________________
अनन्तवीर्य] ४७, जैन-लक्षणावली
[अनन्तानुबन्धी भा. सिद्ध. वृ. ६-४७)।
पु. ६, पृ. ४१)। ५. अनन्तं भवमनुबध्नाति १ अनन्तानुबन्धी क्रोध, मान, माया और लोभ की अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी । अनविसंयोजना करने वाले जीव को अनन्तवियोजक न्तो वा ऽनुबन्धोऽस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहकहते हैं।
भाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चाअनन्तवीर्य-१. वीर्यान्तरायस्य कर्मणो ऽत्यन्तक्ष- रित्रमोहनीयत्वात्तस्य । (स्थाना. सू. अभय. वृ. ४, यादाविर्भूतमनन्तवीर्यं क्षायिकम् । (स. सि. २-४)। १, २४६, पृ. १८३)। ६. अनन्तः संसारस्तमनुब२. वीर्यान्तरायात्यन्तसंक्षयादनन्तवीर्यम् ॥६॥ प्रा- नन्ति तच्छीलाश्चानन्तानुबन्धिनः । (त. भा. सि. त्मन: सामर्थ्यस्य प्रतिबन्धिनो वीर्यान्तरायकर्मणो- वृ.६-६)। ७. अनन्तं संसारमनुबध्नन्तीत्येवंशीला ऽत्यन्तसंक्षयादुद्भूतवृत्ति क्षायिकमनन्तवीर्यम् । (त. अनन्तानुबन्धिनः । xxx एषां च संयोजना वा. २, ४, ६)। ३. वीर्यान्तरायनिर्मूलप्रक्षयोद्भूत- इति द्वितीयं नाम । तत्रायमन्वर्थः-संयोज्यन्ते वृत्ति श्रम-क्लमाद्यवस्थाविरोधि निरन्तरवीर्यमप्रति- सम्बन्ध्यन्ते ऽसंख्यर्भवैर्जन्तवो यैस्ते संयोजनाः। (पंचहतसामर्थ्यमनन्तवीर्यम् । (जयध. पत्र १०१७)। सं. मलय. वृ. ३-५; कर्मप्र. यशो. वृ. १; शतक. ४. कस्मिश्चित्स्वरूपचलनकारणे जाते सति घोरपरी- मल. हेम. व. ३७; कर्मवि. दे. स्वो. व. १७)। षहोपसर्गादौ निजनिरञ्जनपरमात्मध्याने पूर्व धैर्य- ८. तत्रानन्तं संसारमनुबध्नन्ति इत्येवंशीला अनन्तामवलम्बित तस्यैव फलभूतमनन्तपदार्थपरिच्छित्तिवि- नुबन्धिनः । उक्तं च-अनन्तान्यनुबध्नन्ति यतो षये खेदरहितत्वमनन्तवीर्यम् । (ब. द्रव्यसं. टी. जन्मानि भूतये । ततोऽनन्तानुबन्धाख्या क्रोधाद्येषु १४) । ५. केवलज्ञानबिषये अनन्तपरिच्छित्तिशक्ति- नियोजिताः। (प्रज्ञाप. मलय. वृ. २३-२६३)। रूपमनन्तवीर्यम् भण्यते । (परमात्मप्र. टी. ६१)।। है. तत्र पारम्पर्येण भवमनन्तमनबध्नन्तीत्येवंशीला १ वीर्यान्तराय कर्म का सर्वथा क्षय हो जाने पर। अनन्तानबन्धिनः, उदयस्थानाममीषां सम्यक्त्वविजो अप्रतिहत सामर्थ्य उत्पन्न होता है उसे अनन्त- घातकृत्त्वात् । (षडशी. मलय. वृ. ७६) । १०. तत्र वीर्य कहते हैं।
पारम्पर्येण अनन्तं भवमनुबध्नन्ति अनुसन्दधतीत्येवंअनन्तसंसारी (अणंतसंसार)-जे पुण गुरु- शीला इत्यनुबन्धिनः । (धर्मसं. मलय. वृ. ६१४) । पडिणीया बहुमोहा ससबला कुसीला य। असमाहिणा । ११. सम्यक्त्वगुणविघातकृदनन्तानुबन्धी । (प्रज्ञाप. मरते ते होंति अणंतसंसारा॥ (मूला. २-७१; मलय. वृ. १४-१८८)। १२. अनन्तं संसारमनुअभिधा. १, पृ. २६६)।
बध्नन्ति अनुसन्दधति, तच्छीलाश्चेत्यनन्तानुबन्धिनः । जो गुरु के प्रतिकूल, बहुमोही-प्रकृष्ट राग-द्वेष से (कर्मस्त. गो. टी. ९-१०)। १३. अनन्त श्रा कलुषित, हीन प्राचार वाले और कुशील-वतरक्षा संसारं यावत् अनुबन्ध: प्रवाहो येषां ते ऽनन्तानुसे रहित-होते हुए समाधि के बिना प्रार्त-रौद्र बन्धिनः । (कर्मवि. पू. व्या. गा. ४१)। १४. तत्रापरिणाम से मरते हैं वे अनन्तसंसारी-अर्धपुदगल नन्त संसारमनबध्नन्तीत्येवंशीला अनन्तानबन्धिनः । प्रमाण काल तक संसारपरिभ्रमण करने वाले यदवाचि-यस्मादनन्तं संसारमनुबध्नन्ति देहिनाम् । होते हैं।
ततो ऽनन्तानुबन्धीति संज्ञाऽऽद्येषु निवेशिता । अनन्तानुबन्धी-१. अनन्तानुवन्धी सम्यग्दर्शनोप- (कर्मवि. दे. स्वो. टी. १८)। १६. अनन्तं संसारं घाती। तस्योदयाद्धि सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्न- भवमनुबध्नात्यविच्छिन्नं करोतीत्येवंशीलोऽनन्तानु
तपतति । (त. भा. ८-१०)। २. बन्धी । अनन्तो वा अनुबन्धो यस्येति अनन्तानुबन्धी। अनन्तकालमतिप्रभूतकालमनुवन्धमुदिता कुर्वन्तीति (अमिधा. १, पृ. २६६) । अनन्तानुबन्धिनः । (पंचसं. स्वो. वृ. १२३, पृ. १ जिसका उदय होने पर सम्यग्दर्शन उत्पन्न नहीं ३५)। ३. पारम्पर्येणानन्तं भवमनुबद्ध शील येषा- होता है, और यदि वह उत्पन्न हो चुका है तो मिति अनन्तानुबन्धिन: उदयस्थाः सम्यक्त्वविधा- नष्ट हो जाता है, उसका नाम अनन्तानुबन्धी है। तिनः। (श्रा. प्र. टी. १७) । ४. अनन्तान् भवान् ४ अनन्त भवों की परम्परा को चालू रखने वाली अनुबद्ध शीलं येषां ते अनन्तानुबन्धिनः । (धव. कषायों को अनन्तानुबन्धी कषाय कहा जाता है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org