________________
दशाननस्येव जगच्चरिष्णु दिग्यात्रायै प्रतस्थेऽथ दुर्बलश्रुतयस्तुङ्ग० देशः पेशललक्ष्मीकः ध्रुवं द्विषामेव चकोरचक्षुषां नामतः समजनिष्ट हमाऊ
निर्द्वन्द्वेन शुभेन येन विभुना० नीराजनावह्निरपि प्रदक्षिण०
नृपांश्छिन्दन् भिन्दन् विषमतरदुर्गानदरितो
न्यायौचितीकरणतो रसनाऽस्य साधून्
परिपाकगलद्वृन्तैः
पवित्रैश्छत्रौघैश्चमरसचिवः शंसितशुभैः
प्रातर्बन्धनदामनीधुतगला
पीयूषकुण्डमिदमीयमुखं विभाति
पूर्वं विमत्य गर्वान्धान् भूयस्तरां परिचितेर्विदितस्वभावः यदा यदोष्णत्विषि शीतलत्विषौ यदीयशास्तारमशीतशासनं
यान् सांप्रतं भरतसाधुषु लब्धसीमान् येनादर्शि जगत्करामलकवत्
रणाङ्गणे को बिलाद् विनिर्गते राजानमाजानुभुजं निशम्य तं
राज्यश्रीर्यौवनश्रीश्च
वक्षः कपाटविपुलं सुदृढं यदस्य व्यक्तीभवेत् सुजनलोकगुणोऽस्फुटोsपि
शस्त्रं न शस्त्री दधते मदग्रे शस्त्रग्रहेण धुरि लब्धसमन्तुताके
शुल्कं तावदनेन कल्पतरुणा शेषूजी - पाहडी - श्रीम
Jain Education International
७९
Maithi
For Private & Personal Use Only
१०५
६९
१०
८
११४
३
२१
७०
७२
५९
९
७१
१०१
६१
७४
१२१
५२
१६
१२२
१
५३
६८
५५
६४
७
१०३
१०८
११९
१००
www.jainelibrary.org