SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः ॥ अथ अवसमिआशब्दादारभ्य पञ्चाक्षराः ॥ अवकीरिअं विरहिए अंकुसइअमङ्कुसायारे । अवलावम्मि अवल्लावओ अ अणहारओ खल्ले ॥ ३८॥ अवकीरिअं विरहितम् । अंकुसइअं अङ्कुशाकारम् । अवल्लावओ कप्रत्ययाभावे अवल्लावो अपलापः । अणहारओ खल्लम् । निम्नमध्यमित्यर्थः ॥ यथा । किं कुणसि अवल्लावं भाले अंकुसइआ णहा तुज्झ । । अणहारगण्डजीए तं मा अवकीरिअं कुण खणं पि ॥ ३७ ।। ३८] अवपुसिओ संघडिए अक्छरणं कोहभगिभणिअम्मि । अच्छिवडणं णिमीलणमण्णोसरिअं अइक्कन्ते ॥ ३९॥ ___ अपुसिओ संघटितः । अवच्छुरणं क्रोधे सति भङ्ग्या भणितम् । अच्छिवडणं 10 निमीलनम् । यद्यप्यक्षिपतनशब्दस्येदं रूपं संभवति तथापि संस्कृते तदप्रसिद्धमितीह निबद्धम् । अण्णोसरिअं अतिक्रान्तम् ॥ यथा । पसिअ सहि किमिह जुत्तं चिरअवपुसिए पिआम्मि अवच्छुरणं । कायव्वमच्छिवडणं अण्णोसरिआवराहस्स ॥ ३८ ॥[३९] अवयक्खिअमवयच्छिअमज्झवसिअमवि णिवाइअमुहम्भि। 15 असरासओ खरहिए अगंडिगेहो अ जोव्वणुम्मत्ते ॥४०॥ L. 1. CDX om. अथ BDF समिया Cx समिय G मियादार'. L. 2. ABCDFGXYZ कीरिवं GZ विहरिए X विरहिहिए ARCDFGYZ सइय . L. 3. C 1. hd. DGXZ 73 ADGYZ 7; om. X. ACGXZ PT X S. L. 4. clil. कीरियं 7 विहृतं X विरहिय CPCS/ अंकुसइयं CGXZ अंकुमाकारं BP अंकुशाया CM अवलावउ G7. वर ) अवल्लावा. .. अवल्लार Z अवलाओ CDGX हारउ BCE खल्वं Z निम्नं मध्य . L. 6. D वरं ( sic ) CX लाभे D सइया D 'तुब्भ. L. 7. X नं for i d. किरियं ( G "य) Z कु for कुण G खणंमि X has कारिअ throughout for कीरि अ. L. 8. ABCFGX पुसिउ A अवत्थुरणं x अवस्थ(च्छ ?)रणं AGYZ. भणियाम्म BCF यमि D यामि. L. 9.X अस्थि च्छि ?)वडणि DEGXZ निमी In Cणमण्णोस is wanting. X मन्नोस' ABCDFGYZ सरियं, L. 10. CUX सि3 X अवचुरणं After अच्छि C has again क्रोधे सति भगन्या भणितं । अन्छिवडण and om. निमीलनम् । य G “वडणान्. L. 11. C यस्यक्षि D ‘स्य इदं. L. 12. D अणों Z अन्नो cdd. 'रियं X तथा. L. 13. cold. पसिय ( X पासिय) GXZ फुसिए GZ पियम्मि BCDEX पियंमि. L. 14.G अन्नास BCDFX 'रिया L. 15. G अक्खेयम ABD (P1) YZ अक्खियम (रि खयं भव ABCDFYZ अख्छिय ACD अज्ज ABCDEY सियाम AXमव ARCDFGYZ वाडय x वाईय. L. 16. E असुरा A सउं DG, C 1. hd. XZ CZ हियए E अंगडि" xगडोडो GY TXY नलCणमति Fणाले, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy