________________
॥ जयन्तु वीतरागाः ।।
श्रीनेमिचन्द्रसूरिविरचितः आख्यानकमणिकोशः
श्रीआम्रदेवमूरिनिर्मितया वृत्त्या समेतः । [ १. चतुर्विधबुद्धिवर्णनाधिकारः।]
॥ नमः सर्वज्ञाय ॥ स्वर्नाथभीतघनभृधरसेव्यमूर्तिलावण्यधामबहुधीवरलब्धमध्यः । आख्यानकारख्यमणिकोशमहार्घरूपो जीयाद् युगादिजिननायकनीरनाथः ॥१॥ सिद्धार्थपार्थिववरान्वयलब्धजन्मा निर्मिथ्य' वीरवलयान्वितरम्यमूर्तिः । रागादिशत्रुगुरुविक्रमवर्ण्यवर्णो जीयाजगत्त्रयजयासमवेश्म वीरः ॥ २ ॥ राकाशशाङ्ककरनिर्मलकीर्तिभाजो ज्ञानादिरत्नचयरोहणशैलकल्पाः । शेषा अपि प्रणतकल्पितकल्पवृक्षा जीयासुरानतसुरप्रभवो जिनेन्द्राः ॥ ३ ॥ श्रीगौतममुनिमुख्याः श्रुतजलधिविचारपारगतवचसः । सुगृहीतनामधेया जयन्तु गणधारिणः सर्वे ॥ ४ ॥ यस्याः प्रसादमासाद्य सद्यः सञ्जायते पुमान् । पारगामी श्रुताम्भोधेः स्तौम्यहं तां सरस्वतीम् ॥ ५ ॥ अस्मादृशा अपि विशिष्टविवेकशून्या येषां प्रसादमधिगम्य मनीषिमान्याः । जाताः परोपकरणप्रकृतिप्रवीणास्तानप्यचिन्त्यमहसः स्वगुरून् प्रणोमि ॥ ६ ॥ इत्थं कृतनमस्कारो ध्वस्तविघ्नविनायकः । विधास्ये विधिनाऽऽरब्धं समीहितमहं सुखम् ॥ ७ ॥
इहानन्तजन्म-जरा-मरणप्रवाहपयःपूरपूरिते इष्टवियोगाऽनिष्टसम्प्रयोगव्यसनशतकल्लोलमालासमाकुले हर्ष-विषादाद्यनेकप्रकारप्राणिपरिणामपरम्परारङ्गत्तरङ्गे शारीर-मानसानेककटुकदुःखदुष्टश्वापदसमाकीर्णे भुवनत्रयसन्तापसम्पादनपटिष्ठप्रकृतिप्रज्वलन्मदनवडवानले अनन्तभवभ्रमणनिमित्तदुरन्तकषायमहापातालकलशालये अनुपलब्धपरपारसंसारपारावारे निमज्जता भव्यजन्तुना कर्णधारादिसमग्रसामग्रीकं यानपात्रमिव जलधिजलमध्यपतितरत्नमिवातिदुर्लभं लभ्वा श्रीसर्वज्ञप्रणीतधान्वितं मनुजजन्म परोपकारे यतितव्यम् । स चोपकारो यद्यपि द्रव्यादिभेदभिन्नत्वेनानेकप्रकारः, तथापि जिनवचनोपदेशेन भावोपकारेणोपकर्तव्यम्, तस्यैकान्तिकाऽऽत्यन्तिकरूपत्वाद इतरस्य चानैकान्तिकाऽनात्यन्तिकम्वरूपत्वात् । जिनवचनोपदेशोऽप्युपदेष्टव्यभेदाद अनेकप्रकारः । अतो धर्मकथारूपोपदेशनैव भव्यानामुपकर्तव्यम् , तेषामज्ञातधर्मस्वरूपाणां धर्मतत्त्वप्रकाशनेन तस्य महोपकारित्वाद् । अतो भव्यान् उपचिकीर्षुः श्रीमन्नेमिचन्द्रसूरिधर्मकथास्वरूपमाख्यानकमणिकोशमेकचत्वारिंशदधिकारसमन्वितं विरचितवान् , तस्य विवरणं प्रस्तूयते । तस्य चाऽऽदावेव मङ्गलाऽभिधेय-प्रयोजनप्रतिपादिकेयं गाथा
नमिऊण जिणं वीरं सुरमहियं केवलिं पवरवाणिं । अक्खाणयमणिकोसं भव्वजणवियोहयं वोच्छं ॥१॥
१. निर्मण्य वीर रं०।२. नौम्यहं २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org