________________
LAMAALAAMAMAnnRIHAAMIRMIRITAIMIMIRMALAalama
आर्या अकबरनामसहस्रं गणितपदैर्गुणितमत्र विज्ञेयम् । भूतभविष्यद्योगा- दधिकं तत्पञ्चशतकेन ॥७२॥ इति भूतभाविसहश्रमेकं नामकामिदं (?) साहिसाहि जगद्गुरुरिति वन्द्यवन्द्यपदद्वयी। प्रातरेव विहाय निद्रामुद्यमेत जपद्रुतं (?) भवति भवतः सुप्रसन्नोऽकब्बरो महिमास्पदम् ॥७३॥ सम्यग् जपतां पठतां श्रेयः कल्याणमङ्गलं तेषाम् । धनसन्तानसमृद्धिं भवतितरां नात्र सन्देहः ।।७४॥ अश्नुते किल चारुवाणी सर्वप्रकृतिकारणी । सुन्दरा मनुराजलक्ष्मी छत्रचामरधारणी ॥७५॥ दीर्घमायुरनिन्दिता मतिर्यः पठेदतिसादरम् । तस्य भवति सुप्रसन्नोऽकब्बरो महिमास्पदम् ।।७६।। इति नाममाला निर्मिता रविइन्द्रचन्द्रसुभाविता जिहांगीरसाहिहमाऊनन्दनसत्प्रभास्त्रिजगद्गुरोः। पठतः गुणत विशारदा श्री बद्धरूपधरस्य भो. भवति भवतः सुप्रसन्नोऽकब्बरो महिमास्पदम् ७७॥ ॥ इति श्री अकब्बरपातसाहनामानि लिषितं ।। सं.१९८१ वर्षे ।।
NAAAAlamukmAJAkaanKIMAMATAIMARARMALAMIRKANALI
SATTA
परिशिष्ट - ३
।
'कृपारसकोश' गतानां पद्यानां सूचिः॥
अक्षोडमुख्यखाद्यानि अदृष्टलक्ष्यव्यधतत्परं स्मरं अदृष्टसूर्याः सदने यवन्यः अधिज्यके धन्वनि तस्य विद्विषा अनाविलं क्याबिलमस्ति नाम्ना
ARTHANI
HITIONED
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org