SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 5 ३६ देशीनाममाला [ श्लोक ७१ आरभ्यते । इत्यादयो धात्वादेशेक्का इति नोच्यन्ते । आरालिओ सूपकार इत्यारालिकशब्दभवत्वान्नोक्तः । आवरेइआ करिका । मद्यपरिवेषणभाण्डम् ॥ यथा । कस्स व विओअआलीवणम्मि आरंभिए तुमं पडिआ | जं मइराविमुहीए आइसणं आवरेइआइ कयं ।। ५९ ।। [ ७१ ] आयासलवो णीडे आयासतलं च हम्मपुटुम्मि । आणंदवड पढमे हूइ रुहिरारुणे वत्थे ॥ ७२ ॥ आयासलको पक्षिगृहम् । आयासतलं हर्म्यपृष्ठम् । आणंदवडो प्रथमं वध्वा रुधिरारुणितं वस्त्रम् । प्रथमपरिणये भर्त्रा कौमारे गृहीते यत्तत्परिमलरुधिररञ्जितं वस्त्रम् बान्धवानानन्दयति तत् आणंदवडाख्यम् ॥ यथा । 10 15 आयासतलोवरि वल्लहस्स चरिअं वयंसि णिण्हवसु । आणंदवडो आयासलवहिअसारिआ य तं कहइ ॥ ६० ॥ अत्र च । आविलुंपिअं अभिलषितमिति यदन्यैरुक्तं तत्काङ्क्षरादेशः । आसेअणयशब्दश्वावितृप्तदर्शनार्थ आसेचनकशब्दभव इति नोक्तौ ॥ [ ७२ ] ॥ अथानेकार्थाः ॥ पसवदुहणिच्चदिट्ठेसु आवि आलं वहोलमउए । अच्चत्थदीहविसमेसु लोहमुसलेस तह आयं ॥ ७३ ॥ लिउ C पूपकार IT कार:. L. 2. L. 1. X क्ताः DG, Cl. hd. X CDFGX इति आरा B इति अरा cdd. रईया G मज्ज". L. 3. G विउअ C विआला D कस्स विनिओयाआला । बिउइअ X बिउआ BDFGXZ पडिया C पिंडिया. L. 4. C सुहीए G आवरोड़ B आचरे cdd. “इयाइ. L. 5. DEGXZ नीडे BE "फुट जम्मि L. 6. G आणाद C वणो A पुढमे C पुढमो D पाढमो पुदुमे D बाहुइ X बहूए D बच्छे. L. 7. C आयाम corr. 2. hd. B हर्म्यष्टष्टं CDFGX पृष्टं CZ वध्वाः प्रथमं 1 वसः प्रथमं X om. from प्रथमं to प्रथम incl. L. S. D रुधिरारुणं Z रुधिरारुणित BDE भर्त्ता X भत्त C कौमारी. G वान्ध C बांधा D तात X तत BCFGXZ आनंद D) आनाद. BFGXZ चरियं CD वरियं GZ निह I णिहू. L. 11. C CZ ठिया X दिया BCFGX/ सारिया 1 सारिवा. BFGZ 'पियंDX “लुम्पियं G अलिल लखि X अभिलषति. Z आण्य GZ नार्थः CX आसेवनक' 2. hd. " L. 9. L. 10. अयास BDFG "हिय L. 12. C आविल्लुमियं L. 13. G आतेय D अशेवनकशब्दभाव DZ नोक्तः. / णिव CG आल A बहोल दहि C आव्वत्थ 2. hd. आलं । Z आलं. L. 15. E L. 14. C अथ अनेकार्थः. E चहोल D बहोले G मउसे सु. D अच्चाच्छ® E “मुशलेसु & reads : दहिलोहमुसलविसमेसु तह L. 16. A अच्चत्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy