________________
सचित्र अर्ध-मागधी कोषा
त्वरितं किं कर्त्तव्यं, विदुषा संसारमंततिच्छेदः । किं मोक्षतरोधोंजं, सम्यग् ज्ञानं क्रियासहितम् ॥ किं पथ्यदनं धर्मः, कः शुचिरिह यस्य मानसं शुद्धम्। कः पण्डितो विवेकी, किं विषमवधीरिता गुरवः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org