________________
अगुरुलघु] ११, जैन-लक्षणावली
[अगुरुलघु नामकर्म लोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसमम- तदगुरुलघुनाम । (स. सि. ८-११, त. वा. ८, वर्णमस्पर्शमगुरुलघु । (षोड. १५-१५) २. न गुरुक- ११, १२; त. सुखबो. वृ. ८-११) । २. अगुरुलघुमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद् परिणामनियामकमगुरुलघुनाम । (त. भा. ८, द्रव्यं तदगुरुलघुकम्-अत्यन्तसूक्ष्मं भाषा-मनःकर्म- १२) । ३. यन्निमित्तमगुरुलघुत्वं तदगुरुलघुनाम । द्रव्यादि। (स्था. अभय. वृ. १०, १, ७१३, पृ. (त. श्लो. ८-११) । ४. अगुरुलघुनाम यदुदयान्न ४५०-५१)।
गुरु पि लघुर्भवति देहः । (श्रावकप्र. टी. ३१)। गुरुता और लघुता के न होने का नाम अगुरुलघु ५. अणंताणतेहिं पोग्गलेहि पाऊरियस्स जीवस्स या अगुरुलघुक है।
जेहि कम्मक्खंधेहितो अगुरुलहुअत्तं होदि, तेसिमगुरुअगुरुलघु गुरग-१. अगुरुलहुगा अणंता तेहिं अणं- अलहुअंति सग्णा।XX सो (पुग्गलक्खंधो) जस्स तेहिं परिणदा सव्वे । देसेहि असंखादा सिय लोगं कम्मस्स उदएण जीवस्स गरुनो हलुवो वा त्ति णावसव्वमावण्णा ॥(पंचास्ति. ३१) २. स्वनिमित्तस्ताव- डइ तममगुरुवलहुधे । (धव. पु. ६, पृ. ५८); दनन्तानामगुरुलघुगुणानामागमप्रामाण्यादभ्युपगम्य - जस्स कम्मस्सुदएण जीवस्स सगसरीरं गुरुलहुगभावमानानां षट्स्थानपतितया वृद्धया हान्या च प्रवर्त- विवज्जियं होदि तं कम्ममगुरुग्रलहगं णाम । (धव. मानानां स्वभावादेतेषामुत्पादो व्ययश्च । (स. सि. पु. १३, पृ. ३६४)। ६. यस्य कर्मण उदयात्सर्व५-७; त. वा. ५-७, पृ. ४४६)। अगुरुलघवो जीवानामिह कुब्जादीनामात्मीयशरीराणि न गुरूणि गुणास्तु तेषामगुरुलघुत्वाभिधानस्य स्वरूपप्रतिष्ठत्व- न लघुनि स्वतः । किं तर्हि ? अगुरुलघुपरिणामनिबन्धनस्य स्वभावस्याविभागपरिच्छेदाः प्रति- मेवावरुन्धन्ति तत्कर्मागुरुलघुशब्देनोच्यते । (त. समयसम्भवत्षट्स्थानपतितवृद्धि-हानयोऽनन्ताः। (पं. भा. सि. वृ. ८-१२)। ७. अगुरुलघुनामकर्मोदयात् का. अमृत. वृ. ३१)। ३. यदि सर्वथा गुरुत्वं स्वशरीरं न गुरु नापि लघु प्रतिभाति । (पंचसं. भवति तदा लोहपिण्डवदधःपतनम, यदि च सर्वथा चन्द्र. स्वो. व. ३-१२७ पृ. ३८) ।८. यदुदयादलघुत्वं भवति तदा वाताहतार्कतूलवत् सर्वदैव भ्रमण- गुरुलघुत्वं स्वशरीरस्य जीवानां भवति तदगुरुलघुमेव स्यात्, न च तथा; तस्मादगुरुलघुत्वगुणोऽभि- नाम । (समवा. अभय. वृ. सू. ४२, पृ. ६३) । धीयते । (बृ. द्र.सं. टी. ३४)। ४. अगुरुलहुगा अणंता ६. गरुयं न होइ देहं न य लहुयं होइ सञ्वजीवा-प्रत्येकं षट्स्थानपतितहानि-वृद्धिभिरनन्ताविभाग- णं । होइ ह अगरुयलहयं अगुरुलहयनामउदएणं । परिच्छेदैः सहिता अगरुलघवो गणा अनन्ता भवन्ति । कर्मवि. गा. ११८) । १०. यस्य कर्मस तेहि अणतेहिं परिणदा सव्वे-तैः पूर्वोक्तगुणैर- ज्जीवोऽनन्तानन्तपुद्गलपूर्णोऽयःपिण्डवद् गुरुत्वानन्तैः परिणताः सर्वे । सर्वे के ? जीवा इति सम्वन्धः। न्नाधः पतति, न चार्कतूलवल्लघुत्वादूर्ध्वम्, तदगुरु(पं. का. जयसेन वृ. ३१)।
लघुनाम । (मूला. वृ. १२-६)। ११. यदुजीवादिक द्रव्यों की स्वरूपप्रतिष्ठा का कारण दयात् प्राणिनां शरीराणि न गुरूणि, न लघूनि, जो अगुरुलघु नामक स्वभाव है उसके प्रतिसमय नापि गुरुलघुनि; किन्त्वगुरुलघुपरिणामपरिणतानि सम्भव जो छह स्थान पतित वृद्धि-हानिरूप अनन्त भवन्ति तदगुरुलघुनाम । (कर्मप्र. यशो. टीका १-१, अविभागप्रतिच्छेद हैं उनका नाम अगुरुलघु गुण पृ. ५; षष्ठ कर्म. टी. ६) पंचसं. मलय. वृ. ३-७ है, जो संख्या में अनन्त हैं।
११५; प्रज्ञाप. मलय. वृ. सू. २६३, पृ. ४७३) । अगुरुलघुता (गुण)-अगुरुलघुता सूक्ष्मा वाग्गो- १२. अगुरुलघुनाम यदुदयात् स्वजात्यपेक्षया नैकान्तेन चरविवजिता । (द्रव्यानु. तर्क. ११-४)। गुरु पि लघुर्देहो भवति । (धर्मसं. टी. गा. ६१८)। वचन के अगोचर जो सूक्ष्मता है वह अगुरु- १३. यस्य कर्मण उदये न गुरु नापि लघु शरीरं लघुता है-द्रव्य का अगुरुलघु नामका सामान्य जीवस्य तदगुरुलघुनाम । (कर्मवि. व्या. गा. ७५) ।
१४. सर्वप्राणिनां शरीराणि यदयादात्मीयात्मीयाअगुरुलघु नामकर्म-१. यस्योदयादयःपिण्डवद गरु- पेक्षया नैकान्तगरूणि नैकान्तलपनि भवन्ति, तदगरुत्वान्नाधः पतति, न चार्कतूलवल्लघुत्वादूर्ध्व गच्छति, लघुनाम । (बन्धश. टी. ३८, पृ. ५१; प्रव. सारो. टी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org