।। (अन. प्रेक्षा, निज निजनामानुसारेण तत्त्वानुचिन्तनमनुप्रेक्षा ध. ७-८६)। १६. निश्चितार्थस्य मनसाऽभ्यासोऽइत्यर्थः । (कार्तिके. टी. १)। १०. परिज्ञातार्थस्य नुप्रेक्षा । (त. सुखबो. वृ. ६-२५)। १७. परिज्ञाएकाग्रेण मनसा यत्पुनः पुनरभ्यसनमनुशीलनं सानु- तार्थस्य एकाग्रेण मनसा यत्पुनः पुनरभ्यसनमनुप्रेक्षा, अनित्यादिभावनाचिन्तनाऽनुप्रेक्षा । (कार्तिके. शीलनं साऽनुप्रेक्षा । (त. वृ. श्रुत. ६-२५)। टी. ४६६)।
२ पठित अर्थ का मन से अभ्यास करना अनुप्रेक्षा २ शरीर प्रादि के स्वभाव का चिन्तन करना, इसका स्वाध्याय है। नाम अनुप्रेक्षा है।
अनुप्रेक्षादोष-अनुप्रेक्षमाणस्यैवोष्ठपुटे चलयतः अनुप्रेक्षा (स्वाध्याय)-१. अणुप्पेहा णाम जो स्थानमनुप्रेक्षादोषः । (योगशा. विव. ३-१३०) । मणसा परियट्ट इ, णो वायाए। (दशवै. नि. १-४८; वस्तुस्वरूप का चिन्तवन करते हुए प्रोष्ठों के दशवं. चूणि १, पृ. २९) । २. अधिगतार्थस्य चलाने को अनुप्रेक्षा दोष कहते हैं। मनसाऽभ्यासोऽनुप्रेक्षा। (स. सि. ६-२५; त. श्लो. अनबन्धयता मदिता-अनुबन्धः सन्तानोऽव्यवा. ६-२५)। ३. अनुप्रेक्षा ग्रन्थार्थयोरेव मनसा- वच्छिन्नसुखपरम्परया देव-मनुजजन्मसु कल्याणऽभ्यासः । (त. भा. ९-२५; योगशा. स्वो. परम्परारूपस्तेन प्रयुज्यते सुखे परभवेहभवापेक्षया विव. ४-९०) । ४. अधिगतार्थयोरेव मनसा- आत्म-परापेक्षया च तृतीया। (षोड. व. १३-१०)। ऽभ्यासोऽनुप्रेक्षा। अधिगतपदार्थप्रक्रियस्य तप्ताय- देव और मनुष्य के जन्म में अविच्छिन्न कल्याणस्पिण्डवदर्पितमनसाभ्यासोऽनुप्रेक्षा वेदितव्याः । परम्परा के भोगने से प्राप्त होने वाली प्रसन्नता (त. वा. ६, २५, ३, भावप्रा. टी. ७८)। को अनुबन्धयुता मुदिता भावना कहते हैं । ५. कम्मणिज्जरणट्टमट्ठि-मज्जाणुगयस्स सुदणा- अनबन्धसारा (उपेक्षा)-अनुबन्धः कार्यविषयः णस्स परिमलणमणपेक्खणा णाम। (धव. पू. ६. प्रवाहपरिणामस्तत्सारा [उपेक्षा अनुबन्धसारा] । पृ. २६३); सुदत्थस्स सुदाणुसारेण चिंतणमणुपेहणं यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादिषु न णाम । (धव. पु. १४, पृ. ६)। ६. ग्रन्थार्थानु- प्रवर्तते, तं चाप्रर्तमानमन्यदा तद्वितार्थी प्रवर्तयति, चिन्तनमनुप्रेक्षा । (अनुयो. हरि. वृ. ७, पृ. १०)। विवक्षिते तु काले परिणामसुन्दरं कार्यमवेक्षमाणो
ल.१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org