SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १४ ] सप्तमवर्गः रोज्झो अ रोहिओ रोमराइरोमूसला जहणे । रोअणिआ डाइणिआ रोमलयासयमुदरयम्मि ॥१२॥ रोज्झो रोहिओ इत्यन्योन्यपर्यायावृश्यवाचकौ । अत्र रोंचइ पिनष्टीति धात्वादेशेपूक्तमिति नोक्तम् । रोमराई तथा रोमसलं जघनम् । रोअणिआ डाकिनी । अत्र रोसाणइ मार्टीति धात्वादेशेषूक्तमिति नोक्तम् । रोमलयासयं उदरम् ॥ यथा । पिहरोमराइ तणुरोमलयासइए कया वि इत्थ तमं । रोज्झि व्व विअडरोमूसलरोअणिवाडयम्मि मा वञ्च ॥ १२ ॥[१२] ॥ अथानेकार्थाः ॥ हंसे वग्घे रत्तच्छो रइजोअजहणेसु रइलक्खं । दइआणिरन्तरसोहिअसणाहपलिएमु राहो वि ॥१३॥ रत्तच्छो हंसो व्याघ्रश्च । महिषे तु संस्कृतभवः । रइलक्खं रतिसंयोगो जघनं चेति व्यर्थम् । राहो दयितो निरन्तरः शोभितः सनाथः पलितश्चेति पञ्चार्थः ॥ [१३] रायंबू वेडिससरहा रिक्षणमहिगमम्मि कहणे अ। विउलमुहलेसु रुंदो रेंकि अमक्खित्तलीणलज्जासु ॥ १४॥ रायंबू वेतसद्रुमः शरभश्च । रिकावणं । इत एति रेक्खणं इत्यपि । उपलम्भः 15 कथनं च । रुंदो विपुलो मुखरश्च । अत्र रुंटइ भ्रमति रौति चेति धात्वादेशेषक्तमिति नोक्तम् । रेंकिअं आक्षिप्तं लीनं व्रीडितं चेति व्यर्थम् ॥ [ १४ ] L. 1.A रोज्जो C रोझो ABCFXYZय A राहिउ In ( रोहिओ twice. X रोहित twice. A राई. L.2. A रोआणघा CX रोअणिया YZ रोयणिया edd. डाइणिया (Y डागिणिया ) BFZ रोमलिया L. 3. C रोझो X रोहिउ C पर्यायदृश्य° XZ 'दृश्य BF रोवइ BF पिनष्टि इति. L. 4. B (!) पूत इति नोक्तः CZ देशे सिद्धः इति नोक्तः X रोमरोमाराई CZ. रोय BCFZ 'णिया. L. 5. B मार्टि इति । माष्टीति BZ पूक्त इतीह नोक्तः L. 6. X तुम. L. 1. रोझि C 1. hd.. च BC FIZ वियड BF रोइणिवाडवमि Z रोयणि C वाडयंमि B व्यच्च 2 वव्व. L.8. om. ... L. 9. A वग्यो । चम्बे स AE रत्तथो C रय° . hd. रयि° d जोय ( Y° जोग° ) Y °जघणेसु A रई. L. 10. cdd. दइयनिरंतरसोहिय (Y'गिरंतर) C पडिएसु । फलिए E राहा. L. 11. A रत्तच्छ Z रत्तत्थो X हंस L. 12. x व्यर्थः X निरंतारः L. 18. A रायंछु BF रायंडू C रायंन्छु रायंचू 2 रायंचू A वेडिसरहे Eसरहा cdd. य. L. 11. CXY विपुल 2 व उल°E मुफलेसु ABEF XZ रिकियम C कियम Y रेंकियम° E मक्खेत्त° Y "त्तणीलिलज्ज सुर लज्जासु. L. 15. BF गचंद्र C रोयंच्छ र रायंयंच 7 रोयंच वेनसो द्रमः रिक्स( sic) रिक्खणड । तपति । रेखा BF इति for इत एति BCEXZ रेक्खणमित्यपि. L. 16. BF पिपुलो B मक्खरय. X चेति is given twice. BZ षतः इति नोक्तः (Zom.:) 'डिति for “मिनि In G from देशे to किs torn off. L. 17. BCFXZ सिषयं In G from क्षिप्तं to व्यर्थम् incl. torn off. BE नीली for लोन X वीडितेति व्यथा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy