________________
४०६
सप्तमं परिशिष्टम्
५९
१०२
गाथादि
विषयः पत्राङ्कः गाथाद्यतः ताव परो वि हसिजइ कीरइ माणं थिरत्तणं लज्जा । जा विसमे न पडिजइ अत्याहे पेम्मकूव म्मि ॥ कामे ९२ तिट्ठा लज्जानासो भयबाहुलं विरूवभासित्तं । पाएग मणुस्साणं दोसा जायंति वुड्ढतं ॥
वाद्धक्ये १७८ तेसि घिरत्थु विसयाण पाणिणो जेहि मोहिया संता । रागंधनयणजुयला कजा-ऽकजाई न नियंति ॥ कामे १९७ १३७ त्यजेदेकं कुलस्यार्थे ग्रामस्याथें कुलं त्यजेत् । ग्राम जनपदस्याथै, आत्मार्थे पृथिवीं त्यजेत् ॥ आत्मप्राधान्ये १५. त्राय, प्राणिसङ्घातं, सेवध साधुसंहतिम् । ददध सन्मती चित्तं, यतध्वं शासनोन्नती ॥
धमकरणे ३११ थेवं थेवं धम्मं करेह ता जइ बहुं न सकंह । पेच्छह महानईओ विहि समुद्दभूयाओ । धर्मकरणे १७७ थेवा वि हु जीवदया जियाण कल्लाणसंपयं कुणइ । मणकप्पियं पयच्छइ अहवा तणुया वि कप्पलया ॥ जीवदयायाम् २३७ दरहसियं सरसकडक्खियं च वनति पेमसबस्स । मिहुणाणमेगसयणेऽवत्थाणं लोकववहारो ॥
स्नेहे २५० दंष्ट्राकरालवदनं हरिमप्यजन्ति, मत्त करीन्द्रमपि वीरधियो धरन्ति । कल्लोलसङ्गुलमपांपतिमापिबन्ति, देवं बृहस्पतिधियोऽपि न वारयन्ति ।
देवे ३२१ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तद्धि विजानीहि, न नक्तं निशिभोजने ॥
रात्रिभोजने १५२ दुःखरूपं यतः सर्व हेतुश्च भवसंमृतेः । अतः सर्वविदाऽऽख्यातं कुरुधं धर्ममञ्जसा ॥
धर्मे ३११ दुष्टापकारि मदनारि मलापहारि, सद्वारि तीक्ष्णतरवारि मघारिभेदे । धर्मोपकारि गुणधारि विपत्तिवारि. संसारजीवविसरा: ! परिपात शीलम् ॥
शीले ६७ दूरं वच्चइ पुरिसो तत्थ गओ निव्वुई लहिस्सामि । तत्थ वि पुवकयाई पुव्वगयाई पडिक्वंति ॥ देवे २५० देव-गुरूणं भत्ती इहेव वारेइ सयलदुरियाई । परलोए य नरा-ऽमरसुहाई संपाडइ जियाण
देव-गुवोंः १२१ देस मुयंति जीयं चयंति पियबंध पि न गणेति । अभिमाणधणा पुरिसा रजन्भसं पि हु सहति ॥ स्वमाने २१७ दोगच्च-दुग्गदोहग्गदुक्खमेएण पाउणइ जीयो । पावमिमं भयजणयं ता भवा! परिहरह वइरं ॥ वैरपरिहारे २६७
धन्ना हु जए जइणो जइणो कंदप्पसप्पदप्पस्स । मरणे वि जाण मुसियो न माणमाणिकभंडारो ॥ मुनौ ११ धम्मत्थिणा य पियजीवियाण जीवाणमवहणं कर्ज । सवगुणाणं मूलं सच्चं भासंति धम्मपिया ॥ प्रियधर्मे २३३ धम्मेणं चिय अत्था धम्मेणं चेव उत्तमा भोगा । धम्मेण सग्ग-मोक्खा सुहाई सब्वाणि धम्मेण ॥ धम्मो अत्थो कामो मोक्खो चत्तारि होति पुरिसत्था । धम्माओ जेण सेसा ता धम्मो तेसि परमतरो ॥ धम्मो जियाण जणओ धम्मो माया सुओ सुही बंधू । भवभमणविनडियाणं जायइ परमत्थओ ताणं ॥ धम्मो भवंधकूवयपडतहत्थावलंबणसमाणो । धम्मो दुरंतदालिद्ददलणसुंदरनिहाणनिभो ॥
__, ३१३ धम्मो समग्गगुणजुत्तसग्गसुहगमणसुंदरविमाणं । धम्मो सासयसिवपुरसंपावणपरमरहरयणं ।
, ३१३ धम्मो समत्थविस्सासठाणसम्भावसंगयं मित्त । धम्मो विणीय-आणावडिच्छ-निभिच्चभिचसमो ॥
, ३१३ धम्मो संसारमहासमुद्दनिवडतजाणवत्तं व । धम्मो भीममहाडविनित्यारणसत्थसत्थाहो ॥
. ३१३ धम्मो सिणेहसंगयसुयवच्छलभावसंगया जणणी । धम्मो मुहयरसिक्खासंपाडणपञ्चलो जणओ ॥ धारिजइ इंतो जलनिही वि कलोल भिन्नकुलसेलो । न हु पुग्वजम्मनिम्मियसुहा-ऽसुहो कम्मपरिणामो ।। कर्मपरिणामे ९२ धावेइ रोहणं, तरइ सायर, भमइ गिरिनिउंजेसु । मारेइ बंधवं पि हु पुरिसो जो होइ धणलुद्धो । लोभे २८७ धीराण कायराण व अणथरि छोलिया पडइ देहे । सा सहियबा, न सहइ बला वि दइवो सहावेइ ॥ दैवे २५०
न करिति जे तवं संजमं च ते तुलपाणि-पायाणं । पुरिसा समपुरिसाणं अवस्सपेसत्तणमुर्विति ॥ तपसि ३२ न कुलस्स पहाणत्तं कारणमिह लहुयकम्मया धम्मे । तो जिणवयणविऊहिं कुलाभिमाणो न कायवो ॥ कुलाभिमानपरिहारे २७१ न राजन हयन पत्तिभिन रथ व नयन विक्रमः । न घनश्चिरसञ्चिधनेन च मन्त्रैरपि वार्यते यमः ॥ कृतान्ते ३५० न गणइ कुलाभिमाणं न य इहलोग, न यावि परलोगं । नियकुलकलंककारी नारी चलंतिया मारी ॥ नारीनिन्दायाम् १४२ न तहा तवेइ तवणो, न जलियजलणो, न विज्जुनिग्याओ . जं अवियारियकजं विसंवयंतं तबइ जंतुं ॥ अविचारितकायें न ब्रह्मा नेन्दुमौलिः शशधर-तपनौ नापि नारायणोऽसौ, नाप्यष्टौ लोकपालाः सह सुरपतिना नापि बुद्धो न चाहन् । आकृष्ट कालपार्शजनमनुदिवसं नीयमानं वरावं, व्याघ्राघ्रातं वनान्तात् पशुमिव विवशं त्रातुमेते न शक्काः ॥ कृतान्ते ३१०
धर्म
३१३
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org