________________
अकस्माद्भय] ३, जैन-लक्षणावली
[अकारण दोष अकस्माद्य-देखो प्राकस्मिक भय । १. एक चोच्यते । (अन.ध.टी. २-४३)।८. स्वेच्छामन्तरेण ज्ञानमनाद्यनन्तमचलं सिद्ध किलेतत् स्वतो यावत्ता- कर्मनिर्जरणमकामनिर्जरा। (त. सुखबो. वृ. ६-२०) वदिदं सदैव हि भवेन्नात्र द्वितीयोदयः । तन्नाकस्मि- ६. यः पुमान् चारकनिरोधबन्धनबद्धःxxx कमत्र किंचन भवेत्तद्भीः कुतो ज्ञानिनो निःशंक: पराधीनपराक्रम: सन् बुभुक्षानिरोध तृष्णादुःखं सततं स्वयं स सहजं ज्ञानं सदा विन्दति ॥ (समय. ब्रह्मचर्यकृच्छ्र भूशयनकष्टं मलधारणं परितापादिकं कलश १५४) । २. अकस्मादेव बाह्यनिमित्तानपेक्षं च सहनानः सहनेच्छारहित: सन् यत् ईषत् कर्म गहादिष्वेव स्थितस्य राध्यादौ भयमकस्माद्भयम्। निर्जरयति साकामनिर्जरा इत्युच्यते । (तत्त्वा.प. (ललितवि. मुनि. पंजिका पृ. ३८)। ३. बाह्य- श्रुत. ६-२०)। निमित्तनिरपेक्षं भयं अकस्माद्भयम् । (कल्पसू. वृ. १ कारागार (जेल) में रोके जाने पर अथवा १-१५)। ४. अकस्मात् सहसैव विश्रब्धस्यातव्वनि- अन्य प्रकार से बन्धनबद्ध (परतन्त्र) होने पर जो श्रवणाद्भयमकस्माद्भयम् । (अभि. रा. भा. १, पृ. भूख-प्यास को रोकना, ब्रह्मचर्य का धारण करना, १२३)।
पृथिवी पर सोना, शरीर में मल को धारण करना ३ बाहिरी निमित के बिना सहसा होने वाले भय और सन्ताप आदि को सहा जाता है। इसका नाम को अकस्माद्भय कहते हैं।
अकाम है। इस प्रकारके अकाम से-अनिच्छाअकामनिर्जरा -- १. अकामश्चारकनिरोधबन्धन- पूर्वक उपर्युक्त दुख के सहने से-जो कर्मनिर्जरा बद्धेषु क्षुत्तृष्णानिरोध-ब्रह्मचर्य-भूशय्या-मलधारण- हुआ करती है उसका नाम प्रकामनिर्जरा है । परितापादिः, अकामेन निर्जरा अकामनिर्जरा । (स. अकाममरण-अकामेन अनीप्सितत्वेन म्रियतेसि. ६-२०)। २. अकामनिर्जरा पराधीनतयाऽनु- ऽस्मिन इति अकाममरणं बालमरणम । (अभि. रा. रोधाच्चाकुशलनिवृत्तिराहारादिनिरोधश्च । (तत्त्वा. भा.प. १२५। भा. ६-२०)। ३. विषयानर्थनिवृत्ति चात्माभिप्रा
नहीं चाहते हुए भी जो मरण पा जाता है वह येणाकूर्वतः पारतन्त्र्याद् भोगोपभोगनिरोधोऽकाम- प्रकाममरण नामका एक बालमरण का भेद है। निर्जरा । (त. वा. ६, १२, ७)। ४. निर्जरा कर्म
प्रकायिक तेण परमकाइया चेदि ॥४६॥ तेनपुद्गलशाटः, न काम: अपेक्षापूर्वकारिता यत्रा
द्विविधकायात्मकजीवराशेः, परं बादर-सूक्ष्मशरीरनुष्ठाने साऽकामनिर्जरा, अबुद्धिपूर्वेत्यर्थः । सा परा
निबन्धनकर्मातीतत्वतोऽशरीराः सिद्धाः प्रकायिकाः । धीनतया चारकादिवासेन धावनाद्यकरणतः प्राणातिपाताद्यक रणेन तथा अनुरोधत्वाद्दाक्षिण्यादित्यर्थः ।
(षट्खं.-धवला. पु. १, पृ. २७७)। (त. भा. हरि. व. ६-२०) । ५. विषयानर्थ- जो जीव बादर एवं सूक्ष्म शरीर के कारणभूत निवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादपभोगादि- कर्म से छुटकारा पा जाने के कारण सदा के लिए निरोधः अकामनिर्जरा; अकामस्य अनिच्छतो निर्ज- काय (शरीर) से रहित हो चुके हैं वे प्रकायिकरणं पापपरिशाटः, पुण्यपुद्गलोपचयश्च परवशस्य निकल परमात्मा-कहे जाते हैं। चामरणमकामनिर्जरायुषः परिक्षय । (तत्त्वा. भा. अकारण दोष (ग्रासैषणा दोष)-१. अकारणं सिद्ध. वृ. ६-१३); काम इच्छा प्रेक्षापूर्वकारिता, वेदनादिषट्कारणरहितम् । (गु. गु. षट्. स्वो. व. तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा, निर्जरा २६, पृ. ५८)। २. यदा तप:स्वाध्याय-वैयावृत्त्यादिकर्मपुद्गलपरिहाणिः, न कामनिर्जरा अकामनिर्जरा कारणषटकं विना बल-वीर्याद्यर्थं सरसाहारं करोति
-अनभिलषतोऽचिन्तयत एव कर्मदगलपरिशाट:। तदा पंचमोऽकारणदोषः। (अभि. रा. भा. १, (तत्त्वा. भा. सिद्ध. वृ. ६-२०)। ६. अकामनिर्जरा पृ. १२५) । यथाप्रवृत्तकरणेन गिरिसरिदुपलधोलनाकल्पेनाका- २ तप, स्वाध्याय व वैयावृत्ति प्रादि छह कारणों मस्य निरभिलाषस्य या निर्जरा कर्मप्रदेशविघटनरूपा। के बिना ही बल-वीर्यादि की वृद्धि के लिये सरस (योगशा. स्वो. विव.४-१०७)। ७. अकामा काल- (पुष्टिकर) आहार करना, यह पांच ग्रासैषणादोषों पक्वकर्मनिर्जरलक्षणा, सैव विपाकजाऽनौपक्रमिकी में पांचवाँ अकारण नामका दोष है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org