________________
अधिगम] ३६, जैन-लक्षणावली
[अधोऽति (व्यति) क्रम कषायाश्चाऽधिगतचारित्रार्याः (त. वा. ३, ३६,२)। (त. भा. सिद्ध. वृ. १-३) । ८. xxx जिनाचारित्रमोह के उपशम अथवा क्षय से जो उपशान्त- गमाभ्यासभवं द्वितीयम् ॥ (धर्मप. २०-६६)। ६. कषाय अथवा क्षीणकषाय जीव बाह्य उपदेश की गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यक अपेक्षा न कर प्रात्मनर्मल्य से ही चारित्ररूप परि- श्रद्धानं तत् स्यादधिगमजं परम् ॥ (योगशा. स्वो. णाम को प्राप्त होते हैं उन्हें अधिगतचारित्रार्य कहा विव. १-१७, पृ. ११), १०. गुरूपदेशमालम्ब्य जाता है।
भव्यानामिह देहिनाम् । सभ्यक् श्रद्धानं तु यत्तद् अधिगम--१. शिक्षागमोपदेशश्रवणान्येकार्थकान्य- भवेदधिगमोद्भवम् ।। (त्रि. श. पु. च. १३.-५६८)। घिगमस्य । (प्रशम. प्र. २२३) । २. अधिगमो ११.xxxतत्कृतोऽधिमश्च सः ॥ णाणपमाणमिदि एगट्रो। (घव. पू. ३, प. ३६)। ४८)। स तत्त्वबोधःXxxतत्कृतस्तेन परोप३. अधिगम्यन्ते परिच्छिद्यन्ते पदार्था येन सोऽधि- देशेन जनितः । (अन.ध. स्वो. टीका २-४८)। १२. गमः-ज्ञानमेवोच्यते । (प्राव. हरि. व. नि. यत्पुनः परोपदेशपूर्वकं जीवाद्यर्थनिश्चयादाविर्भवति ११५४) । ४. अधिगच्छत्यनेन तत्त्वार्थानधिगमयत्य- तदधिगमजम् । (त.सुखबो.वृ.१-३) । १३. यत्सम्यनेनेति वाऽधिगमः । (त. श्लो. वा. १-१) । ५. ग्दर्शनं परोपदेशेनोत्पद्यते तदधिगमजमुच्यते । (त. अधिगमो हि स्वार्थाकारव्यवसायः । (प्रष्टस. २, वृ. श्रुत.१-३)। १४. यत्पुनश्चान्तरङ्गेऽस्मिन् सति ३६)। ६. निश्चीयते पदार्थानां लक्षणं नयभेदतः। हेतौ तथाविधि । उपदेशादिसापेक्षं स्यादधिगमसंज्ञसोऽधिगमोऽभिमन्तव्यः सम्यग्ज्ञानविलोचनैः ॥ कम् ।। लाटीसं. ३-२२) (भावसं. वाम. ३३६) । ७. जीवाद्यर्थस्वरूपावधार- १ परोपदेशपूर्वक जीवादि तत्त्वों के निश्चय से जो णमधिगमः । (त. सुखबो. वृ. १-३)।
सम्यक्त्व उत्पन्न होता है, उसे अधिगम या अधि३ जिसके द्वारा पदार्थ जाने जाते हैं, ऐसे ज्ञान को गमज सम्यग्दर्शन कहते हैं। अधिगम कहते हैं। ४ जिसके द्वारा तत्त्वार्थों को अधिराज (अहिराज)-१. पंचसयरायसामी अहिस्वयं जानता है, अथवा जिसके प्राश्रय से उनका राजो होदि कित्तिभरिददिसो। (ति. प. १-४५)। बोध दूसरों को कराया जाता है, उसे अधिगम २. पञ्चशतनरपतीनामधिराजोऽधीश्वरो भवति कहते हैं।
लोके । (धव. पु. १, पृ. ५७ उदधत), ३. पंचसयअधिगम या अधिगमज सम्यग्दर्शन-१. यत्परोप- रायसामी अहिराजोxxx॥ (त्रि. सा. ६८४) देशपूर्वकं जीवाद्यधिगमनिमित्तं स्यात्तदुत्तरम् । (स. पांच सौ राजाओं के स्वामी को अधिराज कहते हैं। सि. १-३; त. वा. १-३) । २. अथबा, यत् सम्य- अधिवास-गन्धमाल्यादिभिः संस्कारविशेषः । ग्दर्शनं विध्युपायज्ञमनुष्यसम्पर्काज्जीवादिपदार्थ- (चैत्यवं. भा. चू. पृ. ५) तत्त्वाधिगमापेक्षमुत्पद्यते तदधिगमसम्यग्दर्शनम् । १ गन्ध व माला प्रादि के द्वारा किये जाने वाले (त. वा. १, ३, ८)। ३. अधिगमःअभिगमः प्रागमो संस्कारविशेष को अधिवास कहते हैं। निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम्। अधोऽति(व्यति)क्रम – १. कूपावतरणादेरघोतदेवं परोपदेशाद्यत्तत्त्वार्थश्रद्धानं भवति तदधिगम- ऽतिक्रमः । (स. सि. ७-३०) । २. कूपावतरणासम्यग्दर्शनमिति । (त. भा.१-३)। ४. अधिगमा- देरधोऽतिवृत्तिः । (त. वा. ७, ३०, ३; त. श्लो . ज्जीवादिपदार्थपरिच्छेदलक्षणात् श्रद्धानलक्षणमधि- ७-३०)। ३. कूपावतरणादिरघोऽतिक्रमः । (चा. सा. गमसम्यक्त्वम् । (प्राव. हरि. व. नि. ११४२)। ५. प. ८)। ४. अधो ग्राम-भूमिगृह-कूपादे: XXX परोपदेशतस्तु बाह्यनिमित्तापेक्षं कर्मोपशमादिज- योऽसौ भागो नियमितः प्रदेशः तस्य व्यतिक्रमः । मेवाधिगमसम्यग्दर्शन मिति । (त. भा. हरि. व. १, (योगशा. स्वो. विव. ३-६७), ५.अधो ग्राम-भूमि३)। ६. xxx अधिगमस्तेन (परोपदेशेन) कृतं गृह-कृपादेः व्यतिक्रमः । (सा. ध. स्वो. : तदिति निश्चयः ॥ (त. श्लो. १, ३, ३) । ७. ६. अवटाद्यवतरणमधोव्यतिक्रमः । (त. वृत्ति श्रुत. यत्पुनस्तीर्थकराधुपदेशे सति बाह्यनिमित्तसव्यपेक्ष- ७-३०)। ७. वापीकूपभूमिगृहाद्यवतरणमधोव्यतिमुपशमादिभ्यो जायते तदधिगमसम्यग्दर्शनमिति । क्रमः, अधोदिशः अतिलंघनम् अतिचारः । (कार्तिके.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org