________________
सुभाषितपद्यानामनुक्रमः
४०७
.
८
22 . .
. AMC
.
.
,
३२५
०
गाथादि
विषयः पत्राङ्कः गाथाद्यः नभस्तलतरङ्गिणी जलविलासलोलाः श्रियः, कुरङ्गनयनेक्षणभ्रमणभार यौवनम् ।
विलोललवलीदला[व]लिचलाचलं जीवितं, समस्तमपि गत्वरं जगति जैनधर्म विना ॥ जैनधर्म ९८ नयनर्गलदश्रक जनः, शुशुचे यरिह तैरपत्रपः । सकटाक्षमपाङ्गसञ्चरनयनत्र्यंशमयं निरीक्षते ॥
शोके २५० नातीव सरलर्भाव्य गत्वा पश्य वनस्पतीन् । सरलास्तत्र छिद्यन्ते कुब्जास्तिष्टन्ति पादपाः ॥
नीतौ २८६ नानर्थमनिनिवहस्य रिपुर्विवृद्धस्तादृक्षमुग्रकरवालकरः करोति ।
यादृक्षमेतदिह शल्यमनुद्धतं सत् , कुर्यादतस्तदलमुद्धरताशु सम्यक् ॥ अन्तःशल्ये २६२ नारय-तिरियगईओ सत्ता पार्वति पुण अहम्मेण । ता परिहरिय अहम्मं धम्मम्मि रई सया कुणह ॥ धर्म १९९ नासइ कुलाहिमाणो, लज्जा परिगलइ, पोरिसं पडइ । दूरे गुरूण सेवा नारीवसयाण भणियं च ॥ नारीनिन्दायाम् ९३ नासइ खंती, परिगलइ पोरिसं, लहु पलायइ विवेगो । सिक्खा वि ठाइ न मणे छुहाभिभूयाण जीवाणं ॥ क्षुधि १६१ निद्राभङ्गं कथोच्छेदं सारथ्यं क्रयविक्रयम् । शकोऽपि द्वेष्यतां याति यः करोति चतुष्टयम् || अरुचिस्थानानि २८६ निप्पकसुवन्नसमुज्जला वि सुइसीलसोरभजुया वि । केयइफडस व्व सुया परोवयाराय निम्मविया ॥ दुहितरि २९४ नियकज्जबद्धचित्ता महिलाऽणत्याण कारणं परमं । घिप्पइ न य रूवेणं न यावि सम्माणदाणेणं ॥ नारीनिन्दायाम् ३२९ नियबंधुणो वि जेणं कुणति सत्तुत्तणं निरवसेसं । वज्जियकज्जा-ऽकजा ता धिद्धीधी ! इम वसणं ॥ द्यूते ५० नीयंगमाहिं सुपओहराहिं उप्पिच्छमंथरगईहिं । महिलाहिं निन्नयाहि व गिरि व्य गरुया वि भिजति ॥ नारीनिन्दायाम् ३३० नेहगुणक्खयकारी दीवयकलिय ब्व पत्तनिहिया वि । निश्चं सकजलगा दहणसरूवा जए महिला ॥
३२९ नेहेण दारुरहियम्मि पंजरे वसइ सइ सुओ ब्व जिओ । कीलियविवजिए खोडयम्मि फुडमेस संवसइ ॥ स्नेहे ३२५ नेहेण नियलरहिओ भवचारयमंदिरे बसइ जीवो । नेहेण दढं खुप्पइ जलरहिए कद्दमे मूढो ।।
, ३२५ नेहो अणत्थहेऊ जियाण. नेहो हु दुग्गइनिमित्तं । नेहो हासट्टाणं, नेहो हु विडवणाहेऊ ॥ नेहो विवेयवइरी अणामिया दढमणथरिछोली । नेहेणं चिय परिभमइ जियगणो दुहभवायत्ते ॥
पइ-पुत्तविरहियाणं नारीणं दुसहदुक्वकलियाणं । मोत्तूण जणयभवणं विस्सामो नत्थि अन्नत्थ ॥ पितृगृहे ५२ पच्छा वि ते पयाया खिषं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य खंती य बंभचेरं च ॥ संयमे १०२ पढउ सुर्य, धरउ वयं, कुणउ तवं, चरउ बंभचेराई । तह वि तयं सचं पि हु निरत्ययं कोववसगस्स ॥ क्रोधे १६१
१४४ पढम चिय तं जंतुं कोहम्गी दहइ जन्य उववजे । जत्थुप्पनो तं चेव इंधणं धूमकेउ व्व ॥
क्रोध ३१५ १३८ पमाएणं कुदेवा वि पिसाया भूय-किविसा । आभिओगत्तणं पत्ता मणोसंतावताविया ॥
प्रमादे ३१६ १७३ पमाएणं कुमाणुस्स-रोगायकेहिं पीडिया । करुणा हीणदीणा य मरंति अवसा तओ ॥
१७२ पमाएणं परायत्ता तुरंगा कुंजराइणो । कसंकुसाइघाएहि वाहिजति सुदुक्विया ॥
१७१ पमाएणं महाघोरं पायालं जाव सत्तमं । पडति विसयासत्ता बंभदत्ताइणो जहा ॥
१७० पमाएणं महासूरी संपुनसुयकेत्रली । दुरन्ता-उणंतकालं तु गंतकाए तु संबसे ।। पमाओ उ मुणिदेहि भणिओ अट्ठमेयओ । अन्नाणं संसओ चे मिच्छत्ताणं तहेव य ॥ रागो दोसो भइन्भंसो धम्मम्मि [य] अणायरो । जोगाणं दुप्पणीहाणं अट्टहा वजियवओ ॥ प्रमादमेदाः ३१६ १७५-७६ परदेस-निययदेसाण वन्नणं बढ ! कुणंति काउरिसा । परदेसो वि सदेसो सत्ताहियपुन्नवंताणं ।।। सत्त्वे ३०६ परिगलइ मई, नस्सइ सरस्सई, गलइ वयपरीणामो । कोववसयाण तम्हा परिहरसु कसायसत्तुमिमं ॥ क्रोधे ३१५ परिहरियघरावासो जुगप्पहाणागमो चरित्तनिही । सम्मइंसगसुहओ उवएसरो गुरू भणिओ ॥
गुरौ ३१४ परिहासपरंपरपासपरवसा नेहवागुरायत्ता । हरिण व कुसुमसरवावाणनिहया न के एत्य ? ॥
कामे ४१ पवणखुहियनीरं नीरनाहं धरंति, झरियमयपवाहं वारणं वारयति ।
खरनखरकरालं केसरि दारयंति, न उण बलजुया वी दिव्वमेत्तं जयंति ॥ दैवे ३०८ पंचनमोक्कारसमा अंते वच्चंति जस्स दस पाणा । सो जइ न जाइ मोक्त्रं अबस्स वेमाणिओ होइ ॥ परिमेष्टिनमस्कृतौ २८०
,
३१६
.
१७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org