________________
अनुत्कृष्टद्रव्यवेदना ]
प्रज्ञा कहते हैं । अनुत्कृष्ट वेदना - १. तव्वदिरित्तमणुक्कस्सा । (षट्खं ४, २, ४, ३३ – पु. १०, पृ. २१० ); २. तदो उक्कसादो वदिरित्तं जं दव्वं तमणुक्कस्स ( णाणावरणीय) वेणा होदि । ( धव. पु. १०, पृ. २१० ) । उत्कृष्ट वेदना से विपरीत ज्ञानावरण की द्रव्यवेदना को अनुत्कृष्ट द्रव्यवेदना कहते हैं ।
६९, जैन- लक्षणावली
अनुत्कृष्ट द्रव्यवेदना -- १. तव्वदिरित्तमणुक्कस्सं । ( षट्सं. ४, २, ४, ४७ – पु. १०, पृ. २५५) । २. तदो उक्कसादो वदिरित्तमणुक्कसवेयणा
( उवस्स) । ( धव. पु. १०, पृ. २५५ ) । उत्कृष्ट वेदना से विपरीत श्रायु की द्रव्यवेदना को अनुत्कृष्ट द्रव्यवेदना कहते हैं ।
अनुत्तर ( श्रुतज्ञान ) उत्तरं प्रतिवचनम्, न विद्यते उत्तरं यस्य श्रुतस्य तदनुत्तरं श्रुतम् । अथवा अधिकम् उत्तरम्, न विद्यते उत्तरोऽन्यसिद्धान्तः श्रस्मादित्यनुत्तरं श्रुतम् । ( धव. पु. १३, पृ. २८३) । जिस श्रुतवचन का कोई प्रतिवचनरूप उत्तर उपलब्ध न हो, उसे अनुत्तर ( श्रुत) कहते हैं । अथवा जिससे अधिक कोई अन्य सिद्धान्त न हो, ऐसे भावश्रुत को अनुत्तर ( श्रुत) कहते हैं । प्रनुत्तरौपपादिकदशा - १. XXX. प्रणुत्तरो ववाइमदसासु णं प्रणुत्त रोववाइआणं नगराई उज्जाणाई चेइस्राइं वणसंडाई समोसरणाई रागाणो धम्मायरिया धम्मकहाओ इहलोइअ - परलोइया इड्ढि - विसेसा भोगपरिच्चागा पव्वज्जा परिनागा सुपरिग्गहा तवोवहाणाई पडिमा उवसग्गा संलेहणा भत्तपच्चक्खाणारं पावगमणाई अणुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईो पुण बोहिलाभा अंतकिरिया श्राघविज्जंति x x x से तं अणुत्तरोववाइयदसाधो । ( नन्दी. सू. ५३ ) । २. उपपादो जन्म प्रयोजनमेषां त इमे पपादिकाः, विजयवैजयन्त-जयन्ताऽपराजित - सर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि । ग्रनुत्तरेषु प्रौपपादिकाः प्रनुत्त रौपपादिका: ऋषिदास-वा (ध) न्य-सुनक्षत्र- कार्तिक - नन्द-नन्दनशालिभद्राऽभय-वारिषेण-चिलातपुत्रा इत्येते दश वर्धमानतीर्थंकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेषु अन्ये श्रन्ये दश दशानगारा: दारुणानुपसर्गान्निर्जित्य विजयाद्यनुत्तरेषूत्पन्ना इत्येवमनुत्तरौपपादिका दशा
Jain Education International
[अनुत्तरौपपादिकदशा
ऽस्यां वर्ण्यन्त इति अनुत्तरोपपादिकदशा, अथवा अनुत्तरौपपादिकानां दशा अनुत्तरौपपादिकदशा तस्यामायुर्वे क्रियिकानुबन्धविशेषः । (त. वा. १,२०, १२; धव. पु. ६, पृ. २०२ ) । ३. उत्तरः प्रधानः, नास्योत्तरो विद्यत इति अनुत्तरः । उपपतनमुपपातः, जन्मेत्यर्थः । श्रनुत्तरः प्रधानः संसारे ऽन्यस्य तथाविधस्याभावात्, उपपातो येषामिति समासः, तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरौपपादिकदशा: । ( नन्दी. हरि. वृ. पू. १०५ ) । ४. अणुउत्तरोववादियदसा णाम अंगं बाणउदिलक्ख-चोयालसहस्सपदेहिं (९२४४००० ) एक्केक्कम्हि य तित्थे दारुणे बहुविहवसग्गे सहिऊण पाडिहेरं लद्धूण अणुतरविमाणं गये दस दस वण्णेदि । ( धव. पु. १, पू. १०३) । ५. अनुत्तरोपपादिका देवा येषु ख्याप्यन्ते ताः अनुत्तरोपपादिकदशा: । ( त. भा. सिद्ध. वू. १ -२० ) । ६. चतुश्चत्वारिंशत्सहस्रद्विनवतिलक्षपदपरिमाणं प्रतितीर्थं निर्जितदुद्धरोपसर्गाणां समासा - दितपञ्चानुत्त रोपपादानां दश दशमुनीनां प्ररूपकम् अनुत्तरौपपादिकदशम् । उपपादो जन्म प्रयोजनं येषां ते पपादिका मुनयः, अनुत्तरेषु औपपादिकाः अनुत्तरोपपादिकाः, ते दश यत्र निरूप्यन्ते तत्तथोक्तम् । ( श्रुतभक्ति टीका ८ ) । ७. तीर्थङ्कराणां प्रतिनीर्थं दश दश मुनयो भवन्ति । ते उपसर्गं सोढ़वा पञ्चानुत्तरपदं प्राप्नुवन्ति । तत्कथानिरूपकं चतुश्चत्वारिंशत्सहस्राधिकद्विनवतिलक्षपदप्रमाणमनु - त्तरौपपादिकदशम् । (त. वृत्ति श्रुत. १ -२० ) । ८. ति-हं चउ-चउ-दुग-णव-पयाणि चाणुत्त रोववाददसे । विजयादि ( दी ) सु पंचसु य उववायिया विमाणेसु || पडितित्थं सहिऊण हु दारुवसग्गोपलाप्पा | दह दह मुणिणो विहिणा पाणे मोत्तूण भाणमया ॥ विजयादिसु उववण्णा वणिज्जंते सुहावसुहबहुला । ते णमह वीरतित्थे उजु (रिसि) दासो सालिभद्दक्खो || सुणक्खत्तो अभयो विय घणो वरवारिसे - णंदणया । णंदो चिलायपुत्तो कत्तयो जह तह || ( अंगपण्णत्ती १, ५२-५५) । ६. अनुत्तरेषु विजय- वैजयन्त जयन्ताऽपराजित - सर्वार्थसिद्धयाख्येष्वोपपादिका अनुत्तरौपपादिकाः । प्रतितीर्थं दश दश मुनयो दारुणान् महोपसर्गान् सोढ्वा लब्धप्रातिहार्याः समाधिविधिना त्यक्तप्राणा ये विजयाद्यनुत्तरविमानेषूत्पन्नास्ते वर्ण्यन्ते यस्मिंस्तद
For Private & Personal Use Only
www.jainelibrary.org