________________
श्रनङ्गप्रविष्ट ]
कृत्योऽपि स्वलिंगेन भूयः मृद्नात्येवावाच्यप्रदेशं योषिताम्, तथा केशाकर्षण प्रहारदान- दन्तनखकदर्थनाप्रहारैर्मोहनीय कर्मावेशात् किल क्रीडति तथाप्रकारं कामी । सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते । (त. सू. हरि वृ. ७-२३; योगशा. स्वो विव. ३-१४)। ५. अङ्गं लिङ्गं योनिश्च तयोरन्यत्र मुखादिप्रदेशे क्रीडाऽनङ्गक्रीडा । ( रत्नक. टी. २, १४) । ६. अङ्गं प्रजननं योनिश्च ततो जघनादन्यानेकविधप्रजननविकारेण रतिरनङ्गक्रीडा । (चा. सा. पु. ७) । ७. अनङ्गानि कुच कक्षोरु वदनादीनि तेषु क्रीडनं श्रनङ्गक्रीडा | योनि - मेहनयोरन्यत्र रमणम् । (पंचा. विव. ३ ) । ८. श्रङ्गं देहावयवो - sपि मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तानि अनङ्गानि कुच - कक्षोरु- वदनादीनि तेषु क्रीडा रमणं अनङ्गक्रीडा । अथवा अनङ्गः कामः, तस्य तेन वा क्रीडा प्रनङ्गक्रीडा | स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननैर्योषिदवाच्यप्रदेशासेवनम् । (धर्मबि. वृ. ३ - २६, पृ. ३९ ) । ६ अङ्गं साधनं देहावयवो वा तच्चेह मैथुनापेक्षया योनिर्मेहनं च ततो ऽन्यत्र मुखादिप्रदेशे रतिः । यतश्च चर्मादिमयैलिंग: स्वलिङ्गेन कृतार्थोऽपि स्त्रीणामवाच्य प्रदेशं पुनः पुनः कुद्राति, केशाकर्षणादिना वा क्रीडन् प्रबलरागमुत्पादयति, सोऽप्यनङ्गक्रीडोच्यते । (सा. घ. स्व. टी. ४ - ५८ ) । १०. अङ्गं स्मरमन्दिरं स्मरलता च, ताभ्यामन्यत्र कर कक्षा - कुचादिप्रदेशेषु क्रीडनमनङ्गक्रीडा । अनङ्गाभ्यां क्रीडा अनङ्गक्रीडा । (त. वृ. श्रुत. ७ - २८ ) । ११. दोषश्चानंगक्रीडाख्यः स्वप्नादौ शुक्रविच्युतिः । विनापि कामिनीसङ्गात् क्रिया वा कुत्सितोदिता ॥ ( लाटीसं. ६, ७७)। १२. अङ्गं योनिलिङ्गं च ताभ्यां योनिलिङ्गाभ्यां विना कर-कुक्ष- कुचादिप्रदेशेषु क्रीडनम - नङ्गक्रीडा । ( कार्तिके. टी. ३३७-३८) ।
१ कामसेवन के प्रों (प्रजनन और योनि ) के अतिरिक्त अन्य अङ्गों से कामक्रीडा करने को श्रनङ्गक्रीडा कहते हैं । अनङ्गप्रविष्ट - १. अनङ्गप्रविष्टं तु स्थविरकृतं श्रावश्यकादि । ( श्राव. हरि. वृ. २०)। २. यत् पुनः स्थविरैर्भद्रबाहु स्वामिप्रभृतिभिराचार्यैरुपनिबद्धं तदनङ्गप्रविष्टम्, तच्चावश्यक निर्युक्त्यादि । ( श्राव. मलय. वृ. नि. २० ) । ३. शेषं प्रकीर्णकाद्यनङ्ग
४४, जैन- लक्षणावली
Jain Education International
[ अनुगामी अवधि
प्रविष्टम् । ( कर्मस्त. गोबि. टी. ९-१०, पृ. ८१) । २ जो आगम साहित्य स्थविरों-भद्रबाहु आदि प्राचार्यों द्वारा रचित है वह अनंगप्रविष्ट माना जाता है । जैसे- श्रावश्यक नियुक्ति आदि । श्रनङ्गश्रुत- सामाइयं चउवीसत्थश्रो वंदणं पडिकमणं वेणइयं किदियम्मं दसवेयालियं उत्तरज्झयणं कप्पववहारो कप्पाकप्पियं महाकप्पियं पुंडरीयं महापुंडरीयं णिसिहियमिदि चोद्दसविहमणंगसुदं । ( धव. पु. ६, पृ. १८८ ) । सामायिक व चतुर्विंशतिस्तव श्रादि चौदह अनंगश्रुत के अन्तर्गत माने जाते हैं । श्रनतिचार- १. प्रात्यन्तिको भूशमप्रमादोऽनतिचार: । ( त. भा. ६- २३ ) । २. अनतिचार उच्यते - प्रतिचरणमतिचारः स्वकीयागमातिक्रमः, नातिचारोऽनतिचारः, उत्सर्गापवादात्मक सर्वज्ञ प्रणीत सिद्धान्तानुसारितया शील व्रतविषयमनुष्ठानमित्यर्थः । ( त. भा. सिद्ध. वृ. ६-२३) ।
प्रमाद के श्रात्यन्तिक प्रभाव को अनतिचार कहते हैं ।
अनध्यवसाय - १. 'इदमेवं चेवेत्ति' णिच्छयाभावो अणभवसा । ( धव. पु. ७, पृ. ८६ ) । २. विशिष्टस्य विशेषाणामस्य च स्वे न वेदनम् । गच्छतस्तृणसंस्पर्श इवानध्यास इष्यते ॥ ( मोक्षपं ७ ) । ३. किमित्यालोचनमात्रमनध्यवसायः । यथा गच्छतस्तृणस्पर्शज्ञानम् । (प्र. न. त. १, १३ - १४; न्यायदी. पृ. 8 ) । ४. अनध्यवसायः क्वचिदप्यर्थे बोधस्याप्रवृत्ति: । ( उपदेश. वृ. ११८ ) । ५. इदं किमप्यस्तीति निर्द्धाररहितविचारणेत्यनध्यवसायः । (धर्मबि. वृ. १- ३८, पृ. ११) । ६. विशेषानुल्लेख्यनध्यवसायः । (प्र. मी. १, १, ६) । ७. दूरान्धकारादिवशादसाधारणधर्मावमर्श रहितः प्रत्ययोऽनिश्चयात्मकत्वादनध्यवसायः । (प्र. मी. टी. १, १, ६) ८. अस्पृष्टविशेषं किमित्युल्लेखेनोत्पद्यमानं ज्ञानमात्रमनध्यवसाय: । (रत्नाकरा. टी. १-१३) ।
३ 'यह क्या है' इस प्रकार के अनिश्चात्मक ज्ञान को अध्यवसाय कहते हैं । जैसे—मार्ग में चलते हुए पुरुष को तृणस्पर्शादि के विषय में होने वाला श्रनि
श्चयात्मक ज्ञान ।
अनुगामी श्रवधि - १. कश्चिन्नानुगच्छति तत्रैवातिपतति उन्मुग्धप्रश्नादेशिपुरुषवचनवत् । ( स. सि.
For Private & Personal Use Only
www.jainelibrary.org