________________
अक्षौहिणी] है, जैन-लक्षणावली
[अगाढ सट्ठी होइ सहस्साणि छ च्चिय सयाणि । दस चेव ७२६, पदाति ३६४५, घोड़ा २१८७-चमू होती वरतुरङ्गा संखा अक्खोहिणीए उ ॥ अट्ठारस य है। तीन चमू प्रमाण-रथ २१८७, हाथी २१८७, सहस्सा सत्त सया दोण्णि सयसहस्साई। एक्का य पदाति १०९३५, घोड़ा ६५६१-अनीकिनी कही इमा संखा सेणिय अक्खोहिणीए य । (पउमच. ५६, जाती है। और इस प्रकारको दस अनीकिनियों ३-११) । २. पत्तिः प्रथमभेदोऽत्र तथा सेना प्रकी- का नाम अक्षौहिणी है-रथ २१८७० + हाथी तिता । सेनामुखं ततो गुल्म-वाहिनी-पृतना-चमूः ॥ २१८७०+पदाति १०९३५०+घोड़ा ६५६१०अष्टमोऽनीकिनीसंज्ञस्तत्र भेदो बुधः स्मृतः । यथा २१८७००। ३ धवला के अनुसार उसे अक्षौभवन्त्यमी भेदास्तथेदानीं वदामि ते ॥ एको रथो हिणी का प्रमाण इतना है-हाथी ६०००+रथ गजश्चैकस्तथा पञ्च पदातयः । यस्तुरङ्गमाः ६०००००+ घोड़ा ९००००००० + पदाति सैषा पत्तिरित्यभिधीयते ॥ पत्तिस्त्रिगुणिता सेना ९००००००००० = ६०९०६०६००० एक अक्षौतिस्रः सेनामुखं च ताः । सेनामुखानि च त्रीणि हिणी। गुल्ममित्यनुकीय॑ते । वाहिनी त्रीणि गुल्मानि पृतना अगति-गदिकम्मोदयाभावा सिद्धिगदी अगदी। वाहिनीत्रयम्। चमूस्त्रिपृतना ज्ञेया चमूत्रयमनीकिनी॥ (धव. पु. ७, पृ. ६)। अनीकिन्यो दश प्रोक्ता प्राज्ञैरक्षौहिणीति सा। गति नामकर्म का अभाव हो जाने पर सिद्धि तत्राङ्गानां पृथक् संख्या चतुर्णां कथयामि ते ॥ को गति प्रगति कही जाती है। अभिप्राय यह है अक्षौहिण्यां प्रकीानि रथानां सूर्यवर्चसाम् । एक- कि गति-संसारपरिभ्रमण-का कारण गति विशतिसंख्यानि सहस्राणि विचक्षणः ॥ अष्टौ नामकर्म है। सिद्धोंके चुंकि उस गति नामकर्म शतानि सप्तत्या सहितान्यपराणि च । गजानां कथितं प्रभाव हो चुका है, अतः उनकी गति (अवस्था) ज्ञेयं संख्यानं रथसंख्यया ॥ एकलक्षं सहस्राणि नव अगति-गति से रहित-कही जाती है। पञ्चाशदन्वितम् । शतत्रयं च विज्ञेयमक्षौहिण्याः अगमिक श्रत--१. अण्णोण्णसगभिधाणठितं जं पदातयाः ।। पञ्चषष्टिसहस्राणि षट्शती च दशो- पढिज्जइ तं अगमितं, तं प्रायसो आयारादिका. त्तरा। अक्षौहिण्यामियं संख्या वाजिनां परिकीर्ति- लियसुतं । (नन्दी चू. पृ. ४७) । २. गाधाति ता॥ (पद्मच. ५६, ४-१३) । ३. नव नागसह- अगमियं खलु कालियसुतं दिट्ठिवाते वा। (विशेषा. स्राणि नागे नागे शतं रथाः । रथे रथे शतं तुरगाः ५४६) । ३. अगमिकं तु प्रायो गाथाद्यसमानग्रन्थतुरगे तुरगे शतं नराः॥ एदमेक्कक्खोहिणीए पमाणं। त्वात् कालिकश्रुतमाचारादि । (नन्दी. हरि. व.. (धव. पु. ६, पृ. ६१-६२) ।।
पृ. ८६)। ४. गमाः सदृशपाठविशेषाः, ते १ पउमचरिय और पद्म चरित्र के अनुसार निम्न विद्यन्ते यस्य तत्र वा भवं तद् गमिकम् । तत्प्रतिसंख्या यक्त रथ व हाथी प्रादि के समुदाय को पक्षस्त्वगमिकम् । (कर्मवि. पूर्वा. व्याख्या १४, पृ. अक्षौहिणी कहा जाता है-रथ १, हाथी १, पदाति ८)। ५. अर्थभेदे सदृशालापकं गमिकम्, इतरदगमि५ और घोड़ा ३; इनके समुदाय का नाम पत्ति कम। (कर्मवि. परमा. व्याख्या १४, पृ. ६)। है। इससे तिगुणी-रथ ३, हाथी ३, पदाति १५ ६. तथा गाथा-श्लोकादिप्रतिबद्धमगमिकम् । खलु और घोड़ा ६-सेना कही जाती है । तिगुणी सेना अलंकारार्थः । एतच्च प्रायः कालिकश्रुतम् । यत -रथ ६, हाथी ६, पदाति ४५, घोड़ा २७- आह दृष्टिवादे च । किंचिद्गाथाद्यसमानग्रन्थमिति सेनामुख कहलाती है। तीन सेनामुखों-रथ २७, गाथार्यः । (विशेषा. को. वृ. ५५२) । ७. अगमिकम् हाथी २७, पदाति १३५, घोड़ा ८१-का नाम असदृशाक्षरालापकम्, तत् प्राय: कालिकश्रुतगतम् । गुल्म है । तीन गुल्मों-रथ ८१, हाथी ८१, पदाति (कर्मवि. दे. स्वो. वृ. ६, पृ. १७)। ४०५, घोड़ा २४३ -प्रमाण वाहिनी होती है। ३ गाथा आदि से असमान ग्रन्थरूप कालिक श्रुत तीन वाहिनियों-रथ २४३, हाथी २४३, पदाति को अगमिक श्रुत कहते हैं-जैसे प्राचारादि १२१५, घोड़ा ७२६-के समुदाय को पृतना कहा प्रन्थ । जाता है। पृतना से तिगुणी-रथ ७२६, हाथी अगाढ (सम्यक्त्वदोष).-१. अगाढम् अदृढम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org