________________
शलाका पुरुष
३. नव बलदेव निर्देश
२. वर्तमान मवके नगर च माता पिता
नगर
पिता
माता
| तीर्थ
म. पु./सर्ग/श्लो.
म. पु./पूर्ववद
१. प. पु./२०/२३८-२३६ २. म. पु./पूर्ववत्
१. प. पू./२०/
२४६-२४७ २. म. पु./पूर्ववत्
सामान्य
विशेष
१७/८६
पोदनपुर द्वारावती
म.पु. जयवती सुभद्रा
सुवर्णकुम्भ सत्कीति
५८/८०-८३ ५६/७१,१०६
प्रजापति ब्रह्म भद्र सोमप्रभ सिंहसेन वरसेन
म.पु. भद्राम्भोजा सुभद्रा सुवेषा सुदर्शना सुप्रभा
सुधर्म
६९/७०,८७ ६/१७४,१७६
खगपुर चक्रपुर
जयवन्ती विजया वैजयन्ती
विजया
मृगांक श्रुतिकीर्ति सुमित्र २. शिवघोष भवनश्रुत
दे. तीर्थकर
६६/१०६-१०७
बनारस
अग्निशिख
वैजयन्ती
अपराजिता
सुबाला
सुचत
5६७/१४८-१४६ 1६८/७३१
पीछे अयोध्या
दशरथ (१६४) वसुदेव
अपराजिता (कौशिल्या) रोहिणी
सुसिद्धार्थ
३. वर्तमान मव परिचय
शरीर
उत्सेध
आयु
। निर्गमन
क.
म. पु./सर्ग/श्लो.
ति. प./४/१३७१
ति. प./४/१८१८ त्रि. सा./८२६ ह. पु./६०/३१० म.पु./पूर्ववत
१. ति.प./४/१४१६-१४२० २. त्रि.सा./८३१ ३. म. पु./पूर्ववत
संस्थान
वर्ण
ति.प./४/१४३७ ति. सा./८३३ प. पु./२०/२४८
संहनन
सामान्य धनु.
प्रमाण
विशेष धन
सामान्य प्रमाणसं.
विशेष
८४ लाख
५७/८६-६० ५८/८६
سہ سہ
। ६०/६८-६६
६१/७१ |६/१७७-१७८
६६/१०८ ६७/१५४
ति.प.-स्वर्ण, म.पु.-सफेद
समचतुरख
वज्र ऋषभ नाराच
६७००० वर्ष
३७०००
१७००० १२०००
له سه س
१० " ५६००० वर्ष ३२००० , १३००० १२००, | ब्रह्म स्वर्ग कृष्णके तीर्थ में मोक्ष
प्राप्त करेंगे।
,
४. बलदेवका वैभव म.पु./१८/६६७-६७४ सीताद्यष्टसहस्राणि रामस्य प्राणवल्लभाः । द्विगुणाटसहस्राणि देशास्तावम्महीभुजः ।६६७१ शून्यं पञ्चाष्टरन्धोक्तख्याता द्रोणमुखाः स्मृताः । पत्तनानि सहस्राणि पञ्चविंशतिसंख्यया ।६६८। कटाः खत्रयद्वये कप्रमिताः, प्रार्थितार्थदाः। मटम्बास्तत्प्रमाणाः स्युः सहस्राण्यष्ट खेटकाः १६६६। शून्यसप्तकवस्वग्धिमिता ग्रामा महाफलाः। अष्टाविंशमिता द्वीपाः समुद्रान्तर्वतिनः ।६७०। शून्यपञ्चक
पक्षाब्धिमितास्तुङ्गमतङ्गजाः । रथवर्यास्तु तावन्तो नवकोट्यस्तुरङ्गमाः ।६७१। खसप्तकद्विर्युक्ता युद्धशौण्डाः पदातयः । देवाश्वाष्टसहस्राणि गणवद्धाभिमानकाः ।६७२। हलायुधं महारत्नमपराजितनामकम् । अमोघाख्याः शरास्तीक्ष्णा: संज्ञया कौमुदी गदा ६७३। रत्नावतंसिका माला रत्नान्येतानि सौरिणः । तानि यक्षसहस्रण रक्षितानि पृथक-पृथक् ।६७४। रामचन्द्र जी (बलदेव) के ८००० रानियाँ, १६००० देश, १६०.० आधीन राजा, ९८५० द्रोणमुख, २५००० पत्तन, १२००० कर्वट, १२००० मट ब, ८००० खेटक,
जैनेन्द्र सिद्धान्त कोश
भा०४-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org