________________
३६०
आख्यानकमणिकोशे
तत्तो य तरुणरमणीहरिणीसंजमणवागुराकरिणि । पत्तो विलामविन्भमगुणभवणं तारतारुन्नं ॥१७॥ अह विहियविसिट्ठविलाससारसिंगारमणहरसरीरो । परिभमइ सुवेसवयंसपरिवुडो पुरपहाईसु ॥१८॥ नाऊण तयं मेयजमोहिणा पुवसंगइय देयो । पडिबोहइ बहुविह सुमिणदंसणाईहिं धम्मम्मि ॥१८॥ परमेसो न गणइ कि पि तारिसं कम्मभारियत्तणओ । जम्मंतरनिव्वत्तियसुगुरुपओसाणुभावेण ॥१८२।। कालेण सरसलायन्न पुन्नतारुनगुणमणिखणीओ। अट्ट कुलबालियाओ विहिणा परिणाविओ पिउणा ॥१८३॥ सिथियारूढो सह पिययमाहिं परिभमह नयरमझम्मि । रूवविणिज्जियमयणो अच्छरसहिओ व्व सरकुमरो ॥१८४॥ तं दट्टणं देवेण चिंतियं एस विसयवामूढो । एवंविहसामग्गीए दुक्करं बोहिउं धम्मे ||१८||
जओ
जाव न दक्खं पत्तो पियबंधवविरहिओ य नो जाव । जीवो धम्मक्खाणं भावेण न गिहए ताव ॥१६॥ ता धम्मबोहणकए पाडेमि कहिं पि आवयावते । इय परिभाविय तज्जणयमेयदेहम्मि अवयरिङ ॥१८७|| लम्गो रोविउमेसो सदुक्खमह पासिऊण मेईए । वुत्तो पिययम ! तुमए किमेवमसमंजसं विहियं ? ॥१८८॥ जम्हा मज्झ सहीए सुयवीवाहो महाविभूईए । तं पुण पमोयठाणे वि मज्झमिय सोइ लग्गो ॥१८॥ तेणुत्तं अज्ज पिए ! नियाए धूयाए मुमरियमिमेण । सह जायाए जीवेज कह वि जइ मज्झ सा धूया ॥१०॥ ता अहमवि मेयाणं भत्तं काउं जहाविह्वमेवं । वीबाहं कारितो तं मम पिए ! न संजायं ॥११॥ ता मज्झमिमेणं माणसेण दुक्खेण दूमियमणम्स । सोयावेसवसाओ समागयं रुन्नमेयं ति ॥१२॥ तो तीए पई भणिओ परमत्थमिमं अयाणमाणीए। एसो तुह चेव सुओ सहीए दिन्नो मए सामि ! ॥१३॥ तं सोऊणं रुटेण ताडिया सा वि रोबिउ लग्गा । किमियं भो भद्द ! ? जणेण पुच्छिए तेण संलत्तं ॥१९४॥ पावाए इमाए कयं एयं असमंजसं मह पियाए । सिट्टजणनिंदणिजं जओ इमो मज्झ तणओ ति ॥१९५॥ दिन्नो मह दइयाए सिणेहओ सेट्टिणीए एयाए । ता नियमंगरुहमिमं गिण्हेस्समहं मह न दोसो ॥११६॥ इय वोत्तणं सहस ति पाडिओ गिहिऊण बाहाए । सिबियाओ समक्खं परियणस्स सो खत्थहिययम्स ॥१९७॥ जाओ य रंगमज्झे महाविराओ इमं निएऊण । लोओ वि हु पत्तिल्लो को वि कहं पत्थुयत्थम्मि ॥१९॥ जेण सिणेहो अहिओ इमाण तो संभवेज एयं पि । निभच्छिऊण नीओ मेयजो तेण वि सगेहं ॥१२॥ भणिओ रे ! किं लज्जसि कुलक्कमेणाऽऽगएण कम्मेण ? । ता पयडमिमं भणियं मुणसु मणे कुणसु मा खेयं ॥२०॥ इय वोत्तं पक्खित्तो कोलियखड्डाए सो विसन्नमणो । अच्छद तीए भिणिभिणियमक्खियाजालकलियाए ॥२०१॥ दट्टं तं तयवत्थं पयडियरूवो पयंपए देवो । भो भद्द ! तं चियाणसि ममं ? ति तं सुणिय मेयज्जो ॥२०२॥ चितइ मणम्मि मह एस दिट्टपुवो कहिं पि मन्ने हं । इय ईहा-ऽपोह-गवेस-मम्गणाओ कुणंतस्स ॥२०३।। जायं जाईसरणं नाओ सुरजम्मवइयरो तेण । भणियं च भो महायस ! विहियं मित्तत्तणं तुमए ॥२०४॥ पउणो हं पव्वदउं परमज वि मज्झ विसयपडिबंधो । अइबलिओ जं जुत्तं तं सयमुबइससु मह मित्त ! ॥२०५|| तो भणियं विबुहेणं विसयपिवासाए अणुवसंताए । वयविग्यकारिणीए न संगयं तुझ वयगणं ॥२०६॥ जइ एवं ता किज उ मज्झ पसाओ दुवालससमाओ । विसए हं भुंजिस्सं पच्छा बोहेज नियमेण ॥२०७॥ पडिवज्जिय तं मेयजवयणममरोऽमराणमावासं । गच्छंतोऽतुच्छमई विन्नत्तो सेट्टिपुत्तेणं ॥२०८॥ संपयमेवं विमोवियम्स मह केरिसा भणनु भोया ? । ता तह जयमु जहा हं भवामि जणपूयणिजगुणो ॥२०९॥ तत्तो वयणाणतरमूरणगो तेण तम्स गेहम्मि । बद्धो भणि ओ] य इमो जहेस तुह भद्द ! भवणम्मि ॥२१०॥ रयणाणि अवाणेणं मुयही मणहरगुणाणि अणवस्यं । तो ताण भरेऊणं वित्थयथालं पसन्नमुहो ॥२१॥ जणओ तुझ निमित्त मग्गिजउ सेणियं नियं कन्नं । परिणीयाए तीए तुह होहिइ सव्वमवि भव्यं ॥२१२।। अवरं पि हु जं किंचि वि तुज्झ पिया कारविम्सइ जणेण | मझ पभावा तं पि हु संपजिस्सइ धुवमिमस्स ॥२१३।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org