SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ को महाबीर जन आ : Introduction / पि.गोपीनगर, पान--३८२.००६ आहूय सहूं भूपं च तत्प्रत्यक्षं यथाविधिः। बेरानिकः स्वगात्रेऽपि शिश्रेियेऽनशनं गुरुः ॥ १२६ ॥ अवीक्षितमिवाजन्म वीक्षितुं तन्मुखाम्बुजम् । अहंपूर्विकया लोका मिमिलुः सकलास्तदा ॥ १२७ ॥ Kumärapāla then fell at his feet and lamented very much that the guiding star of his life was setting. Hemacandra encouraged him and spoke as follows. आजन्म राजन् निाजभक्ते ऽहं हृदि तावके । समुत्कीर्ण इव स्वर्ग गतोऽपि स्यां पृथग्न हि ॥ १८५ ॥ मनःशुद्धया समाराद्धजिनधर्मस्य ते पुरः । मोक्षोऽति नातिदुर्लम्भः सद्गुरुस्तु किमुच्यते ॥ १८६ ॥ अस्मदुक्तयाहतं धर्म प्रपद्य क्षितिमण्डले । कृत्वा च तस्य साम्राज्यं नापर्णस्त्वमभूः कथम् ॥ १८७ ।। कुर्वाणस्य क्रियामार्गे क्रियाभ्रष्टान् परांस्तव । सक्रियास्थापनाचार्य का शिक्षा युज्यतेऽधुना ॥ १८८ ॥ जगज्जनसमक्षं यः पराजिग्ये पुरा त्वया । पर्यन्तेऽपि कथं मोहः स त्वामाभिभविष्यति ॥ १८९ ॥ ततः सहजधैर्येण संवर्मय निजं मनः । यतोऽस्मन्मृत्युना मृत्युन दूरे तव वर्त्तते ॥ १९० ॥ तदा सम्यग्वितन्वीथाः क्षामणानशनादिकम् । यद्भस्मनिह्नतमिव तद्विना प्राक्तनं शुभम् ॥ १९१॥ स्वयमेव च कुर्वीथाः सर्वामामुष्मिकी क्रियाम् । निरपत्यतया कर्ता न पश्चात्कश्चनापि ताम् ॥ १९२ ॥ ऊरीकृत्य गुरूक्तं तत् स्तक्रवत् (?) क्षितिनायकः । उदतिष्ठत भूयिष्ठभक्तिः कर्तुं प्रभावनाम् ॥ १९३ ।। __ कुमारा ननृतुः स्वैरं श्रावका रासकान् ददुः । भट्टा भोगावलीः पेठुर्जगुर्गीतानि गायकाः ॥ १९४ ॥ कर्मव्ययेऽभिदधिरे भूपाद्याः पारिपार्श्विकाः। परोलक्षान्नमस्कारान् पुष्पाणि च सहस्रशः ॥ १९५ ।। अत्यासन्नं व्ययं ज्ञात्वा सूरिया॑नविधित्सया । कोलाहलं प्रसृमरं समन्तात् प्रत्यषीषिधत् ॥ १९६ ॥ निवृत्तिवल्गयात्युच्चैरुध्वाक्षाण्युत्कटाश्ववत् (?)। बध्वा च ध्यानपाशन चित्तं लोलं प्लवङ्गवत् ॥ १९७ ॥ चिन्तयन् सुचिरं किंचित्परमात्ममयं महः । ब्रह्मरन्ध्राध्वना प्राणान् हेमाचार्यो विमुक्तवान् ॥ १९८ ॥ 4 आ. श्री ज्ञानमन्दिर श्रीमहार पना केन्ट Jain Education International LA For Private & Personarisअना केन्द्र www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy