SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः पासदुएणं परिवत्तणम्मि उत्थल्लुपत्थल्ला । उत्तिरिविडि उद्धुद्धे उत्तरणवरंडिआ उडुवे ॥ १२२ ॥ उत्थलपत्थल्ला पार्श्वद्वयेन परिवर्तनम् । उत ओति अत्यल्लापत्थल्ला इत्यपि । उत्तिरिविडी ऊर्ध्वोर्ध्वम् । भाण्डादेः स्थापनम् । उत्तरणवरंडिआ उडुपः । समुद्रनयाद जलतरणोपकरणं प्रवहणादि ॥ यथा । १२४ ] ५९ भवउत्तरणवरंडिं संभर सव्वण्णुमण्णहा तुज्झ । णरगोत्तिरिविडिमज्झे होही उत्थल्लपत्थल्ला ॥ १०६ ॥ [१२२] ॥ अथ यक्षरादिक्रमेणैवानेकार्थाः ॥ उद्दं जलणरकउहेसु उड्डणो दीहउसहेसु । उagoणं उच्विग्गे उच्छित्ते उब्भडे सुण्णे ॥ १२३ ॥ उद्दं जलमानुषं ककुदं चेति द्यर्थम् । उड्डणो दीर्घो वृषभश्व | उब्वण्णं उद्विग्नमुत्सितमुद्भटं शून्यं चेति चतुरर्थम् ॥ [१२३] विसमोण्णयपसे खिणणे विहे अ उद्धाओ । विक्खित्तोक्खि तेस्रच्छित्तं उम्मंडमवि हढोव्वते ॥ १२४ ॥ उद्धाओ विषमोन्नतप्रदेशः श्रान्तः संघातश्चेति त्र्यर्थः । उच्छित्तं विक्षिप्तमुत्क्षिप्तं 15 च । उम्मंडं हठ उद्वृत्तं च । हढोत्र्वत्ते इति समाहारः ॥ [ १२४ ] Jain Education International 5 For Private & Personal Use Only L. 1. E पासु° C उछल° F उत्थल° CG पच्छला X 'पत्थला D अच्छलूपाच्छला. L. 2. GZ उत्तरि° B °चिडि X बिड GZ उद्धद्धे F उद्दद्दे X उट्टे E उत्तरवि° D° रणव X रणवर ABDXYZ 'डिया A उदुवे CGXZ उडवे D उडपा. L. 3. C उच्छलपर्छ G या B ओउति CGXZ उति edd. उत्थल Com. पत्थल G om. इत्यपि. L. 4. Z उत्तरिविडी X उतूरि° G °चिडी C; उर्ध्वोर्ध्वभाण्डा B 'भाडांदे: BGZ °डिया CG XZ उडप: X adds उत्तरणवरंडिया उडपः again after उडुपः. L. 6. X भवत्तरण BF वीडिं Com. संभर CGX सव्वन्नुम DGZ 'मन्ना C तुज्ज X तुज्जू Z तु. L. 7. GZ नरगो° CX जंमोत्ति 7 गोत्तरि° C 'मज्जे 2. hd. मझ्झे C उछलपछला. L. 8. B क्रमेनैव अनेक Y has only अथानेकार्थः ॥ X अथानेकार्थाः ॥ L. 9. E जण C उगुणो. L. 10. A उव्वण्णं D उब्विण्णं X उव्वुण्ण C उच्णं C उच्छिन्ने G सुन्ने. L. 11. C जलं मानुषं X ककुद Z ककुंदं GZ उदुणो C उड्डणो B दीर्घः BF उच्चणं C उद्घुण्णं X उच्छुण्णं. L. 12. Z मुत्सिक्तिकामुद्रटं. L. 13. G विसमुन्नय 7 मुण्णय G खिन्ने Y निवहे YZ य A उट्ठाउ C 1. hd. D उद्घाउ ZX उद्घाउ. L. 14. A उक्खित्तोक्खि BF विक्खित्तेसु च्छित्तं (sic) C विक्खित्तेसूच्छित्तं (sic) DE विक्खित्तोक्खित्तेसुंछित्तं ( E 'तोखि ) X विखित्तोखित्तेमुच्छित्ता उम्म Z मूच्छितं ADF हडो° E हठो BF च्चत्ते E व्वते X डोहब्बत्ते. उद्घाउ Com. उत्क्षिप्तं. L. 16. X उम्मŚ C हट्टं F हढ GZ उद्धतं B उद्घृतं F उद्धृतं G ढोव्वत्त C 2. hd. चत्ते BF ठोच्चत्वे X हहोण्वते 7 च्चत्त. L. 15. CXZ 10 www.jainelibrary.org
SR No.016019
Book TitleDesinammala
Original Sutra AuthorHemchandracharya
AuthorR Pischel
PublisherDepartment Public Instruction Bombay
Publication Year1938
Total Pages514
LanguageEnglish, Prakrit, Hindi
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy